"विक्रम साराभाई" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{Infobox scientist
[[चित्रं:Vikram Sarabhai.jpg|thumb|right|विक्रम साराभाई]]
|name = Vikram Sarabhai
|image = Vikram Sarabhai.jpg
|image_size = 220px
|caption = Dr. Vikram Sarabhai
|birth_date = {{birth date|1919|8|12|df=y}}<ref>[http://www.mapsofindia.com/who-is-who/science-technology/vikram-sarabhai.html] mapsofindia.com on Vikram Sarabhai</ref><ref>[http://www.iloveindia.com/indian-heroes/vikram-sarabhai.html] iloveindia.com on Vikram Sarabhai</ref>
|birth_place = [[Ahmedabad]], [[Bombay Presidency]], [[India]]
|death_date = {{death date and age|1971|12|30|1919|8|12|df=y}}
|death_place = [[Halcyon Castle]], [[Kovalam]] in [[Thiruvananthapuram]], [[Kerala]], [[India]]
|residence = [[India]]
|nationality = [[India]]n
|spouse=[[Mrinalini Sarabhai]]
|field = [[Physics]]
|work_institution = [[Indian Space Research Organisation]]<br />[[Physical Research Laboratory]]
|alma_mater = [[University of Cambridge]]
|doctoral_advisor = [[C. V. Raman|Sir C. V. Raman]]
|doctoral_students =
|known_for = [[Indian space program]] <br /> [[Indian Institute of Management Ahmedabad]]
|prizes = [[Padma Bhushan]] (1966)<br />[[Padma Vibhushan]] (posthumously) (1972)
|religion = Jainism
|footnotes =
}}
<!-- अस्य लेखस्य tagging and colling अवशिष्टमस्ति -->
<!-- अस्य लेखस्य tagging and colling अवशिष्टमस्ति -->


पङ्क्तिः ५: पङ्क्तिः २६:


== जन्म परिवारश्च ==
== जन्म परिवारश्च ==

विक्रम साराभाई इत्यस्य जन्म १९१९ तमस्य वर्षस्य अगस्त-मासस्य द्वादशे (१२) दिनाङ्के [[अहमदाबाद]]<nowiki/>-नगरे अभवत् । तस्य पितुः नाम अम्बालाल साराभाई, मातुः नाम अनसूयाबेन इति । तस्य पिता केलिकोन् इत्यस्य वस्त्रयन्त्रागारस्य स्वामी आसीत् । सः सामाजिकनैतिक-दायित्वज्ञः देशभक्तश्च आसीत् । सः स्वातन्त्र्यघटनाभ्यः संयुक्तानां सदैव सत्कारं करोति स्म । तस्य [[महात्मा]] इत्यादिभिः सह उत्तमः सम्बन्धः आसीत् ।
विक्रम साराभाई इत्यस्य जन्म १९१९ तमस्य वर्षस्य अगस्त-मासस्य द्वादशे (१२) दिनाङ्के [[अहमदाबाद]]<nowiki/>-नगरे अभवत् । तस्य पितुः नाम अम्बालाल साराभाई, मातुः नाम अनसूयाबेन इति । तस्य पिता केलिकोन् इत्यस्य वस्त्रयन्त्रागारस्य स्वामी आसीत् । सः सामाजिकनैतिक-दायित्वज्ञः देशभक्तश्च आसीत् । सः स्वातन्त्र्यघटनाभ्यः संयुक्तानां सदैव सत्कारं करोति स्म । तस्य [[महात्मा]] इत्यादिभिः सह उत्तमः सम्बन्धः आसीत् ।


== बाल्यं, शिक्षणञ्च ==
== बाल्यं, शिक्षणञ्च ==

स्वबालकाः समीचीनं शिक्षणं प्राप्नुयुः इति विचार्य अम्बालाल स्वस्य विशाले भवने शालां निर्मापितवान् । तत्र तस्य परिवारस्य षोडश बालकाः अध्ययनं कुर्वन्तः आसन् । तान् पाठयितुं १३ शिक्षकाः आसन् । एते प्रत्येकविषयाणां निष्णाताः आसन् । मूलतः शिक्षकाणां मुख्यं कार्यं बालकानामुपरि [[ध्यानम्|ध्यान]]<nowiki/>प्रदानस्य आसीत् । यदि बालकाः किमपि नावगच्छेयुः, तर्हि सङ्कोचेन विना शिक्षकान् पृच्छेयुः, शिक्षकाः अपि योग्यमुत्तरम् दद्युः इति सः इच्छति स्म । शालापि चित्रप्रकोष्ठेन, भूगोलप्रकोष्ठेन, सङ्गीतप्रकोष्ठेन, प्रयोगशालया सह सर्वैः शैक्षणिकसाधनैः सम्पन्ना आसीत् । इदानीं शालायां बालकानां कृते यावन्तः नियमाः सन्ति तावन्तः तत्र नासन् । अतः देशस्तु अस्वतन्त्रः किन्तु बालकाः स्वतन्त्राः आसन् । बालकेभ्यः अभ्यासक्रमः नासीत् किन्तु अभ्यासक्रमः बालकेभ्यः आसीत् । बालकाः यदा पठितुम् इच्छन्ति स्म, तदैव पठन्ति स्म । परीक्षायाः चिन्तापि नासीत् । यदा अतिथयः आगत्य भवने वसन्ति स्म, तदा शालां प्राप्य बालकैः सह चर्चां कुर्वन्ति स्म । बालकाः अपि महतां सहवासेन मार्गदर्शनं प्राप्नुवन्ति स्म । इत्थं विक्रमस्य पालनं सुखेन अभवत् । सः यत् इच्छति स्म तत् प्राप्नोति स्म । कस्यापि वस्तुनः अभावः नासीत् । सामान्यतया [[लक्ष्मी]][[सरस्वती|सरस्वत्योः]] एकत्र प्राप्तिः दुर्लभा । पठनेच्छुकानां गृहे धनं न भवति, धनिकानां गृहे बालकाः बहुपरिश्रमेण उत्तीर्णाः भवन्ति । किन्तु विक्रमस्य उपरि न केवलं [[लक्ष्मी|लक्ष्मीः]], सरस्वती अपि प्रसन्ना आसीत् । अतः सः तेजस्वी दृश्यते स्म । विक्रमस्य गणितविज्ञानाभ्यां सह भाषासङ्गीतादिषु अपि रसः आसीत् ।
स्वबालकाः समीचीनं शिक्षणं प्राप्नुयुः इति विचार्य अम्बालाल स्वस्य विशाले भवने शालां निर्मापितवान् । तत्र तस्य परिवारस्य षोडश बालकाः अध्ययनं कुर्वन्तः आसन् । तान् पाठयितुं १३ शिक्षकाः आसन् । एते प्रत्येकविषयाणां निष्णाताः आसन् । मूलतः शिक्षकाणां मुख्यं कार्यं बालकानामुपरि [[ध्यानम्|ध्यान]]<nowiki/>प्रदानस्य आसीत् । यदि बालकाः किमपि नावगच्छेयुः, तर्हि सङ्कोचेन विना शिक्षकान् पृच्छेयुः, शिक्षकाः अपि योग्यमुत्तरम् दद्युः इति सः इच्छति स्म । शालापि चित्रप्रकोष्ठेन, भूगोलप्रकोष्ठेन, सङ्गीतप्रकोष्ठेन, प्रयोगशालया सह सर्वैः शैक्षणिकसाधनैः सम्पन्ना आसीत् । इदानीं शालायां बालकानां कृते यावन्तः नियमाः सन्ति तावन्तः तत्र नासन् । अतः देशस्तु अस्वतन्त्रः किन्तु बालकाः स्वतन्त्राः आसन् । बालकेभ्यः अभ्यासक्रमः नासीत् किन्तु अभ्यासक्रमः बालकेभ्यः आसीत् । बालकाः यदा पठितुम् इच्छन्ति स्म, तदैव पठन्ति स्म । परीक्षायाः चिन्तापि नासीत् । यदा अतिथयः आगत्य भवने वसन्ति स्म, तदा शालां प्राप्य बालकैः सह चर्चां कुर्वन्ति स्म । बालकाः अपि महतां सहवासेन मार्गदर्शनं प्राप्नुवन्ति स्म । इत्थं विक्रमस्य पालनं सुखेन अभवत् । सः यत् इच्छति स्म तत् प्राप्नोति स्म । कस्यापि वस्तुनः अभावः नासीत् । सामान्यतया [[लक्ष्मी]][[सरस्वती|सरस्वत्योः]] एकत्र प्राप्तिः दुर्लभा । पठनेच्छुकानां गृहे धनं न भवति, धनिकानां गृहे बालकाः बहुपरिश्रमेण उत्तीर्णाः भवन्ति । किन्तु विक्रमस्य उपरि न केवलं [[लक्ष्मी|लक्ष्मीः]], सरस्वती अपि प्रसन्ना आसीत् । अतः सः तेजस्वी दृश्यते स्म । विक्रमस्य गणितविज्ञानाभ्यां सह भाषासङ्गीतादिषु अपि रसः आसीत् ।


== उच्चः अभ्यासः ==
== उच्चः अभ्यासः ==

विक्रमः प्रारम्भे पित्रा निर्मितायां शालायाम् अपठत् । किन्तु उच्चाय अभ्यासाय मेट्रिक् परीक्षा अनिवार्या आसीत् । विक्रमः [[अहमदाबाद]]<nowiki/>-नगरस्य आर्. सी. माध्यमिकशालां प्रविश्य मेट्रिक् परीक्षाम् उत्तीर्णवान् । १९३५ तमे वर्षे [[अहमदाबाद]]<nowiki/>-नगरे गुजरात कॉलेज् प्रविश्य वर्षद्वयं तत्र अधीत्य विदेशं गतवान् । १९३७ तमे वर्षे इङ्ग्लेण्ड्-देशस्य केम्ब्रिज्-नगरे सेन्ट् जॉन् कॉलेज् प्रविष्टः । वर्षत्रयं तत्र अपठत् । १९४० तमे वर्षे [[गणितम्|गणित]]<nowiki/>पदार्थविज्ञानविषयाभ्यां बी. एस्. सी. पदवीं, प्रमाणपत्रं च प्रापत् । ततः परं परमाणुपदार्थविज्ञान(न्यूक्लियर् फिज़िक्स्)विषये अभ्यासं यदा कुर्वन् आसीत्, तदानीं द्वितीयं विश्वयुद्धम् अभवत् । तत्र [[जर्मनी]]<nowiki/>-देशस्य हिट्लर् ब्रिटन्- देशस्य उपरि भीषणम् अणुविस्फोटम् अकरोत् । तस्य विमानानि ब्रिटन्-देशस्य प्रासादान् अन्विष्य अत्रोटयन्त । तादृश्यां स्थितौ शिक्षणसङ्कुलानि पिहितानि आसन् । अतः विक्रमः अभ्यासं त्यक्त्वा स्वदेशम् आगतः ।
विक्रमः प्रारम्भे पित्रा निर्मितायां शालायाम् अपठत् । किन्तु उच्चाय अभ्यासाय मेट्रिक् परीक्षा अनिवार्या आसीत् । विक्रमः [[अहमदाबाद]]<nowiki/>-नगरस्य आर्. सी. माध्यमिकशालां प्रविश्य मेट्रिक् परीक्षाम् उत्तीर्णवान् । १९३५ तमे वर्षे [[अहमदाबाद]]<nowiki/>-नगरे गुजरात कॉलेज् प्रविश्य वर्षद्वयं तत्र अधीत्य विदेशं गतवान् । १९३७ तमे वर्षे इङ्ग्लेण्ड्-देशस्य केम्ब्रिज्-नगरे सेन्ट् जॉन् कॉलेज् प्रविष्टः । वर्षत्रयं तत्र अपठत् । १९४० तमे वर्षे [[गणितम्|गणित]]<nowiki/>पदार्थविज्ञानविषयाभ्यां बी. एस्. सी. पदवीं, प्रमाणपत्रं च प्रापत् । ततः परं परमाणुपदार्थविज्ञान(न्यूक्लियर् फिज़िक्स्)विषये अभ्यासं यदा कुर्वन् आसीत्, तदानीं द्वितीयं विश्वयुद्धम् अभवत् । तत्र [[जर्मनी]]<nowiki/>-देशस्य हिट्लर् ब्रिटन्- देशस्य उपरि भीषणम् अणुविस्फोटम् अकरोत् । तस्य विमानानि ब्रिटन्-देशस्य प्रासादान् अन्विष्य अत्रोटयन्त । तादृश्यां स्थितौ शिक्षणसङ्कुलानि पिहितानि आसन् । अतः विक्रमः अभ्यासं त्यक्त्वा स्वदेशम् आगतः ।


== सी.वी. रामन् इत्यनेन सह मेलनम् ==
== सी.वी. रामन् इत्यनेन सह मेलनम् ==

स्वदेशं तु आगतः किन्तु अत्र किं कुर्यात् ? [[विज्ञान]]<nowiki/>प्रियेण अवशिष्टं पठनं कुत्र कर्तव्यम् इति महत्तमा चिन्ता आसीत् । वैज्ञानिकस्य सी.वी. रामन् इत्यस्य [[बेङ्गळूरु]]<nowiki/>-नगरे स्थितायाम् इन्डियन् इन्स्टिट्यूट् ऑफ् सैन्स् नामिकायां संस्थायां संयुक्तः अभवत् । [[सी.वी. रामन्]] इत्यस्य प्रेरणया, मार्गदर्शनेन विक्रमः प्रयोगानां संशोधने आसक्तः अभवत् । तस्य संशोधनस्य विषयः [[ब्रह्माण्ड]]<nowiki/>स्य किरणाः (कॉस्मिक् रेज़्) इति आसीत् । अस्य विषये अभ्यस्तुं विक्रमः [[बेङ्गळूरु]], [[पुणे]], [[काश्मीर]]<nowiki/>-नगरं च अगच्छत् ।
स्वदेशं तु आगतः किन्तु अत्र किं कुर्यात् ? [[विज्ञान]]<nowiki/>प्रियेण अवशिष्टं पठनं कुत्र कर्तव्यम् इति महत्तमा चिन्ता आसीत् । वैज्ञानिकस्य सी.वी. रामन् इत्यस्य [[बेङ्गळूरु]]<nowiki/>-नगरे स्थितायाम् इन्डियन् इन्स्टिट्यूट् ऑफ् सैन्स् नामिकायां संस्थायां संयुक्तः अभवत् । [[सी.वी. रामन्]] इत्यस्य प्रेरणया, मार्गदर्शनेन विक्रमः प्रयोगानां संशोधने आसक्तः अभवत् । तस्य संशोधनस्य विषयः [[ब्रह्माण्ड]]<nowiki/>स्य किरणाः (कॉस्मिक् रेज़्) इति आसीत् । अस्य विषये अभ्यस्तुं विक्रमः [[बेङ्गळूरु]], [[पुणे]], [[काश्मीर]]<nowiki/>-नगरं च अगच्छत् ।


== कॉस्मिक् रेज़् ==
== कॉस्मिक् रेज़् ==

अयं तु [[विज्ञान]]<nowiki/>स्य विषयः । तथापि सरलभाषायां वक्तव्यं चेत्, अन्तरिक्षात् पृथ्वीं प्रति ये शक्तिशालिकिरणाः आगच्छन्ति ते कॉस्मिक् रेज़् इति कथ्यन्ते । प्रतिनिमिषम् अहर्निशं प्रायः ६०० किरणाः अस्मच्छरीरं स्पृशन्ति । ते अर्बुद् परिमितात् पर्वतादपि निर्गन्तुं समर्थाः भवन्ति । विक्रमः कॉस्मिक् रेज़् इत्येतेषां तीव्रतायां परिवर्तनस्य कार्यं स्व्यकरोत् । अस्मै संशोधनाय आवश्यकानि साधनानि अपि निर्मापितवान् । ततः परं पृथिव्याम् आगन्तॄणां किरणानां सङ्ख्यायां यद् परिवर्तनम् भवति, तस्यापि अभ्यासम् अकरोत् । १९४२ तमे वर्षे तस्य पीरियॉडिक् वेरिएशन्स् ऑफ् कॉस्मिक् रेज़् इति लेखः प्रकटः अभवत् । अवकाशस्थानां ग्रहाणां पारस्परिकगुरुत्वाकर्षणस्य अपि अभ्यासम् अकरोत् । १९४५ तमे वर्षे [[अमेरिका]]<nowiki/>-देशेन [[जापान]]<nowiki/>-देशस्य उपरि अणुविस्फोटः कृतः । तत एव [[द्वितीयविश्वयुद्धम्|द्वितीयविश्वयुद्ध]]<nowiki/>स्य समाप्तिः अभवत् । विक्रमः अवशिष्टम् अभ्यासं समापयितुं [[केम्ब्रिज्]]<nowiki/>-नगरम् अगच्छत् । सार्धैकवर्षस्य कठोरपरिश्रमेण कॉस्मिक् रेज़् इन्वेस्टिगेशन् इन् ट्रॉपिकल् लॅटिट्यूड् (उष्णकटिबन्धेषु ब्रह्माण्डकिरणानां संशोधनम्) इति विषये महानिबन्धम् अलिखत् । यदा विक्रमः [[भारत|भारतं]] प्रत्यागतः, तदा डॉ. विक्रम साराभाई इति नाम्ना प्रसिद्धिं प्रापत् । सः जन्मना एव वैज्ञानिकजीवः आसीत् । अतः अभ्यासकाले बहूनि स्वप्नानि अपश्यत् । सः स्वस्य अभ्यासे तत्रापि विशेषेण कॉस्मिक् रेज़् (ब्रह्माण्डकिरणाः) विषये, [[वातावरण]]<nowiki/>स्य विषये, अन्तरिक्षविषये च संशोधनार्थं मनः अप्रेरयत् । तदर्थं प्रयोगशालायाः अत्यावश्यकता आसीत् । कारणम् अवकाशे जायमानानां परिवर्तनानां परीक्षणं प्रयोगशालायां कर्तव्यं भवति । तदर्थं नूतनानि वैज्ञानिकसाधानानि अपि आवश्यकानि भवन्ति ।
अयं तु [[विज्ञान]]<nowiki/>स्य विषयः । तथापि सरलभाषायां वक्तव्यं चेत्, अन्तरिक्षात् पृथ्वीं प्रति ये शक्तिशालिकिरणाः आगच्छन्ति ते कॉस्मिक् रेज़् इति कथ्यन्ते । प्रतिनिमिषम् अहर्निशं प्रायः ६०० किरणाः अस्मच्छरीरं स्पृशन्ति । ते अर्बुद् परिमितात् पर्वतादपि निर्गन्तुं समर्थाः भवन्ति । विक्रमः कॉस्मिक् रेज़् इत्येतेषां तीव्रतायां परिवर्तनस्य कार्यं स्व्यकरोत् । अस्मै संशोधनाय आवश्यकानि साधनानि अपि निर्मापितवान् । ततः परं पृथिव्याम् आगन्तॄणां किरणानां सङ्ख्यायां यद् परिवर्तनम् भवति, तस्यापि अभ्यासम् अकरोत् । १९४२ तमे वर्षे तस्य पीरियॉडिक् वेरिएशन्स् ऑफ् कॉस्मिक् रेज़् इति लेखः प्रकटः अभवत् । अवकाशस्थानां ग्रहाणां पारस्परिकगुरुत्वाकर्षणस्य अपि अभ्यासम् अकरोत् । १९४५ तमे वर्षे [[अमेरिका]]<nowiki/>-देशेन [[जापान]]<nowiki/>-देशस्य उपरि अणुविस्फोटः कृतः । तत एव [[द्वितीयविश्वयुद्धम्|द्वितीयविश्वयुद्ध]]<nowiki/>स्य समाप्तिः अभवत् । विक्रमः अवशिष्टम् अभ्यासं समापयितुं [[केम्ब्रिज्]]<nowiki/>-नगरम् अगच्छत् । सार्धैकवर्षस्य कठोरपरिश्रमेण कॉस्मिक् रेज़् इन्वेस्टिगेशन् इन् ट्रॉपिकल् लॅटिट्यूड् (उष्णकटिबन्धेषु ब्रह्माण्डकिरणानां संशोधनम्) इति विषये महानिबन्धम् अलिखत् । यदा विक्रमः [[भारत|भारतं]] प्रत्यागतः, तदा डॉ. विक्रम साराभाई इति नाम्ना प्रसिद्धिं प्रापत् । सः जन्मना एव वैज्ञानिकजीवः आसीत् । अतः अभ्यासकाले बहूनि स्वप्नानि अपश्यत् । सः स्वस्य अभ्यासे तत्रापि विशेषेण कॉस्मिक् रेज़् (ब्रह्माण्डकिरणाः) विषये, [[वातावरण]]<nowiki/>स्य विषये, अन्तरिक्षविषये च संशोधनार्थं मनः अप्रेरयत् । तदर्थं प्रयोगशालायाः अत्यावश्यकता आसीत् । कारणम् अवकाशे जायमानानां परिवर्तनानां परीक्षणं प्रयोगशालायां कर्तव्यं भवति । तदर्थं नूतनानि वैज्ञानिकसाधानानि अपि आवश्यकानि भवन्ति ।


== विक्रमस्य प्रयोगशाला ==
== विक्रमस्य प्रयोगशाला ==

[[वैज्ञानिकाः|वैज्ञानिका]]<nowiki/>य प्रयोगशाला विज्ञानस्य साक्षात्कारकारकं पवित्रं धर्मस्थानम् । अतः विक्रमेण [[अहमदाबाद]]<nowiki/>-नगरम् आगत्य प्रयोगशालां स्थापयितुं नगरस्य धनिकाः, शिक्षाविदः, सर्वकारजनाः च सूचिताः । सः १९७४ तमे वर्षे [[अहमदाबाद]]<nowiki/>-नगरे भौतिकसंशोधनस्य (फिज़िकल् रिसर्च्) प्रयोगशालाम् अस्थापयत् । विक्रमेण वपितं बीजं वटवृक्षम् अभवत् । [[भारतम्|भारते]]<nowiki/>न अवकाशक्षेत्रे याः सिद्धयः प्राप्ताः तासु पी.आर्.एल्. इत्यस्य महत्त्वपूर्णं योगदानम् अस्ति । वैज्ञानिकैः अवकाशे स्थाप्यमानानाम् [[उपग्रहाः|उपग्रहा]]<nowiki/>णां मुख्यानि कार्याणि अत्रैव सम्पाद्यन्ते । पी.आर्.एल्. इत्यस्मिन् लक्षाधिकाः वैज्ञानिकाः अहर्निशं संशोधनाय प्रयतन्ते । १९७४ तमे वर्षे अवकाशे प्रेषितस्य उपग्रहस्य अधिकांशाः रचनाः [[अहमदाबाद]]<nowiki/>-नगरस्य भौतिकसंशोधनस्य प्रयोगशालायाम् अभवन् । गुर्जरजनानां कृते अयं गौरवस्य विषयः । पी.आर्.एल्. इत्यस्मिन् प्रारम्भे विक्रमेण प्राध्यापकत्वेन कार्यं कृतम् । १९७५ तमे वर्षे पी.आर्.एल्. इत्यस्य निर्देशकपदम् आलङ्करोत् । पी.आर्.एल्. इत्यनेन [[काश्मीर]]<nowiki/>-नगरस्य गुलमर्ग इत्यत्र कॉस्मिक् रेज़् संशोधनाय संशोधनकेन्द्रं स्थापितम् । भारतसर्वकारः अणु-ऊर्जाविभागेन अस्य केन्द्रस्य विकासं कृत्वा इदं केन्द्रं विश्वस्य सर्वोच्चं ब्रह्माण्डकिरणानां संशोधनकेन्द्रम् इति प्राचारयत् । [[तमिळनाड़ुराज्य]]<nowiki/>स्य [[कोडैकेनाल]]<nowiki/>-नगरे अपरं संशोधनकेन्द्रम् अस्ति ।
[[वैज्ञानिकाः|वैज्ञानिका]]<nowiki/>य प्रयोगशाला विज्ञानस्य साक्षात्कारकारकं पवित्रं धर्मस्थानम् । अतः विक्रमेण [[अहमदाबाद]]<nowiki/>-नगरम् आगत्य प्रयोगशालां स्थापयितुं नगरस्य धनिकाः, शिक्षाविदः, सर्वकारजनाः च सूचिताः । सः १९७४ तमे वर्षे [[अहमदाबाद]]<nowiki/>-नगरे भौतिकसंशोधनस्य (फिज़िकल् रिसर्च्) प्रयोगशालाम् अस्थापयत् । विक्रमेण वपितं बीजं वटवृक्षम् अभवत् । [[भारतम्|भारते]]<nowiki/>न अवकाशक्षेत्रे याः सिद्धयः प्राप्ताः तासु पी.आर्.एल्. इत्यस्य महत्त्वपूर्णं योगदानम् अस्ति । वैज्ञानिकैः अवकाशे स्थाप्यमानानाम् [[उपग्रहाः|उपग्रहा]]<nowiki/>णां मुख्यानि कार्याणि अत्रैव सम्पाद्यन्ते । पी.आर्.एल्. इत्यस्मिन् लक्षाधिकाः वैज्ञानिकाः अहर्निशं संशोधनाय प्रयतन्ते । १९७४ तमे वर्षे अवकाशे प्रेषितस्य उपग्रहस्य अधिकांशाः रचनाः [[अहमदाबाद]]<nowiki/>-नगरस्य भौतिकसंशोधनस्य प्रयोगशालायाम् अभवन् । गुर्जरजनानां कृते अयं गौरवस्य विषयः । पी.आर्.एल्. इत्यस्मिन् प्रारम्भे विक्रमेण प्राध्यापकत्वेन कार्यं कृतम् । १९७५ तमे वर्षे पी.आर्.एल्. इत्यस्य निर्देशकपदम् आलङ्करोत् । पी.आर्.एल्. इत्यनेन [[काश्मीर]]<nowiki/>-नगरस्य गुलमर्ग इत्यत्र कॉस्मिक् रेज़् संशोधनाय संशोधनकेन्द्रं स्थापितम् । भारतसर्वकारः अणु-ऊर्जाविभागेन अस्य केन्द्रस्य विकासं कृत्वा इदं केन्द्रं विश्वस्य सर्वोच्चं ब्रह्माण्डकिरणानां संशोधनकेन्द्रम् इति प्राचारयत् । [[तमिळनाड़ुराज्य]]<nowiki/>स्य [[कोडैकेनाल]]<nowiki/>-नगरे अपरं संशोधनकेन्द्रम् अस्ति ।


== कम्युनिटी सैन्स् सेन्टर् इत्यस्य रचना ==
== कम्युनिटी सैन्स् सेन्टर् इत्यस्य रचना ==

विद्यार्थिनः पद्धत्यनुसारं विज्ञानस्य अभ्यासं कुर्युः इति विचिन्त्य विक्रमेण [[अहमदाबाद]]<nowiki/>-नगरे कम्युनिटी सैन्स् सेन्टर् इत्यस्य रचना कृता । इयं संस्था विद्यार्थिनां विज्ञानसम्बन्धिप्रश्नानां निवारणं, विज्ञानप्रतिभायुतानां बालकानाम् अन्वेषणकार्यं च करोति । विक्रमः निवृत्त्यनन्तरं तत्र छात्रान् पाठयितुम् ऐच्छत् । किन्तु राष्ट्रस्तरे वैज्ञानिकत्वेन विख्यातः अभवत् अतः [[अहमदाबाद]]<nowiki/>-नगरे आगमनं कठिनम् आसीत् । किन्तु विक्रमः यदा [[अहमदाबाद]]<nowiki/>-नगरम् आगच्छति स्म, तदा कम्युनिटी सैन्स् सेन्टर् अवश्यं गच्छति स्म । साम्प्रतं वयम् उपग्रहयुगे, अन्तर्जालयुगे च स्मः । अतः प्रतिजने दूरभाषयन्त्रं, प्रतिगृहे २४ घण्टां यावत् टी.वी. प्रसारणं सर्वम् अस्ति । किन्तु तदानीं टी.वी. कार्यक्रमान् कृत्रिम-उपग्रहेण प्रतिग्रामं प्रेषयितुं शक्नुमः इति कल्पना विक्रमस्य एव आसीत् । अस्य प्रयत्नेन सर्वकारेण [[अहमदाबाद]]<nowiki/>-नगरस्य जोधपुर टेकरा इत्यत्र कृत्रिम-उपग्रहैः सह सन्देशव्यवहारस्य अभ्यासाय एकं केन्द्रं स्थापितम् । [[भारतम्|भारते]] उपग्रहमाध्यमेन टेलिविज़न् कार्यक्रमाणां प्रारम्भे इदं प्राक्तनं केन्द्रमस्ति ।
विद्यार्थिनः पद्धत्यनुसारं विज्ञानस्य अभ्यासं कुर्युः इति विचिन्त्य विक्रमेण [[अहमदाबाद]]<nowiki/>-नगरे कम्युनिटी सैन्स् सेन्टर् इत्यस्य रचना कृता । इयं संस्था विद्यार्थिनां विज्ञानसम्बन्धिप्रश्नानां निवारणं, विज्ञानप्रतिभायुतानां बालकानाम् अन्वेषणकार्यं च करोति । विक्रमः निवृत्त्यनन्तरं तत्र छात्रान् पाठयितुम् ऐच्छत् । किन्तु राष्ट्रस्तरे वैज्ञानिकत्वेन विख्यातः अभवत् अतः [[अहमदाबाद]]<nowiki/>-नगरे आगमनं कठिनम् आसीत् । किन्तु विक्रमः यदा [[अहमदाबाद]]<nowiki/>-नगरम् आगच्छति स्म, तदा कम्युनिटी सैन्स् सेन्टर् अवश्यं गच्छति स्म । साम्प्रतं वयम् उपग्रहयुगे, अन्तर्जालयुगे च स्मः । अतः प्रतिजने दूरभाषयन्त्रं, प्रतिगृहे २४ घण्टां यावत् टी.वी. प्रसारणं सर्वम् अस्ति । किन्तु तदानीं टी.वी. कार्यक्रमान् कृत्रिम-उपग्रहेण प्रतिग्रामं प्रेषयितुं शक्नुमः इति कल्पना विक्रमस्य एव आसीत् । अस्य प्रयत्नेन सर्वकारेण [[अहमदाबाद]]<nowiki/>-नगरस्य जोधपुर टेकरा इत्यत्र कृत्रिम-उपग्रहैः सह सन्देशव्यवहारस्य अभ्यासाय एकं केन्द्रं स्थापितम् । [[भारतम्|भारते]] उपग्रहमाध्यमेन टेलिविज़न् कार्यक्रमाणां प्रारम्भे इदं प्राक्तनं केन्द्रमस्ति ।


== देशे गुणगानम् ==
== देशे गुणगानम् ==

विक्रमः केवलं [[वैज्ञानिकः]] नासीत् । सः विज्ञानसंस्थानां स्थापकः, प्रेरकश्च आसीत् । १९६१ तमे वर्षे विक्रमः अणुशक्तिसमितेः पञ्चसु सभ्येषु एकत्वेन चितः । १९६२ तमे वर्षे विज्ञानसंस्थानां स्थापनाकार्याय शान्तिस्वरूप भट्टनागर इत्यस्य सुवर्णचन्द्रकं प्रापत् । अतः राष्ट्रस्तरे विज्ञानप्रवाहे विख्यातः अभवत् । विक्रमस्य विज्ञानप्रवृत्तिभिः देशः प्रसन्नः आसीत् । अतः [[होमी भाभा]] इत्यस्य अवसानानन्तरं १९६६ तमे वर्षे अणुशक्तिसमितेः अध्यक्षस्य दायित्वं सर्वकारः विक्रमाय अददात् । [[होमी भाभा]] इत्यस्य शान्तिमयस्य परमाणुकार्यक्रमस्य स्वप्नं सार्थयितुं विक्रमः योजनाः अरचयत् । तस्य हेतुः अणुविज्ञानक्षेत्रे [[भारतम्|भारतं]] स्वावलम्बिनं कर्तुम् आसीत् । ततः परं सः स्वस्य प्रयोगशालायाम् अणुप्रयोगशृङ्खलाम् आरभत । १९७४ तमे वर्षे [[राजस्थानराज्य]]<nowiki/>स्य पोखरण इत्यत्र भारतेन कृतः प्रथमः अणुविस्फोटः विक्रमस्य परिश्रमस्य फलम् आसीत् । किन्तु अस्य अणुविस्फोटस्य प्रागेव विक्रमः चिरनिद्रायां गतः इति खेदस्य विषयः । [[भारतम्]] अबलं राष्ट्रं मन्यमानाः देशाः अनेन प्रथमेन अणुविस्फोटेन [[भारतम्|भारत]]<nowiki/>स्य अणुस्वावलम्बनं ज्ञातवन्तः । भारतं युद्धाय अणुशक्तिं प्रयुज्येत् इति विक्रमः कदापि नैच्छत् । परन्तु स्वस्य संरक्षणार्थं देशः सदा सन्नद्धः भवेत् इति इच्छति स्म । शान्तिप्रिय-अणुराष्ट्रत्वेन [[भारतम्]] अद्यापि विक्रमस्य स्वप्नानि सत्यं कुर्वत् अस्ति ।
विक्रमः केवलं [[वैज्ञानिकः]] नासीत् । सः विज्ञानसंस्थानां स्थापकः, प्रेरकश्च आसीत् । १९६१ तमे वर्षे विक्रमः अणुशक्तिसमितेः पञ्चसु सभ्येषु एकत्वेन चितः । १९६२ तमे वर्षे विज्ञानसंस्थानां स्थापनाकार्याय शान्तिस्वरूप भट्टनागर इत्यस्य सुवर्णचन्द्रकं प्रापत् । अतः राष्ट्रस्तरे विज्ञानप्रवाहे विख्यातः अभवत् । विक्रमस्य विज्ञानप्रवृत्तिभिः देशः प्रसन्नः आसीत् । अतः [[होमी भाभा]] इत्यस्य अवसानानन्तरं १९६६ तमे वर्षे अणुशक्तिसमितेः अध्यक्षस्य दायित्वं सर्वकारः विक्रमाय अददात् । [[होमी भाभा]] इत्यस्य शान्तिमयस्य परमाणुकार्यक्रमस्य स्वप्नं सार्थयितुं विक्रमः योजनाः अरचयत् । तस्य हेतुः अणुविज्ञानक्षेत्रे [[भारतम्|भारतं]] स्वावलम्बिनं कर्तुम् आसीत् । ततः परं सः स्वस्य प्रयोगशालायाम् अणुप्रयोगशृङ्खलाम् आरभत । १९७४ तमे वर्षे [[राजस्थानराज्य]]<nowiki/>स्य पोखरण इत्यत्र भारतेन कृतः प्रथमः अणुविस्फोटः विक्रमस्य परिश्रमस्य फलम् आसीत् । किन्तु अस्य अणुविस्फोटस्य प्रागेव विक्रमः चिरनिद्रायां गतः इति खेदस्य विषयः । [[भारतम्]] अबलं राष्ट्रं मन्यमानाः देशाः अनेन प्रथमेन अणुविस्फोटेन [[भारतम्|भारत]]<nowiki/>स्य अणुस्वावलम्बनं ज्ञातवन्तः । भारतं युद्धाय अणुशक्तिं प्रयुज्येत् इति विक्रमः कदापि नैच्छत् । परन्तु स्वस्य संरक्षणार्थं देशः सदा सन्नद्धः भवेत् इति इच्छति स्म । शान्तिप्रिय-अणुराष्ट्रत्वेन [[भारतम्]] अद्यापि विक्रमस्य स्वप्नानि सत्यं कुर्वत् अस्ति ।


== अणुविज्ञानस्य, परमाणुविज्ञानस्य च विचाराः ==
== अणुविज्ञानस्य, परमाणुविज्ञानस्य च विचाराः ==

अणुशक्तिः स्वस्य नामवत् ऊर्जायाः प्रचण्डं स्रोतः अस्ति । किन्तु अस्य उपयोगः मानवस्य विकासाय, विनाशय च भवितुं शक्यः । विश्वस्य देशाः परस्परं भयोत्पादनाय अणु-उत्पादनं कुर्वन्ति स्म, परमाणुविस्फोटादिशस्त्राणां प्रतिस्पर्धां च कुर्वन्ति स्म । किन्तु विक्रमस्य विचारः भिन्नः आसीत् । देशस्य महत्तमे भागे न्यूनेन मूल्येन विद्युदूर्जां प्रेषयितुम् अणुशक्तेः आवश्यता अस्ति इति सः अमन्यत । पञ्चाशत्वर्षान्ते ऊर्जायाः मुख्यस्रोतत्वेन कदाचित् अणुशक्तेः एव उपयोगः कर्तव्यः भविष्यति इत्यपि सः अमन्यत । अस्य उपयोगेन विना देशे दारिद्र्यं, प्रादेशिकी असमानता इत्यादीनां प्रश्नानां निराकरणं भवितुम् अशक्यम् इत्यपि विक्रमः अमन्यत । अणुशक्तिसमितेः अध्यक्षत्वेन विक्रमः स्वरुचिकरौ अवकाशः, अणुशक्तिः इत्येतौ द्वौ विषयौ चित्वा उभयोः समन्वयम् आरभत । अत एव [[इन्डियन् स्पेस् रिसर्च् इन्स्टिट्यूट्]] इत्यस्य नाम परिवर्त्य इन्डियन् स्पेस् रिसर्च् ऑर्गनैज़ेशन् इति नाम दत्वा प्रयोगान्
अणुशक्तिः स्वस्य नामवत् ऊर्जायाः प्रचण्डं स्रोतः अस्ति । किन्तु अस्य उपयोगः मानवस्य विकासाय, विनाशय च भवितुं शक्यः । विश्वस्य देशाः परस्परं भयोत्पादनाय अणु-उत्पादनं कुर्वन्ति स्म, परमाणुविस्फोटादिशस्त्राणां प्रतिस्पर्धां च कुर्वन्ति स्म । किन्तु विक्रमस्य विचारः भिन्नः आसीत् । देशस्य महत्तमे भागे न्यूनेन मूल्येन विद्युदूर्जां प्रेषयितुम् अणुशक्तेः आवश्यता अस्ति इति सः अमन्यत । पञ्चाशत्वर्षान्ते ऊर्जायाः मुख्यस्रोतत्वेन कदाचित् अणुशक्तेः एव उपयोगः कर्तव्यः भविष्यति इत्यपि सः अमन्यत । अस्य उपयोगेन विना देशे दारिद्र्यं, प्रादेशिकी असमानता इत्यादीनां प्रश्नानां निराकरणं भवितुम् अशक्यम् इत्यपि विक्रमः अमन्यत । अणुशक्तिसमितेः अध्यक्षत्वेन विक्रमः स्वरुचिकरौ अवकाशः, अणुशक्तिः इत्येतौ द्वौ विषयौ चित्वा उभयोः समन्वयम् आरभत । अत एव [[इन्डियन् स्पेस् रिसर्च् इन्स्टिट्यूट्]] इत्यस्य नाम परिवर्त्य इन्डियन् स्पेस् रिसर्च् ऑर्गनैज़ेशन् इति नाम दत्वा प्रयोगान्
अकरोत् ।
अकरोत् ।


== अवकाशसंशोधनम् ==
== अवकाशसंशोधनम् ==

तस्मै अवकाशसंशोधनम् इति विषयः [[अणुशक्तिः|अणुशक्त्या]] अपि रुचिकरः आसीत् । अतः पी.आर्.एल्. एक्पे्तरिमेन्टल् सेटेलैट् कम्युनिकेशन् अर्त् स्टेशन्, इसरो इत्येताभ्यां संस्थाभ्याम्
तस्मै अवकाशसंशोधनम् इति विषयः [[अणुशक्तिः|अणुशक्त्या]] अपि रुचिकरः आसीत् । अतः पी.आर्.एल्. एक्पे्तरिमेन्टल् सेटेलैट् कम्युनिकेशन् अर्त् स्टेशन्, इसरो इत्येताभ्यां संस्थाभ्याम्
अवकाशसंशोधने अधिकाधिकं कार्यम् अकरोत् । अतः भारतीयाः तस्मै अवकाशयुगस्य जनकः इति उपाधिम् अददन् । यदि विक्रमसदृशः वैज्ञानिकः न स्यात्, तर्हि अस्माकं देशे उपग्रहक्रान्तेः अभावः साम्प्रतम् अपि स्यात् । यदा वयम् आर्थिके, सामाजिके च क्षेत्रे प्रगतिं साधयिष्यामः, तदा बाह्यावकाशे कृताः प्रयोगाः फलदायकाः भविष्यन्ति इति विक्रमस्य मतम् आसीत् । अतः बाह्यावकाशस्य संशोधने तस्य शान्तिपूर्णे उपयोगे संयुक्तराष्ट्रसङ्घस्य प्रवृत्तौ अपि विक्रमः सक्रियः आसीत् । १९६८ तमे वर्षे [[जिनीव]]<nowiki/>-नगरे बाह्यावकाशसंशोधनम् इति विषयं चर्चितुं संयुक्तराष्ट्रसङ्घस्य परिषद् अमिलत् । विक्रमः परिषदः पूर्वसज्जतायै रचितायाः निष्णातानां समितेः अध्यक्षः आसीत् । यदा परिषद् अमिलत्, तदा विक्रमः परिषदः उपप्रमुखः, विज्ञानविभागस्य अध्यक्षः च आसीत् ।
अवकाशसंशोधने अधिकाधिकं कार्यम् अकरोत् । अतः भारतीयाः तस्मै अवकाशयुगस्य जनकः इति उपाधिम् अददन् । यदि विक्रमसदृशः वैज्ञानिकः न स्यात्, तर्हि अस्माकं देशे उपग्रहक्रान्तेः अभावः साम्प्रतम् अपि स्यात् । यदा वयम् आर्थिके, सामाजिके च क्षेत्रे प्रगतिं साधयिष्यामः, तदा बाह्यावकाशे कृताः प्रयोगाः फलदायकाः भविष्यन्ति इति विक्रमस्य मतम् आसीत् । अतः बाह्यावकाशस्य संशोधने तस्य शान्तिपूर्णे उपयोगे संयुक्तराष्ट्रसङ्घस्य प्रवृत्तौ अपि विक्रमः सक्रियः आसीत् । १९६८ तमे वर्षे [[जिनीव]]<nowiki/>-नगरे बाह्यावकाशसंशोधनम् इति विषयं चर्चितुं संयुक्तराष्ट्रसङ्घस्य परिषद् अमिलत् । विक्रमः परिषदः पूर्वसज्जतायै रचितायाः निष्णातानां समितेः अध्यक्षः आसीत् । यदा परिषद् अमिलत्, तदा विक्रमः परिषदः उपप्रमुखः, विज्ञानविभागस्य अध्यक्षः च आसीत् ।


== विक्रमस्य वचनम् ==
== विक्रमस्य वचनम् ==

[[भारतम्|भारत]]<nowiki/>सदृशाय प्रगतिपरदेशाय [[पृथिवीज्ञानं|पृथिव्या]]<nowiki/>म्, अवकाशे च शान्तिः रोचते इति [[शीतयुद्धम्|शीतयुद्धे]] (कोल्ड् वॉर्) युद्ध्यमानानां साम्यवादिनां, मूडीवादिनां च देशानां प्रति तस्य सङ्केतः आसीत् । अतः तेन [[जिनीव]]<nowiki/>-नगरस्य परिषदि सभारमुक्तं विज्ञानं साधनम् अस्ति साध्यं न, [[विज्ञानम्]] अध्यात्मस्य यज्ञः अस्ति इति ।
[[भारतम्|भारत]]<nowiki/>सदृशाय प्रगतिपरदेशाय [[पृथिवीज्ञानं|पृथिव्या]]<nowiki/>म्, अवकाशे च शान्तिः रोचते इति [[शीतयुद्धम्|शीतयुद्धे]] (कोल्ड् वॉर्) युद्ध्यमानानां साम्यवादिनां, मूडीवादिनां च देशानां प्रति तस्य सङ्केतः आसीत् । अतः तेन [[जिनीव]]<nowiki/>-नगरस्य परिषदि सभारमुक्तं विज्ञानं साधनम् अस्ति साध्यं न, [[विज्ञानम्]] अध्यात्मस्य यज्ञः अस्ति इति ।
[[विज्ञानम्]] + [[हिंसा]] = सर्वनाशः
[[विज्ञानम्]] + [[हिंसा]] = सर्वनाशः
पङ्क्तिः ५३: पङ्क्तिः ६३:


== विक्रमस्य रत्नान्वेषणकला ==
== विक्रमस्य रत्नान्वेषणकला ==

वैज्ञानिकाः देशस्य अमूल्याः बौद्धिकसम्पत्तयः सन्ति । तेषां संशोधनानि पौनःपुन्येन अग्रे गच्छेयुः चेत्, विज्ञानं सततं विकसेत् । विक्रमः केवलं वैज्ञानिकः नासीत् किन्तु वैज्ञानिकप्रतिभां ज्ञात्वा तां प्रतिभां विकासयितुं गुणधर्मयुतः मानवः अपि आसीत् । भारते इदानीं वैज्ञानिकाः न सन्ति इति नास्ति किन्तु रत्नान्वेषकाः न सन्ति । वैज्ञानिकत्वेन कार्यकरणेन सह तस्य अधिकाधिकं लाभम् अन्येऽपि गृह्णीयेयुः इत्येतादृशम् उदारत्वम् वैज्ञानिकस्य आवश्यकम् । विक्रमेण वैज्ञानिकानाम् उत्पत्तिः भवेत् तादृश्यः सुविधाः प्रदत्ताः, वैज्ञानिकाः अपि प्रदत्ताः । एकवारं [[प्रफुल्ल डी भावसार]] नामकः विद्यार्थी बी.एस्.सी. उत्तीर्य पुणे-नगरे एम्.एस्.सी. कर्तुं गतवान् । परन्तु [[पुणे]]<nowiki/>-नगरे प्रवेशः न प्राप्तः इति खिन्नः आसीत् । तदानीम् एकेन जनेन [[अहमदाबाद]]<nowiki/>-नगरे वैज्ञानिकेन विक्रमेण फिज़िकल् रिसर्च् लेबोरेटरी स्थापिता इति सूचितम् । तत् श्रुत्वा प्रफुल्लः अनेकाभिः आशाभिः सह विक्रमं मिलितुम् अगच्छत् । विक्रमः प्रफुल्लं दृष्ट्वा तस्मिन् स्थितं वैज्ञानिकजीवम् अजानात् । किमर्थं [[भौतिकशास्त्रम्|भौतिकशास्त्रं]] पठितुम् इच्छति इत्यादीन् अनेकान् प्रश्नान् च अपृच्छत् । अन्ते लॅब् मध्ये प्रवेशम् अददात् । अतः प्रफुल्लः विक्रमस्य मार्गदर्शनेन दीक्षितः सन् विज्ञानक्षेत्रे बह्वीं प्रगतिम् अयात् ।
वैज्ञानिकाः देशस्य अमूल्याः बौद्धिकसम्पत्तयः सन्ति । तेषां संशोधनानि पौनःपुन्येन अग्रे गच्छेयुः चेत्, विज्ञानं सततं विकसेत् । विक्रमः केवलं वैज्ञानिकः नासीत् किन्तु वैज्ञानिकप्रतिभां ज्ञात्वा तां प्रतिभां विकासयितुं गुणधर्मयुतः मानवः अपि आसीत् । भारते इदानीं वैज्ञानिकाः न सन्ति इति नास्ति किन्तु रत्नान्वेषकाः न सन्ति । वैज्ञानिकत्वेन कार्यकरणेन सह तस्य अधिकाधिकं लाभम् अन्येऽपि गृह्णीयेयुः इत्येतादृशम् उदारत्वम् वैज्ञानिकस्य आवश्यकम् । विक्रमेण वैज्ञानिकानाम् उत्पत्तिः भवेत् तादृश्यः सुविधाः प्रदत्ताः, वैज्ञानिकाः अपि प्रदत्ताः । एकवारं [[प्रफुल्ल डी भावसार]] नामकः विद्यार्थी बी.एस्.सी. उत्तीर्य पुणे-नगरे एम्.एस्.सी. कर्तुं गतवान् । परन्तु [[पुणे]]<nowiki/>-नगरे प्रवेशः न प्राप्तः इति खिन्नः आसीत् । तदानीम् एकेन जनेन [[अहमदाबाद]]<nowiki/>-नगरे वैज्ञानिकेन विक्रमेण फिज़िकल् रिसर्च् लेबोरेटरी स्थापिता इति सूचितम् । तत् श्रुत्वा प्रफुल्लः अनेकाभिः आशाभिः सह विक्रमं मिलितुम् अगच्छत् । विक्रमः प्रफुल्लं दृष्ट्वा तस्मिन् स्थितं वैज्ञानिकजीवम् अजानात् । किमर्थं [[भौतिकशास्त्रम्|भौतिकशास्त्रं]] पठितुम् इच्छति इत्यादीन् अनेकान् प्रश्नान् च अपृच्छत् । अन्ते लॅब् मध्ये प्रवेशम् अददात् । अतः प्रफुल्लः विक्रमस्य मार्गदर्शनेन दीक्षितः सन् विज्ञानक्षेत्रे बह्वीं प्रगतिम् अयात् ।


== विवाहजीवनम् ==
== विवाहजीवनम् ==

यदा विक्रमः सी.वी.रामन् इत्यस्य अन्तरे संशोधनकार्यं करोति स्म, तदा स्वामिनाथन् इत्यस्य कुटुम्बस्य परिचितः अभवत् । स्वामिनाथन् पत्नी अम्मु स्वामिनाथन् राजकीयकार्यकर्त्री आसीत् । तयोः पुत्री [[मृणालिनी साराभाई|मृणालिनी]] नृत्याङ्गना आसीत् । सा धनवन्तं विज्ञानविचक्षणं विक्रमं प्रति आकर्षिता अभवत् । विक्रमस्य विज्ञानेन सह नृत्यकलायामपि रुचिः आसीत् । अयं रसः एव उभयोः सम्मेलकः अभवत् । अन्ते १९४२ तमे वर्षे मृणालिन्या सह तस्य विवाहः अभवत् । सा विवाहं कृत्वा [[अहमदाबाद]]<nowiki/>-नगरं गता । श्वशुरः तस्याः कलारसं प्रोत्साहयितुं दर्पण-नामिकां नृत्यसंस्थाम् अस्थापयत् । इयं संस्था देशे, विदेशे च प्रसिद्धा अभवत् । अत्र अनेकाः विद्यार्थिनः प्रशिक्षणं प्राप्य राष्ट्रस्तरे प्रख्याताः अभवन् । श्रीमती मृणालिनी देशात्, परदेशात् च अनेकानि प्रमाणपत्राणि, सुवर्णचन्द्रकानि अयात् । भारतसर्वकारेण अपि [[पद्मश्री]]<nowiki/>-उपाधिना इयं सत्कारिता । मृणालिनीविक्रमयोः एकः पुत्रः कार्तिकेयः, पुत्री [[मल्लिका साराभाई|मल्लिका]] च अस्ति ।
यदा विक्रमः सी.वी.रामन् इत्यस्य अन्तरे संशोधनकार्यं करोति स्म, तदा स्वामिनाथन् इत्यस्य कुटुम्बस्य परिचितः अभवत् । स्वामिनाथन् पत्नी अम्मु स्वामिनाथन् राजकीयकार्यकर्त्री आसीत् । तयोः पुत्री [[मृणालिनी साराभाई|मृणालिनी]] नृत्याङ्गना आसीत् । सा धनवन्तं विज्ञानविचक्षणं विक्रमं प्रति आकर्षिता अभवत् । विक्रमस्य विज्ञानेन सह नृत्यकलायामपि रुचिः आसीत् । अयं रसः एव उभयोः सम्मेलकः अभवत् । अन्ते १९४२ तमे वर्षे मृणालिन्या सह तस्य विवाहः अभवत् । सा विवाहं कृत्वा [[अहमदाबाद]]<nowiki/>-नगरं गता । श्वशुरः तस्याः कलारसं प्रोत्साहयितुं दर्पण-नामिकां नृत्यसंस्थाम् अस्थापयत् । इयं संस्था देशे, विदेशे च प्रसिद्धा अभवत् । अत्र अनेकाः विद्यार्थिनः प्रशिक्षणं प्राप्य राष्ट्रस्तरे प्रख्याताः अभवन् । श्रीमती मृणालिनी देशात्, परदेशात् च अनेकानि प्रमाणपत्राणि, सुवर्णचन्द्रकानि अयात् । भारतसर्वकारेण अपि [[पद्मश्री]]<nowiki/>-उपाधिना इयं सत्कारिता । मृणालिनीविक्रमयोः एकः पुत्रः कार्तिकेयः, पुत्री [[मल्लिका साराभाई|मल्लिका]] च अस्ति ।


== कुशलः उद्योगपतिः विक्रमः ==
== कुशलः उद्योगपतिः विक्रमः ==

विक्रमः श्रेष्ठः वैज्ञानिकः आसीत्, अतः प्रयोगेषु रसः तु स्वाभाविकः । किन्तु पिता व्यापारी (businessman) आसीत् । अतः सः कुशलः आयोजकः, सञ्चालकः, उद्योगपतिः च आसीत् । विक्रमेण [[विज्ञानक्षेत्रम्|विज्ञानक्षेत्रे,]] [[उद्योगक्षेत्रम्|उद्योगक्षेत्रे]] च प्रगतिः साधिता । तस्य समयावधिः पञ्चवर्षस्य एव आसीत् । तस्य आयुष्यम् अधिकं स्यात् चेत्, तस्य कुशलतायाः अधिकाधिकः लाभः देशः प्राप्नोत् । [[वडोदरा]]<nowiki/>-नगरे औषधिनिर्माणार्थं साराभाई केमिकल्स्, टीनोपोल् निर्मात्री विख्याता संस्था सुहृद् गायत्री, पेनिसिलिन् उत्पादिका सीन बयोटिक्स्, विटामिन्स् उत्पादकं प्रमुखं यन्त्रागारं साराभाई एम्. केमिकल्स्, इत्यादीनां संस्थानां स्थापकः विक्रमः एव आसीत् । तस्य बुद्धिकौशलेन एव इमे उद्योगाः प्रगतिम् अयुः । साराभाई कुटुम्बः उद्योगे (व्यवसाये) देशस्य अग्रणी कुटुम्बः आसीत् । तस्य कुटुम्बस्य सभ्यत्वेन विक्रमः कोटि-रूप्यकाणां स्वामी आसीत् । कोट्याधिकरूप्यकाणाम् आयोजनकर्ता च आसीत् । कौटुम्बिकव्यवसाये अपि विज्ञानक्षेत्रवत् बहुपरिश्रम् अकरोत् इत्यस्य साक्षीरूपाणि पूर्वोक्तानि उद्योगकार्याणि सन्ति ।
विक्रमः श्रेष्ठः वैज्ञानिकः आसीत्, अतः प्रयोगेषु रसः तु स्वाभाविकः । किन्तु पिता व्यापारी (businessman) आसीत् । अतः सः कुशलः आयोजकः, सञ्चालकः, उद्योगपतिः च आसीत् । विक्रमेण [[विज्ञानक्षेत्रम्|विज्ञानक्षेत्रे,]] [[उद्योगक्षेत्रम्|उद्योगक्षेत्रे]] च प्रगतिः साधिता । तस्य समयावधिः पञ्चवर्षस्य एव आसीत् । तस्य आयुष्यम् अधिकं स्यात् चेत्, तस्य कुशलतायाः अधिकाधिकः लाभः देशः प्राप्नोत् । [[वडोदरा]]<nowiki/>-नगरे औषधिनिर्माणार्थं साराभाई केमिकल्स्, टीनोपोल् निर्मात्री विख्याता संस्था सुहृद् गायत्री, पेनिसिलिन् उत्पादिका सीन बयोटिक्स्, विटामिन्स् उत्पादकं प्रमुखं यन्त्रागारं साराभाई एम्. केमिकल्स्, इत्यादीनां संस्थानां स्थापकः विक्रमः एव आसीत् । तस्य बुद्धिकौशलेन एव इमे उद्योगाः प्रगतिम् अयुः । साराभाई कुटुम्बः उद्योगे (व्यवसाये) देशस्य अग्रणी कुटुम्बः आसीत् । तस्य कुटुम्बस्य सभ्यत्वेन विक्रमः कोटि-रूप्यकाणां स्वामी आसीत् । कोट्याधिकरूप्यकाणाम् आयोजनकर्ता च आसीत् । कौटुम्बिकव्यवसाये अपि विज्ञानक्षेत्रवत् बहुपरिश्रम् अकरोत् इत्यस्य साक्षीरूपाणि पूर्वोक्तानि उद्योगकार्याणि सन्ति ।


== मृत्युः ==
== मृत्युः ==
१९७१ तमस्य वर्षस्य दिसम्बर-मासस्य २९ तमे दिनाङ्के विक्रमस्य कार्यभारः आसीत् । [[थुम्बा]]<nowiki/>-संशोधनकेन्द्रे अनेकैः अधिकारिभिः सह चर्चा प्रचाल्यमाना आसीत् । द्वादशवादने सति अपि विक्रमस्य कार्यं न समाप्तम्, अतः सञ्चिकाः पश्यन् विक्रमः उपविष्टः आसीत् । ततः परं सः शयनम् अकरोत् । तत् तस्य अन्तिमं चिरशयनम् आसीत् । इत्थं ५२ वर्षस्य वयसि अवकाशसंशोधनकार्यं त्यक्त्वा अनन्तयात्रायां गतः । सम्पूर्णः देशः अरुदत् । तदानीम् [[इन्दिरा गान्धी]] [[प्रधानमन्त्री]] आसीत् । सा अपि खिन्ना सन्ती विक्रमाय मरणोत्तरं [[पद्मविभूषण]]<nowiki/>-उपाधिना बहुमानम् अददात् । विक्रमः वैज्ञानिकत्वेन यथा उत्तमः आसीत् तथैव स्वभावेऽपि सरलः, शान्तश्च आसीत् । शेठ [[कस्तुर भाई|श्री कस्तुरभाई लालभाई]] विक्रमाय शब्दाञ्जलिं दत्वा अकथयत् “वैज्ञानिकास्तु अनेकाः भविष्यन्ति किन्तु मानवतागुणयुतः १००-२५० वर्षान्तेऽपि न भविष्यति” इति । अद्यापि सम्पूर्णः देशः विक्रमस्य विराटप्रतिभायै कोटि-कोटि वन्दनानि करोति ।


==बाह्यसम्पर्कतन्तुः==
१९७१ तमस्य वर्षस्य दिसम्बर-मासस्य २९ तमे दिनाङ्के विक्रमस्य कार्यभारः आसीत् । [[थुम्बा]]<nowiki/>-संशोधनकेन्द्रे अनेकैः अधिकारिभिः सह चर्चा प्रचाल्यमाना आसीत् । द्वादशवादने सति अपि विक्रमस्य कार्यं न समाप्तम्, अतः सञ्चिकाः पश्यन् विक्रमः उपविष्टः आसीत् । ततः परं सः शयनम् अकरोत् । तत् तस्य अन्तिमं चिरशयनम् आसीत् । इत्थं ५२ वर्षस्य वयसि अवकाशसंशोधनकार्यं त्यक्त्वा अनन्तयात्रायां गतः । सम्पूर्णः देशः अरुदत् । तदानीम् [[इन्दिरा गान्धी]] [[प्रधानमन्त्री]] आसीत् । सा अपि खिन्ना सन्ती विक्रमाय मरणोत्तरं [[पद्मविभूषण]]<nowiki/>-उपाधिना बहुमानम् अददात् । विक्रमः वैज्ञानिकत्वेन यथा उत्तमः आसीत् तथैव स्वभावेऽपि सरलः, शान्तश्च आसीत् । शेठ [[कस्तुर भाई|श्री कस्तुरभाई लालभाई]] विक्रमाय शब्दाञ्जलिं दत्वा अकथयत् “वैज्ञानिकास्तु अनेकाः भविष्यन्ति किन्तु मानवतागुणयुतः १००-२५० वर्षान्तेऽपि न भविष्यति” इति । अद्यापि सम्पूर्णः देशः विक्रमस्य विराटप्रतिभायै कोटि-कोटि वन्दनानि करोति ।
*[http://astrotalkuk.org/2013/10/30/episode-62-vikram-sarabhai/ Interview with biographer Amrita Shah recorded in August 2013]
*[http://www.freeindia.org/biographies/greatscientists/vikramasarabhai/ Great Scientists at freeindia.org]
*[http://www.hindu.com/thehindu/seta/2003/04/03/stories/2003040300100300.htm Hindu Newspaper]


[[वर्गः:भारतीयविज्ञानिनः]]
[[वर्गः:भारतीयविज्ञानिनः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:गुजरातराज्यस्य महान्तः व्यक्तयः]]
[[वर्गः:गुजरातराज्यस्य महान्तः व्यक्तयः]]

१३:१३, १ एप्रिल् २०१५ इत्यस्य संस्करणं

Vikram Sarabhai
Dr. Vikram Sarabhai
जननम् (१९१९-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ८-१२)१२ १९१९[१][२]
Ahmedabad, Bombay Presidency, India
मरणम् ३० १९७१(१९७१-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-३०) (आयुः ५२)
Halcyon Castle, Kovalam in Thiruvananthapuram, Kerala, India
वासस्थानम् India
देशीयता Indian
कार्यक्षेत्राणि Physics
संस्थाः Indian Space Research Organisation
Physical Research Laboratory
मातृसंस्थाः University of Cambridge
संशोधनमार्गदर्शी Sir C. V. Raman
विषयेषु प्रसिद्धः Indian space program
Indian Institute of Management Ahmedabad
प्रमुखाः प्रशस्तयः Padma Bhushan (1966)
Padma Vibhushan (posthumously) (1972)
पतिः/पत्नी Mrinalini Sarabhai
धर्मः Jainism


विक्रम साराभाई (हिन्दी: विक्रम साराभाई, आङ्ग्ल: vikaram saarabhai ) इत्यनेन भारते अवकाशसंशोधनक्षेत्रस्य आरम्भः कृतः । अतः एषः अवकाशक्षेत्रस्य पिता इति जनाः आमनन्ति । भारते अवकाशविज्ञानस्य चर्चा विक्रमस्य नाम्ना न स्यात् तत् अशक्यम् ।

जन्म परिवारश्च

विक्रम साराभाई इत्यस्य जन्म १९१९ तमस्य वर्षस्य अगस्त-मासस्य द्वादशे (१२) दिनाङ्के अहमदाबाद-नगरे अभवत् । तस्य पितुः नाम अम्बालाल साराभाई, मातुः नाम अनसूयाबेन इति । तस्य पिता केलिकोन् इत्यस्य वस्त्रयन्त्रागारस्य स्वामी आसीत् । सः सामाजिकनैतिक-दायित्वज्ञः देशभक्तश्च आसीत् । सः स्वातन्त्र्यघटनाभ्यः संयुक्तानां सदैव सत्कारं करोति स्म । तस्य महात्मा इत्यादिभिः सह उत्तमः सम्बन्धः आसीत् ।

बाल्यं, शिक्षणञ्च

स्वबालकाः समीचीनं शिक्षणं प्राप्नुयुः इति विचार्य अम्बालाल स्वस्य विशाले भवने शालां निर्मापितवान् । तत्र तस्य परिवारस्य षोडश बालकाः अध्ययनं कुर्वन्तः आसन् । तान् पाठयितुं १३ शिक्षकाः आसन् । एते प्रत्येकविषयाणां निष्णाताः आसन् । मूलतः शिक्षकाणां मुख्यं कार्यं बालकानामुपरि ध्यानप्रदानस्य आसीत् । यदि बालकाः किमपि नावगच्छेयुः, तर्हि सङ्कोचेन विना शिक्षकान् पृच्छेयुः, शिक्षकाः अपि योग्यमुत्तरम् दद्युः इति सः इच्छति स्म । शालापि चित्रप्रकोष्ठेन, भूगोलप्रकोष्ठेन, सङ्गीतप्रकोष्ठेन, प्रयोगशालया सह सर्वैः शैक्षणिकसाधनैः सम्पन्ना आसीत् । इदानीं शालायां बालकानां कृते यावन्तः नियमाः सन्ति तावन्तः तत्र नासन् । अतः देशस्तु अस्वतन्त्रः किन्तु बालकाः स्वतन्त्राः आसन् । बालकेभ्यः अभ्यासक्रमः नासीत् किन्तु अभ्यासक्रमः बालकेभ्यः आसीत् । बालकाः यदा पठितुम् इच्छन्ति स्म, तदैव पठन्ति स्म । परीक्षायाः चिन्तापि नासीत् । यदा अतिथयः आगत्य भवने वसन्ति स्म, तदा शालां प्राप्य बालकैः सह चर्चां कुर्वन्ति स्म । बालकाः अपि महतां सहवासेन मार्गदर्शनं प्राप्नुवन्ति स्म । इत्थं विक्रमस्य पालनं सुखेन अभवत् । सः यत् इच्छति स्म तत् प्राप्नोति स्म । कस्यापि वस्तुनः अभावः नासीत् । सामान्यतया लक्ष्मीसरस्वत्योः एकत्र प्राप्तिः दुर्लभा । पठनेच्छुकानां गृहे धनं न भवति, धनिकानां गृहे बालकाः बहुपरिश्रमेण उत्तीर्णाः भवन्ति । किन्तु विक्रमस्य उपरि न केवलं लक्ष्मीः, सरस्वती अपि प्रसन्ना आसीत् । अतः सः तेजस्वी दृश्यते स्म । विक्रमस्य गणितविज्ञानाभ्यां सह भाषासङ्गीतादिषु अपि रसः आसीत् ।

उच्चः अभ्यासः

विक्रमः प्रारम्भे पित्रा निर्मितायां शालायाम् अपठत् । किन्तु उच्चाय अभ्यासाय मेट्रिक् परीक्षा अनिवार्या आसीत् । विक्रमः अहमदाबाद-नगरस्य आर्. सी. माध्यमिकशालां प्रविश्य मेट्रिक् परीक्षाम् उत्तीर्णवान् । १९३५ तमे वर्षे अहमदाबाद-नगरे गुजरात कॉलेज् प्रविश्य वर्षद्वयं तत्र अधीत्य विदेशं गतवान् । १९३७ तमे वर्षे इङ्ग्लेण्ड्-देशस्य केम्ब्रिज्-नगरे सेन्ट् जॉन् कॉलेज् प्रविष्टः । वर्षत्रयं तत्र अपठत् । १९४० तमे वर्षे गणितपदार्थविज्ञानविषयाभ्यां बी. एस्. सी. पदवीं, प्रमाणपत्रं च प्रापत् । ततः परं परमाणुपदार्थविज्ञान(न्यूक्लियर् फिज़िक्स्)विषये अभ्यासं यदा कुर्वन् आसीत्, तदानीं द्वितीयं विश्वयुद्धम् अभवत् । तत्र जर्मनी-देशस्य हिट्लर् ब्रिटन्- देशस्य उपरि भीषणम् अणुविस्फोटम् अकरोत् । तस्य विमानानि ब्रिटन्-देशस्य प्रासादान् अन्विष्य अत्रोटयन्त । तादृश्यां स्थितौ शिक्षणसङ्कुलानि पिहितानि आसन् । अतः विक्रमः अभ्यासं त्यक्त्वा स्वदेशम् आगतः ।

सी.वी. रामन् इत्यनेन सह मेलनम्

स्वदेशं तु आगतः किन्तु अत्र किं कुर्यात् ? विज्ञानप्रियेण अवशिष्टं पठनं कुत्र कर्तव्यम् इति महत्तमा चिन्ता आसीत् । वैज्ञानिकस्य सी.वी. रामन् इत्यस्य बेङ्गळूरु-नगरे स्थितायाम् इन्डियन् इन्स्टिट्यूट् ऑफ् सैन्स् नामिकायां संस्थायां संयुक्तः अभवत् । सी.वी. रामन् इत्यस्य प्रेरणया, मार्गदर्शनेन विक्रमः प्रयोगानां संशोधने आसक्तः अभवत् । तस्य संशोधनस्य विषयः ब्रह्माण्डस्य किरणाः (कॉस्मिक् रेज़्) इति आसीत् । अस्य विषये अभ्यस्तुं विक्रमः बेङ्गळूरु, पुणे, काश्मीर-नगरं च अगच्छत् ।

कॉस्मिक् रेज़्

अयं तु विज्ञानस्य विषयः । तथापि सरलभाषायां वक्तव्यं चेत्, अन्तरिक्षात् पृथ्वीं प्रति ये शक्तिशालिकिरणाः आगच्छन्ति ते कॉस्मिक् रेज़् इति कथ्यन्ते । प्रतिनिमिषम् अहर्निशं प्रायः ६०० किरणाः अस्मच्छरीरं स्पृशन्ति । ते अर्बुद् परिमितात् पर्वतादपि निर्गन्तुं समर्थाः भवन्ति । विक्रमः कॉस्मिक् रेज़् इत्येतेषां तीव्रतायां परिवर्तनस्य कार्यं स्व्यकरोत् । अस्मै संशोधनाय आवश्यकानि साधनानि अपि निर्मापितवान् । ततः परं पृथिव्याम् आगन्तॄणां किरणानां सङ्ख्यायां यद् परिवर्तनम् भवति, तस्यापि अभ्यासम् अकरोत् । १९४२ तमे वर्षे तस्य पीरियॉडिक् वेरिएशन्स् ऑफ् कॉस्मिक् रेज़् इति लेखः प्रकटः अभवत् । अवकाशस्थानां ग्रहाणां पारस्परिकगुरुत्वाकर्षणस्य अपि अभ्यासम् अकरोत् । १९४५ तमे वर्षे अमेरिका-देशेन जापान-देशस्य उपरि अणुविस्फोटः कृतः । तत एव द्वितीयविश्वयुद्धस्य समाप्तिः अभवत् । विक्रमः अवशिष्टम् अभ्यासं समापयितुं केम्ब्रिज्-नगरम् अगच्छत् । सार्धैकवर्षस्य कठोरपरिश्रमेण कॉस्मिक् रेज़् इन्वेस्टिगेशन् इन् ट्रॉपिकल् लॅटिट्यूड् (उष्णकटिबन्धेषु ब्रह्माण्डकिरणानां संशोधनम्) इति विषये महानिबन्धम् अलिखत् । यदा विक्रमः भारतं प्रत्यागतः, तदा डॉ. विक्रम साराभाई इति नाम्ना प्रसिद्धिं प्रापत् । सः जन्मना एव वैज्ञानिकजीवः आसीत् । अतः अभ्यासकाले बहूनि स्वप्नानि अपश्यत् । सः स्वस्य अभ्यासे तत्रापि विशेषेण कॉस्मिक् रेज़् (ब्रह्माण्डकिरणाः) विषये, वातावरणस्य विषये, अन्तरिक्षविषये च संशोधनार्थं मनः अप्रेरयत् । तदर्थं प्रयोगशालायाः अत्यावश्यकता आसीत् । कारणम् अवकाशे जायमानानां परिवर्तनानां परीक्षणं प्रयोगशालायां कर्तव्यं भवति । तदर्थं नूतनानि वैज्ञानिकसाधानानि अपि आवश्यकानि भवन्ति ।

विक्रमस्य प्रयोगशाला

वैज्ञानिकाय प्रयोगशाला विज्ञानस्य साक्षात्कारकारकं पवित्रं धर्मस्थानम् । अतः विक्रमेण अहमदाबाद-नगरम् आगत्य प्रयोगशालां स्थापयितुं नगरस्य धनिकाः, शिक्षाविदः, सर्वकारजनाः च सूचिताः । सः १९७४ तमे वर्षे अहमदाबाद-नगरे भौतिकसंशोधनस्य (फिज़िकल् रिसर्च्) प्रयोगशालाम् अस्थापयत् । विक्रमेण वपितं बीजं वटवृक्षम् अभवत् । भारतेन अवकाशक्षेत्रे याः सिद्धयः प्राप्ताः तासु पी.आर्.एल्. इत्यस्य महत्त्वपूर्णं योगदानम् अस्ति । वैज्ञानिकैः अवकाशे स्थाप्यमानानाम् उपग्रहाणां मुख्यानि कार्याणि अत्रैव सम्पाद्यन्ते । पी.आर्.एल्. इत्यस्मिन् लक्षाधिकाः वैज्ञानिकाः अहर्निशं संशोधनाय प्रयतन्ते । १९७४ तमे वर्षे अवकाशे प्रेषितस्य उपग्रहस्य अधिकांशाः रचनाः अहमदाबाद-नगरस्य भौतिकसंशोधनस्य प्रयोगशालायाम् अभवन् । गुर्जरजनानां कृते अयं गौरवस्य विषयः । पी.आर्.एल्. इत्यस्मिन् प्रारम्भे विक्रमेण प्राध्यापकत्वेन कार्यं कृतम् । १९७५ तमे वर्षे पी.आर्.एल्. इत्यस्य निर्देशकपदम् आलङ्करोत् । पी.आर्.एल्. इत्यनेन काश्मीर-नगरस्य गुलमर्ग इत्यत्र कॉस्मिक् रेज़् संशोधनाय संशोधनकेन्द्रं स्थापितम् । भारतसर्वकारः अणु-ऊर्जाविभागेन अस्य केन्द्रस्य विकासं कृत्वा इदं केन्द्रं विश्वस्य सर्वोच्चं ब्रह्माण्डकिरणानां संशोधनकेन्द्रम् इति प्राचारयत् । तमिळनाड़ुराज्यस्य कोडैकेनाल-नगरे अपरं संशोधनकेन्द्रम् अस्ति ।

कम्युनिटी सैन्स् सेन्टर् इत्यस्य रचना

विद्यार्थिनः पद्धत्यनुसारं विज्ञानस्य अभ्यासं कुर्युः इति विचिन्त्य विक्रमेण अहमदाबाद-नगरे कम्युनिटी सैन्स् सेन्टर् इत्यस्य रचना कृता । इयं संस्था विद्यार्थिनां विज्ञानसम्बन्धिप्रश्नानां निवारणं, विज्ञानप्रतिभायुतानां बालकानाम् अन्वेषणकार्यं च करोति । विक्रमः निवृत्त्यनन्तरं तत्र छात्रान् पाठयितुम् ऐच्छत् । किन्तु राष्ट्रस्तरे वैज्ञानिकत्वेन विख्यातः अभवत् अतः अहमदाबाद-नगरे आगमनं कठिनम् आसीत् । किन्तु विक्रमः यदा अहमदाबाद-नगरम् आगच्छति स्म, तदा कम्युनिटी सैन्स् सेन्टर् अवश्यं गच्छति स्म । साम्प्रतं वयम् उपग्रहयुगे, अन्तर्जालयुगे च स्मः । अतः प्रतिजने दूरभाषयन्त्रं, प्रतिगृहे २४ घण्टां यावत् टी.वी. प्रसारणं सर्वम् अस्ति । किन्तु तदानीं टी.वी. कार्यक्रमान् कृत्रिम-उपग्रहेण प्रतिग्रामं प्रेषयितुं शक्नुमः इति कल्पना विक्रमस्य एव आसीत् । अस्य प्रयत्नेन सर्वकारेण अहमदाबाद-नगरस्य जोधपुर टेकरा इत्यत्र कृत्रिम-उपग्रहैः सह सन्देशव्यवहारस्य अभ्यासाय एकं केन्द्रं स्थापितम् । भारते उपग्रहमाध्यमेन टेलिविज़न् कार्यक्रमाणां प्रारम्भे इदं प्राक्तनं केन्द्रमस्ति ।

देशे गुणगानम्

विक्रमः केवलं वैज्ञानिकः नासीत् । सः विज्ञानसंस्थानां स्थापकः, प्रेरकश्च आसीत् । १९६१ तमे वर्षे विक्रमः अणुशक्तिसमितेः पञ्चसु सभ्येषु एकत्वेन चितः । १९६२ तमे वर्षे विज्ञानसंस्थानां स्थापनाकार्याय शान्तिस्वरूप भट्टनागर इत्यस्य सुवर्णचन्द्रकं प्रापत् । अतः राष्ट्रस्तरे विज्ञानप्रवाहे विख्यातः अभवत् । विक्रमस्य विज्ञानप्रवृत्तिभिः देशः प्रसन्नः आसीत् । अतः होमी भाभा इत्यस्य अवसानानन्तरं १९६६ तमे वर्षे अणुशक्तिसमितेः अध्यक्षस्य दायित्वं सर्वकारः विक्रमाय अददात् । होमी भाभा इत्यस्य शान्तिमयस्य परमाणुकार्यक्रमस्य स्वप्नं सार्थयितुं विक्रमः योजनाः अरचयत् । तस्य हेतुः अणुविज्ञानक्षेत्रे भारतं स्वावलम्बिनं कर्तुम् आसीत् । ततः परं सः स्वस्य प्रयोगशालायाम् अणुप्रयोगशृङ्खलाम् आरभत । १९७४ तमे वर्षे राजस्थानराज्यस्य पोखरण इत्यत्र भारतेन कृतः प्रथमः अणुविस्फोटः विक्रमस्य परिश्रमस्य फलम् आसीत् । किन्तु अस्य अणुविस्फोटस्य प्रागेव विक्रमः चिरनिद्रायां गतः इति खेदस्य विषयः । भारतम् अबलं राष्ट्रं मन्यमानाः देशाः अनेन प्रथमेन अणुविस्फोटेन भारतस्य अणुस्वावलम्बनं ज्ञातवन्तः । भारतं युद्धाय अणुशक्तिं प्रयुज्येत् इति विक्रमः कदापि नैच्छत् । परन्तु स्वस्य संरक्षणार्थं देशः सदा सन्नद्धः भवेत् इति इच्छति स्म । शान्तिप्रिय-अणुराष्ट्रत्वेन भारतम् अद्यापि विक्रमस्य स्वप्नानि सत्यं कुर्वत् अस्ति ।

अणुविज्ञानस्य, परमाणुविज्ञानस्य च विचाराः

अणुशक्तिः स्वस्य नामवत् ऊर्जायाः प्रचण्डं स्रोतः अस्ति । किन्तु अस्य उपयोगः मानवस्य विकासाय, विनाशय च भवितुं शक्यः । विश्वस्य देशाः परस्परं भयोत्पादनाय अणु-उत्पादनं कुर्वन्ति स्म, परमाणुविस्फोटादिशस्त्राणां प्रतिस्पर्धां च कुर्वन्ति स्म । किन्तु विक्रमस्य विचारः भिन्नः आसीत् । देशस्य महत्तमे भागे न्यूनेन मूल्येन विद्युदूर्जां प्रेषयितुम् अणुशक्तेः आवश्यता अस्ति इति सः अमन्यत । पञ्चाशत्वर्षान्ते ऊर्जायाः मुख्यस्रोतत्वेन कदाचित् अणुशक्तेः एव उपयोगः कर्तव्यः भविष्यति इत्यपि सः अमन्यत । अस्य उपयोगेन विना देशे दारिद्र्यं, प्रादेशिकी असमानता इत्यादीनां प्रश्नानां निराकरणं भवितुम् अशक्यम् इत्यपि विक्रमः अमन्यत । अणुशक्तिसमितेः अध्यक्षत्वेन विक्रमः स्वरुचिकरौ अवकाशः, अणुशक्तिः इत्येतौ द्वौ विषयौ चित्वा उभयोः समन्वयम् आरभत । अत एव इन्डियन् स्पेस् रिसर्च् इन्स्टिट्यूट् इत्यस्य नाम परिवर्त्य इन्डियन् स्पेस् रिसर्च् ऑर्गनैज़ेशन् इति नाम दत्वा प्रयोगान् अकरोत् ।

अवकाशसंशोधनम्

तस्मै अवकाशसंशोधनम् इति विषयः अणुशक्त्या अपि रुचिकरः आसीत् । अतः पी.आर्.एल्. एक्पे्तरिमेन्टल् सेटेलैट् कम्युनिकेशन् अर्त् स्टेशन्, इसरो इत्येताभ्यां संस्थाभ्याम् अवकाशसंशोधने अधिकाधिकं कार्यम् अकरोत् । अतः भारतीयाः तस्मै अवकाशयुगस्य जनकः इति उपाधिम् अददन् । यदि विक्रमसदृशः वैज्ञानिकः न स्यात्, तर्हि अस्माकं देशे उपग्रहक्रान्तेः अभावः साम्प्रतम् अपि स्यात् । यदा वयम् आर्थिके, सामाजिके च क्षेत्रे प्रगतिं साधयिष्यामः, तदा बाह्यावकाशे कृताः प्रयोगाः फलदायकाः भविष्यन्ति इति विक्रमस्य मतम् आसीत् । अतः बाह्यावकाशस्य संशोधने तस्य शान्तिपूर्णे उपयोगे संयुक्तराष्ट्रसङ्घस्य प्रवृत्तौ अपि विक्रमः सक्रियः आसीत् । १९६८ तमे वर्षे जिनीव-नगरे बाह्यावकाशसंशोधनम् इति विषयं चर्चितुं संयुक्तराष्ट्रसङ्घस्य परिषद् अमिलत् । विक्रमः परिषदः पूर्वसज्जतायै रचितायाः निष्णातानां समितेः अध्यक्षः आसीत् । यदा परिषद् अमिलत्, तदा विक्रमः परिषदः उपप्रमुखः, विज्ञानविभागस्य अध्यक्षः च आसीत् ।

विक्रमस्य वचनम्

भारतसदृशाय प्रगतिपरदेशाय पृथिव्याम्, अवकाशे च शान्तिः रोचते इति शीतयुद्धे (कोल्ड् वॉर्) युद्ध्यमानानां साम्यवादिनां, मूडीवादिनां च देशानां प्रति तस्य सङ्केतः आसीत् । अतः तेन जिनीव-नगरस्य परिषदि सभारमुक्तं विज्ञानं साधनम् अस्ति साध्यं न, विज्ञानम् अध्यात्मस्य यज्ञः अस्ति इति । विज्ञानम् + हिंसा = सर्वनाशः विज्ञानम् + अहिंसा = सर्वोदयः

विक्रमस्य रत्नान्वेषणकला

वैज्ञानिकाः देशस्य अमूल्याः बौद्धिकसम्पत्तयः सन्ति । तेषां संशोधनानि पौनःपुन्येन अग्रे गच्छेयुः चेत्, विज्ञानं सततं विकसेत् । विक्रमः केवलं वैज्ञानिकः नासीत् किन्तु वैज्ञानिकप्रतिभां ज्ञात्वा तां प्रतिभां विकासयितुं गुणधर्मयुतः मानवः अपि आसीत् । भारते इदानीं वैज्ञानिकाः न सन्ति इति नास्ति किन्तु रत्नान्वेषकाः न सन्ति । वैज्ञानिकत्वेन कार्यकरणेन सह तस्य अधिकाधिकं लाभम् अन्येऽपि गृह्णीयेयुः इत्येतादृशम् उदारत्वम् वैज्ञानिकस्य आवश्यकम् । विक्रमेण वैज्ञानिकानाम् उत्पत्तिः भवेत् तादृश्यः सुविधाः प्रदत्ताः, वैज्ञानिकाः अपि प्रदत्ताः । एकवारं प्रफुल्ल डी भावसार नामकः विद्यार्थी बी.एस्.सी. उत्तीर्य पुणे-नगरे एम्.एस्.सी. कर्तुं गतवान् । परन्तु पुणे-नगरे प्रवेशः न प्राप्तः इति खिन्नः आसीत् । तदानीम् एकेन जनेन अहमदाबाद-नगरे वैज्ञानिकेन विक्रमेण फिज़िकल् रिसर्च् लेबोरेटरी स्थापिता इति सूचितम् । तत् श्रुत्वा प्रफुल्लः अनेकाभिः आशाभिः सह विक्रमं मिलितुम् अगच्छत् । विक्रमः प्रफुल्लं दृष्ट्वा तस्मिन् स्थितं वैज्ञानिकजीवम् अजानात् । किमर्थं भौतिकशास्त्रं पठितुम् इच्छति इत्यादीन् अनेकान् प्रश्नान् च अपृच्छत् । अन्ते लॅब् मध्ये प्रवेशम् अददात् । अतः प्रफुल्लः विक्रमस्य मार्गदर्शनेन दीक्षितः सन् विज्ञानक्षेत्रे बह्वीं प्रगतिम् अयात् ।

विवाहजीवनम्

यदा विक्रमः सी.वी.रामन् इत्यस्य अन्तरे संशोधनकार्यं करोति स्म, तदा स्वामिनाथन् इत्यस्य कुटुम्बस्य परिचितः अभवत् । स्वामिनाथन् पत्नी अम्मु स्वामिनाथन् राजकीयकार्यकर्त्री आसीत् । तयोः पुत्री मृणालिनी नृत्याङ्गना आसीत् । सा धनवन्तं विज्ञानविचक्षणं विक्रमं प्रति आकर्षिता अभवत् । विक्रमस्य विज्ञानेन सह नृत्यकलायामपि रुचिः आसीत् । अयं रसः एव उभयोः सम्मेलकः अभवत् । अन्ते १९४२ तमे वर्षे मृणालिन्या सह तस्य विवाहः अभवत् । सा विवाहं कृत्वा अहमदाबाद-नगरं गता । श्वशुरः तस्याः कलारसं प्रोत्साहयितुं दर्पण-नामिकां नृत्यसंस्थाम् अस्थापयत् । इयं संस्था देशे, विदेशे च प्रसिद्धा अभवत् । अत्र अनेकाः विद्यार्थिनः प्रशिक्षणं प्राप्य राष्ट्रस्तरे प्रख्याताः अभवन् । श्रीमती मृणालिनी देशात्, परदेशात् च अनेकानि प्रमाणपत्राणि, सुवर्णचन्द्रकानि अयात् । भारतसर्वकारेण अपि पद्मश्री-उपाधिना इयं सत्कारिता । मृणालिनीविक्रमयोः एकः पुत्रः कार्तिकेयः, पुत्री मल्लिका च अस्ति ।

कुशलः उद्योगपतिः विक्रमः

विक्रमः श्रेष्ठः वैज्ञानिकः आसीत्, अतः प्रयोगेषु रसः तु स्वाभाविकः । किन्तु पिता व्यापारी (businessman) आसीत् । अतः सः कुशलः आयोजकः, सञ्चालकः, उद्योगपतिः च आसीत् । विक्रमेण विज्ञानक्षेत्रे, उद्योगक्षेत्रे च प्रगतिः साधिता । तस्य समयावधिः पञ्चवर्षस्य एव आसीत् । तस्य आयुष्यम् अधिकं स्यात् चेत्, तस्य कुशलतायाः अधिकाधिकः लाभः देशः प्राप्नोत् । वडोदरा-नगरे औषधिनिर्माणार्थं साराभाई केमिकल्स्, टीनोपोल् निर्मात्री विख्याता संस्था सुहृद् गायत्री, पेनिसिलिन् उत्पादिका सीन बयोटिक्स्, विटामिन्स् उत्पादकं प्रमुखं यन्त्रागारं साराभाई एम्. केमिकल्स्, इत्यादीनां संस्थानां स्थापकः विक्रमः एव आसीत् । तस्य बुद्धिकौशलेन एव इमे उद्योगाः प्रगतिम् अयुः । साराभाई कुटुम्बः उद्योगे (व्यवसाये) देशस्य अग्रणी कुटुम्बः आसीत् । तस्य कुटुम्बस्य सभ्यत्वेन विक्रमः कोटि-रूप्यकाणां स्वामी आसीत् । कोट्याधिकरूप्यकाणाम् आयोजनकर्ता च आसीत् । कौटुम्बिकव्यवसाये अपि विज्ञानक्षेत्रवत् बहुपरिश्रम् अकरोत् इत्यस्य साक्षीरूपाणि पूर्वोक्तानि उद्योगकार्याणि सन्ति ।

मृत्युः

१९७१ तमस्य वर्षस्य दिसम्बर-मासस्य २९ तमे दिनाङ्के विक्रमस्य कार्यभारः आसीत् । थुम्बा-संशोधनकेन्द्रे अनेकैः अधिकारिभिः सह चर्चा प्रचाल्यमाना आसीत् । द्वादशवादने सति अपि विक्रमस्य कार्यं न समाप्तम्, अतः सञ्चिकाः पश्यन् विक्रमः उपविष्टः आसीत् । ततः परं सः शयनम् अकरोत् । तत् तस्य अन्तिमं चिरशयनम् आसीत् । इत्थं ५२ वर्षस्य वयसि अवकाशसंशोधनकार्यं त्यक्त्वा अनन्तयात्रायां गतः । सम्पूर्णः देशः अरुदत् । तदानीम् इन्दिरा गान्धी प्रधानमन्त्री आसीत् । सा अपि खिन्ना सन्ती विक्रमाय मरणोत्तरं पद्मविभूषण-उपाधिना बहुमानम् अददात् । विक्रमः वैज्ञानिकत्वेन यथा उत्तमः आसीत् तथैव स्वभावेऽपि सरलः, शान्तश्च आसीत् । शेठ श्री कस्तुरभाई लालभाई विक्रमाय शब्दाञ्जलिं दत्वा अकथयत् “वैज्ञानिकास्तु अनेकाः भविष्यन्ति किन्तु मानवतागुणयुतः १००-२५० वर्षान्तेऽपि न भविष्यति” इति । अद्यापि सम्पूर्णः देशः विक्रमस्य विराटप्रतिभायै कोटि-कोटि वन्दनानि करोति ।

बाह्यसम्पर्कतन्तुः

  1. [१] mapsofindia.com on Vikram Sarabhai
  2. [२] iloveindia.com on Vikram Sarabhai
"https://sa.wikipedia.org/w/index.php?title=विक्रम_साराभाई&oldid=292628" इत्यस्माद् प्रतिप्राप्तम्