"चीनः (क्षेत्रम्)" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Shubha इति प्रयोक्त्रा चीनादेशः इत्येतत् चीन इत्येतत् प्रति चालितम्
पङ्क्तिः १५१: पङ्क्तिः १५१:


[[वर्गः:चीनादेशः]]
[[वर्गः:चीनादेशः]]
[[वर्गः:अशुद्धं शीर्षकम्]]


[[bn:গণচীন]]
[[bn:গণচীন]]

०७:१२, १७ एप्रिल् २०१५ इत्यस्य संस्करणं

चीनादेशस्य ध्वजः
चीनादेशस्य लाञ्छनम्

चीनादेशः (China) एशियाखण्डस्य एक: बृहद्देश: अस्ति । एषः भौगोलिकतया जनसङ्ख्यया च विशाल: देश: अस्ति । अस्य राजधानी बीजिङ्ग् अस्ति । अस्य बृहत् नगरम् शाङ्घाइ अस्ति । अत्र मुख्यतया चीनी भाषायां व्यवहारः कुर्वन्ति ।

भौगोलिकम्

सामान्यतः चीनादेशस्य भौगोलिकप्रदेशः ९,६००,००० कि मी (३,७००,००० मी) अस्ति ।

समग्रभूखण्डस्य विवरणम्

  • एन्सैक्लोपिडिया आफ् बृटानिका अनुसारम् - ९,५७२,९०० कि मी (३,६९६,१०० मी)
  • यु एन् डेमोग्राफिक् इयर्बुक् अनुसारम् - ९,५९६,९६१ कि मी (३,७०५,४०७ मी)
  • सि ऐ ए वर्ल्ड् फाक्ट् बुक् अनुसारम् - ९,५९६,९६१ कि मी (३,७०५,४०७ मी)
  • अक्सै चिन्-ट्रान्स्कारकोरम् च मिलित्वा भारतदेशेन अधिकृतानुसारम् - ९,६४०,०११ कि मी (३,७२२,०२९ मी)

सीमायाः विवरणम्

समग्रे विश्वे रष्यादेशं विहाय चीनादेशस्य सीमा अतीव विस्तृता वर्तते । यलुनदी आरभ्य गल्फ् आफ् टोङ्किन् पर्यन्तं अस्य सीमायाः विस्तारः २२,११७ कि मी (१३,७४३ मी) वर्तते। अस्य देशस्य सीमायाः सम्बन्धः १४ देशानां सह वर्तते । तेषां नामानि वर्तन्ते,

  1. वियेट्नाम् देशः(चम्पादेशः)
  2. लाओस्देशः
  3. ब्रह्मदेशः(म्यान्मार् देशः,बर्मादेशः)
  4. भूतान् देशः
  5. नेपालदेशः
  6. पाकिस्थान्देशः
  7. अफगानिस्थान्देशः
  8. तजिकिस्थान्देशः
  9. किर्गिस्थान्देशः
  10. कजकिस्थान्देशः(कजकिस्टान्देशः)
  11. अल्ताइदेशः(अल्ताइ गणराज्यम्)
  12. मङ्गोलियादेशः
  13. रश्यादेशः(रशादेशः,रूशादेशः)
  14. उत्तरकोरियादेशः
चीनादेशस्य राजकीय भूपटम्

शासनम्

चीनादेशे मुख्यतः विभागद्वयं वर्तते। तत्,

  1. पौरगणतन्त्रचीनादेशः (People's Republic of China)
  2. गणतन्त्रचीनादेशः (Republic of China)

1.पौरगणतन्त्रचीनादेशः (People's Republic of China)

पौरगणतन्त्रचीनादेशः (People's Republic of China)

पीपल्स् रिपब्लिक् आफ् चैनादेशे २२ देशाः(Provinces‌), ५ स्वयंशासितप्रदेशाः(Autonomous Regions), ४ ग्रामसङ्घानि(Municipalities),
२ विशेषशासनप्रदेशौ(Special Administrative Regions) च वर्तन्ते ।

अस्य २२ देशानां (Provinces‌) नाम एवं वर्तन्ते,

  1. हबे देशः (Hebei Province)
  2. शन्शी देशः (Shanxi Province)
  3. ल्यावीनिङ्ग् देशः (Liaoning Province)
  4. जीलिन् देशः (Jilin Province)
  5. हेलूङ्च्याङ्ग् देशः (Heilongjiang Province)
  6. जिआङ्ग्सू देशः (Jiangsu Province)
  7. चेजियाङ्ग् देशः (Zhejiang Province)
  8. अन्हुये देशः (Anhui Province)
  9. फुजियान् देशः (Fujian Province)
  10. जियाङ्शी देशः (Jiangxi Province)
  11. शान्दोङ्ग् देशः (Shandong Province)
  12. हेनान् देशः (Henan Province)
  13. हूबे देशः (Hubei Province)
  14. हूनान् देशः (Hunan Province)
  15. ग्वाङ्ग्दोङ्ग् देशः (Guangdong Province)
  16. हैनान् देशः (Hainan Province)
  17. सिच्वान् देशः (Sichuan Province)
  18. ग्वेचो देशः (Guizhou Province)
  19. युन्नान् देशः (Yunnan Province)
  20. शान्शी देशः (Shaanxi Province)
  21. गान्सु देशः (Gansu Province)
  22. चिङ्ग्है देशः (Qinghai Province)
  23. तैवान्देशः (Taiwan Province) - (तैवान् देशः गणनां कृत्वा २३ देशाः भवन्ति । प्रस्तुतसमये तैवान् रिपब्लिक् आफ् चैनादेशस्य अधीने वर्तते । )

अस्य ५ स्वयंशासितप्रदेशानां नाम एवं वर्तन्ते,

  1. अन्तर्भूतः मङ्गोलिया (Inner Mongolia) स्वयंशासितप्रदेशः
  2. शिञ्ज्याग् (Xinjiang) स्वयंशासितप्रदेशः
  3. ग्वाङ्ग्क्षी (Guangxi) स्वयंशासितप्रदेशः
  4. निङ्शिया (Ningxia) स्वयंशासितप्रदेशः
  5. टिबेट् (Tibet) स्वयंशासितप्रदेशः

अस्य ४ ग्रामसङ्घानां नामा एवं वर्तन्ते,

  1. बीजिङ्ग्(बेजिङ्ग्) ग्रामसङ्घः
  2. चोङ्चिङ्ग्(चोङ्किङ्ग्) (Chongqing Municipality) ग्रामसङ्घः
  3. शाङ्घाइ ग्रामसङ्घः
  4. त्याञ्जिन् (Tianjin Municipality) ग्रामसङ्घः

अस्य २ विशेषशासनप्रदेशौ

  1. हाङ्ग्काङ्ग्(Hong Kong) विशेषशासनप्रदेशाः
  2. मकौ(Macau)विशेषशासनप्रदेशाः

2.गणतन्त्रचीनादेशः (Republic of China)

गणतन्त्रचीनादेशः(Republic of China)

अस्य सामान्यतया तैवान् इत्यपि व्यवहारः वर्तते । अत्र मुख्यतया ४ द्वीपानि वर्तन्ते । तेषां नाम एवं वर्तन्ते,

  1. तैवान्द्वीपम्
  2. पङ्ग्-हू द्वीपम् (Penghu Island)
  3. किन्मन्(किमोइ) द्वीपम् (Kinmen/Quemoy Island)
  4. मात्सु द्वीपम् (Matsu Island)

समग्रदेशे प्रमुखतया २ विभागं, ५ विशेषग्रामसङ्घानि च वर्तन्ते।

अस्य प्रमुखं २ विभागम्,

  1. तैवान्देशः (Taiwan Province)
  2. फ्यूजियान् देशः (Fujian Province)

अस्य ५ विशेषसङ्घानि,

  1. कौशियुङ्ग् ग्रामसङ्घम् (Kaohsiung Municipality )
  2. न्यू तैपे ग्रामसङ्घम् (New Taipei Municipality)
  3. तैचुङ्ग् ग्रामसङ्घम् (Taichung Municipality)
  4. तैनान् ग्रामसङ्घम् (Tainan Municipality)
  5. तैपे ग्रामसङ्घम् (Taipei Municipality)

जनसङ्ख्याविज्ञानम् (Demographics)

पौरगणतन्त्रचीनादेशस्य जनगणनायाः गहनत्वम्

पौरगणतन्त्रचीनादेशस्य (People's Republic of China) २०१० तमवर्षस्य जनगणनानुसारं प्रायः १,३३८,६१२,९६८ । तस्यां जनगणनायां २१% जनेषु १४५,४६१,८३३ पुरुषाः, १२८,४४५,७३९ महिलाः च आसन् । अस्यां जनगणनायां ७१% युवजनाः(४८२,४३९,११५ पुरुषाः, ४५५,९६०,४८९ महिलाः) आसन् । अस्यां जनगणनायां ८% जनाः ६५ वर्षाधिकाः(४८,५६२,६३५ पुरुषाः, ५३,१०३,९०२ महिलाः) सङ्ख्यकाः आसन् । २०१० तमवर्षस्य जनगणनानुसारं १०० बालिकानां कृते ११८.०६ बालकाः जन्मं प्राप्नुवन्ति ।

अन्य-भिन्न-देशीयानां समूहः(Ethnic groups)

चीनादेशः आधिकारिकतया ५६ मण्डलानि वर्तन्ते । ते अन्य-भिन्न-देशीयानां समूहः इति उद्घोषितः । तत्र विद्यमानेषु अन्य-भिन्न-देशीयानां समूहेषु हान्चैनीस्(Han Chinese) समूहः विश्वे एव बहु बृहत् वर्तते । २०१० तमवर्षस्य जनगणनानुसारं ५९३,८३२ जनाः विदेशीयाः चीनादेशे निवासं कुर्वन्ति स्म । तत्र अधिकतया दक्षिणकोरियादेशतः १२०,७५० जनाः, संयुक्तानि राज्यानि देशतः जनाः ७१,४९३, सूर्यमूलम् देशतः जनाः ६६,१५९ च वर्तन्ते ।

चीनीभाषा

चीनादेशस्य भाषाविज्ञानचित्रम्

चीनादेशस्य भाषां माण्डरिन्(Mandarin) इति आह्वयन्ति । एषा भाषा सैनो-टिबेटियन्(Sino-Tibetan)भाषायाः कुटुम्बतः आगतः अस्ति । अत्र केवलं माण्डरिन् मानत्वम् (Standard Mandarin)भाषायाः आधिकारिकचीनीभाषात्त्वेन अङ्गीक्रीयते । माण्डरिन् मानत्वम् भाषा बीजिङ्ग्प्रादेशिकभाषातः(Beijing dialect) आगता वर्तते। चीनीभाषायां बहु भेदाः वर्तन्ते । तत्र मुख्यतया,

  • वू (Wu)
  • युए (Yue)
  • मिन् (Min)
  • शियाङ्ग् (Xiang)
  • गान् (Gan)
  • हाक (Hakka)

चीनीलिपिः(Chinese character) लोगोग्राम्(Logogram) उपयोगेन लिख्यते । चीनीभाषायाः शब्दकोशानुसारं ५६,००० अधिकाः चीनीलिपयः वर्तन्ते । तत्र ३,००० लिपीनाम् अध्ययनेन प्रायः ९९% चीनीलिप्यां अथवा चीनीभाषायां प्राविण्यतां प्राप्तुं शक्यते । चीनीलिपीनां लेखनार्थं नूनातिनूनं ६४ रेखाः अपेक्षन्ते । माण्डरिन् मानत्वम् (Standard Mandarin)भाषायाः प्रशिक्षणं भारतदेशे केमन्द्रियमाध्यमिकशिक्षासंस्थायाः (Central Board of Secondary Education,C.B.S.E.) पाठ्यक्रमे स्थापितं वर्तते ।

शिक्षणम्

शिङ्ग्वा विश्वविद्यालयः,बीजिङ्ग्

१९८६ तमे वर्षे चीनादेशः बालानां ९ वर्षपर्यन्तं बाल्यशिक्षणम् अनिवार्यः कृतः । २००७ तमे वर्षे ३९६,५६७ प्राथमिकविद्यालयाः (Primary Schools), ९४,११६ माध्यमिकविद्यालयाः (Secondary Schools), २,२३६ विश्वविद्यालयाः(Universities) च आसन् । फेब्रवरि, २००६ तमे वर्षे चीनादेशे बालानां मूलशिक्षा ९ वर्षपर्यन्तं सम्पूर्णशिक्षा, पठ्यपुस्तकं च निश्शुल्कं कृतम् । चीनादेशस्य विश्वकिद्यालयानां गुणवत्ता बहु सम्यकस्ति ।

संस्कृतिः

चीनी गीतनाटकस्य दृश्यम्

कन्फ्यूशस्(Confucius) नामीयः तत्त्वशास्त्रज्ञेन चीनादेशस्य संस्कृतिः प्रभाविता वर्तते ।

वीथिका

"https://sa.wikipedia.org/w/index.php?title=चीनः_(क्षेत्रम्)&oldid=293490" इत्यस्माद् प्रतिप्राप्तम्