"मूलकम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{taxobox
|name = Radish
|image = Radish 3371103037 4ab07db0bf o.jpg
|image_caption = Radishes
|regnum = [[Plantae]]
|unranked_divisio = [[Angiosperms]]
|unranked_classis = [[Eudicots]]
|unranked_ordo = [[Rosids]]
|ordo = [[Brassicales]]
|familia = [[Brassicaceae]]
|genus = ''[[Raphanus]]''
|species = '''''R. sativus'''''
|binomial = ''Raphanus sativus''
|binomial_authority = [[Carl Linnaeus|L.]]
}}

[[चित्रम्:Radish 3371103037 4ab07db0bf o.jpg|thumb|right|200px|बहुवर्णीयानि सस्यसहितानि मूलकानि]]
[[चित्रम्:Radish 3371103037 4ab07db0bf o.jpg|thumb|right|200px|बहुवर्णीयानि सस्यसहितानि मूलकानि]]
[[चित्रम्:Daikon.jpg|thumb|left|200px|मूलकसस्यानि]]
[[चित्रम्:Daikon.jpg|thumb|left|200px|मूलकसस्यानि]]
पङ्क्तिः ९: पङ्क्तिः २५:


एतत् मूलकम् अपि [[भारतम्|भारते]] वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः [[आहारः|आहार]]पादार्थः । एतत् मूलकम् आङ्ग्लभाषायां Radish इति उच्यते । एतत् मूलकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन [[क्वथितं]], [[व्यञ्जनं]], [[रोटिका]], [[कोषम्भरी]], [[दाधिकम्]] इत्यादिकं निर्मीयते । एतत् मूलकम् अपि बहुविधं भवति ।
एतत् मूलकम् अपि [[भारतम्|भारते]] वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः [[आहारः|आहार]]पादार्थः । एतत् मूलकम् आङ्ग्लभाषायां Radish इति उच्यते । एतत् मूलकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन [[क्वथितं]], [[व्यञ्जनं]], [[रोटिका]], [[कोषम्भरी]], [[दाधिकम्]] इत्यादिकं निर्मीयते । एतत् मूलकम् अपि बहुविधं भवति ।

==बाह्यसमर्कतन्तुः==
* [http://www.plantnames.unimelb.edu.au/Sorting/Raphanus.html#sativus Multilingual taxonomic information from the University of Melbourne]
* [http://biodiversitylibrary.org/name/Raphanus_sativus Discovered Bibliography ''(Raphanus sativus)'' in the Biodiversity Heritage Library]


[[वर्गः:शाकानि]]
[[वर्गः:शाकानि]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]‎
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:भाषानुबन्धः योजनीयः]]

१२:१२, २० एप्रिल् २०१५ इत्यस्य संस्करणं

Radish
Radishes
Radishes
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Brassicales
कुलम् Brassicaceae
वंशः Raphanus
जातिः R. sativus
द्विपदनाम
Raphanus sativus
L.
बहुवर्णीयानि सस्यसहितानि मूलकानि
मूलकसस्यानि
मूलकफलानि
मूलकानि
वर्धमानानि मूलकसस्यानि
यूरोपीयानि मूलकानि
मूलकानि


एतत् मूलकम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् मूलकम् आङ्ग्लभाषायां Radish इति उच्यते । एतत् मूलकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन क्वथितं, व्यञ्जनं, रोटिका, कोषम्भरी, दाधिकम् इत्यादिकं निर्मीयते । एतत् मूलकम् अपि बहुविधं भवति ।

बाह्यसमर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=मूलकम्&oldid=294566" इत्यस्माद् प्रतिप्राप्तम्