"विद्युदणुः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Bot: removing exist language links in wp:wikidata: ml
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{Infobox particle
|name = Electron
|image = [[File:HAtomOrbitals.png|280px]]
|caption = Hydrogen atom [[atomic orbital|orbitals]] at different energy levels. The brighter areas are where you are most likely to find an electron at any given time.
|num_types =
|composition = [[Elementary particle]]<ref name="prl50"/>
|statistics = [[Fermion]]ic
|group = [[Lepton]]
|generation = First
|interaction = [[Gravitation|Gravity]], [[Lorentz force|Electromagnetic]], [[Weak interaction|Weak]]
|antiparticle = [[Positron]] (also called antielectron)
|theorized = [[Richard Laming]] (1838–1851),<ref name="farrar"/><br>[[George Johnstone Stoney|G. Johnstone Stoney]] (1874) and others.<ref name="arabatzis"/><ref name="buchwald1"/>
|discovered = [[J. J. Thomson]] (1897)<ref name="thomson"/>
|symbol = {{SubatomicParticle|Electron}}, {{SubatomicParticle|beta-}}
|mass = {{val|9.10938291|(40)|e=-31|ul=kg}}<ref name="2010 CODATA" /><br /><!--
-->{{val|5.4857990946|(22)|e=-4|ul=u}}<ref name="2010 CODATA" /><br /><!--
-->[{{val|1822.8884845|(14)}}]<sup>−1</sup>&nbsp;u<ref group=note>The fractional version's denominator is the inverse of the decimal value (along with its relative standard uncertainty of {{val|4.2|e=-13|ul=u}}).</ref><br /><!--
-->{{val|0.510998928|(11)|ul=MeV/c2}}<ref name="2010 CODATA"/>
|electric_charge = {{val|-1|el=e|ul=e}}<ref group=note>The electron's charge is the negative of [[elementary charge]], which has a positive value for the proton.</ref><br /><!--
-->{{val|-1.602176565|(35)|e=-19|ul=C}}<ref name="2010 CODATA" /><br /><!--
-->{{val|-4.80320451|(10)|e=-10|u=[[Statcoulomb|esu]]}}
|magnetic_moment = {{gaps|−1.001|159|652|180|76(27)|u=[[Bohr magneton|μ<sub>B</sub>]]}}<ref name="2010 CODATA" />
|spin = {{frac|1|2}}
}}

[[File:Proton2electrontrapped.gif|thumb|150px]]
[[File:Proton2electrontrapped.gif|thumb|150px]]
'''विद्युदणुः''' (Electron) नाम ऋणात्मकशक्तिधारकाः कणाः भवन्ति । [[परमाणुः]] इत्यस्मिन् प्राधान्येन [[प्रोटान्]] , [[न्यूट्रान्]] विद्युदणु इति अंशत्रयं भवति । एतेषां घटकानां [[द्रव्यराशिः]] प्रोटान् अपेक्षया बहु न्यूनम् । एतस्य घटकस्य चार्ज् अर्थात् आकर्षणशक्तिविषये बहुवारं संशोधनं प्रवृत्तम् । तत्र क्रि.श [[१८३८]]तमे वर्षे संशोधनम् आरब्धं क्वाण्टम् सिद्धान्तानुसारम् । क्रि.श। [[१८७४]] तमे वर्षे ऐरिश् विज्ञानी [[जार्ज् जोन्स्टन् स्टोने]] तस्य विशेषाध्ययनम् अकरोत् । क्रि.श [[१८९४]]तमे वर्षे युगाब्दे विद्युदणु इति अस्य नाम निर्दिष्टम् । [[जे. जे. थाम्सन्]] इति विज्ञानी प्रथमवारम् एतेषां घटकानां संशोधनपुरस्सरम् आविष्कारम् अकरोत् । विद्युदणूनां सहयोगकारणाद् एव रासायनिकक्रियाः, रासायनिकबन्धनानि सम्भवन्ति । एते घटकाः प्रामुख्येन विद्युच्छक्तिः (electricity), कान्तशक्तिः (magnetism), औष्ण्यसंवहनम् (thermal conductivity) इत्यादिषु पात्रं निर्वहन्ति ।
'''विद्युदणुः''' (Electron) नाम ऋणात्मकशक्तिधारकाः कणाः भवन्ति । [[परमाणुः]] इत्यस्मिन् प्राधान्येन [[प्रोटान्]] , [[न्यूट्रान्]] विद्युदणु इति अंशत्रयं भवति । एतेषां घटकानां [[द्रव्यराशिः]] प्रोटान् अपेक्षया बहु न्यूनम् । एतस्य घटकस्य चार्ज् अर्थात् आकर्षणशक्तिविषये बहुवारं संशोधनं प्रवृत्तम् । तत्र क्रि.श [[१८३८]]तमे वर्षे संशोधनम् आरब्धं क्वाण्टम् सिद्धान्तानुसारम् । क्रि.श। [[१८७४]] तमे वर्षे ऐरिश् विज्ञानी [[जार्ज् जोन्स्टन् स्टोने]] तस्य विशेषाध्ययनम् अकरोत् । क्रि.श [[१८९४]]तमे वर्षे युगाब्दे विद्युदणु इति अस्य नाम निर्दिष्टम् । [[जे. जे. थाम्सन्]] इति विज्ञानी प्रथमवारम् एतेषां घटकानां संशोधनपुरस्सरम् आविष्कारम् अकरोत् । विद्युदणूनां सहयोगकारणाद् एव रासायनिकक्रियाः, रासायनिकबन्धनानि सम्भवन्ति । एते घटकाः प्रामुख्येन विद्युच्छक्तिः (electricity), कान्तशक्तिः (magnetism), औष्ण्यसंवहनम् (thermal conductivity) इत्यादिषु पात्रं निर्वहन्ति ।
पङ्क्तिः १५: पङ्क्तिः ४०:
प्रयोगशालायाः परिमितौ 'कणदर्शिका' (particle detector) इत्यनेन यन्त्रेण पत्येकस्य अपि विद्युदणोः अंशं ज्ञातुं शक्नुमः । तद्द्वारा तस्य शक्तिः, spin, charge इत्यादिकं गोचरं भवति । विद्युदणु-अंशस्य कान्तीयचलनस्य प्रथमचलच्चित्रं तु स्वीकृतं स्वीडन्-देशस्य लण्ड् विश्वविद्यालयेन फेब्रवरिमासस्य [[२००८]] तमे वर्षे ।
प्रयोगशालायाः परिमितौ 'कणदर्शिका' (particle detector) इत्यनेन यन्त्रेण पत्येकस्य अपि विद्युदणोः अंशं ज्ञातुं शक्नुमः । तद्द्वारा तस्य शक्तिः, spin, charge इत्यादिकं गोचरं भवति । विद्युदणु-अंशस्य कान्तीयचलनस्य प्रथमचलच्चित्रं तु स्वीकृतं स्वीडन्-देशस्य लण्ड् विश्वविद्यालयेन फेब्रवरिमासस्य [[२००८]] तमे वर्षे ।

==बाह्यसम्पर्कतन्तुः==
* {{cite web
| title = The Discovery of the Electron
| url = http://www.aip.org/history/electron/
| publisher = [[American Institute of Physics]], Center for History of Physics
}}
* {{cite web
| title = Particle Data Group
| url = http://pdg.lbl.gov/
| publisher = [[University of California]]
}}
* {{cite book
| last = Bock | first = R.K.
| last2 = Vasilescu | first2 = A.
| year = 1998
| title = The Particle Detector BriefBook
| url = http://physics.web.cern.ch/Physics/ParticleDetector/BriefBook/
| edition = 14th
| publisher = [[Springer Science+Business Media|Springer]]
| isbn = 3-540-64120-3
}}
* {{cite web|last=Copeland|first=Ed|title=Spherical Electron|url=http://www.sixtysymbols.com/videos/electron_sphere.htm|work=Sixty Symbols|publisher=[[Brady Haran]] for the [[University of Nottingham]]}}


[[वर्गः:परमाणुविज्ञानम्]]
[[वर्गः:परमाणुविज्ञानम्]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]

१२:५६, २ मे २०१५ इत्यस्य संस्करणं

फलकम्:Infobox particle

विद्युदणुः (Electron) नाम ऋणात्मकशक्तिधारकाः कणाः भवन्ति । परमाणुः इत्यस्मिन् प्राधान्येन प्रोटान् , न्यूट्रान् विद्युदणु इति अंशत्रयं भवति । एतेषां घटकानां द्रव्यराशिः प्रोटान् अपेक्षया बहु न्यूनम् । एतस्य घटकस्य चार्ज् अर्थात् आकर्षणशक्तिविषये बहुवारं संशोधनं प्रवृत्तम् । तत्र क्रि.श १८३८तमे वर्षे संशोधनम् आरब्धं क्वाण्टम् सिद्धान्तानुसारम् । क्रि.श। १८७४ तमे वर्षे ऐरिश् विज्ञानी जार्ज् जोन्स्टन् स्टोने तस्य विशेषाध्ययनम् अकरोत् । क्रि.श १८९४तमे वर्षे युगाब्दे विद्युदणु इति अस्य नाम निर्दिष्टम् । जे. जे. थाम्सन् इति विज्ञानी प्रथमवारम् एतेषां घटकानां संशोधनपुरस्सरम् आविष्कारम् अकरोत् । विद्युदणूनां सहयोगकारणाद् एव रासायनिकक्रियाः, रासायनिकबन्धनानि सम्भवन्ति । एते घटकाः प्रामुख्येन विद्युच्छक्तिः (electricity), कान्तशक्तिः (magnetism), औष्ण्यसंवहनम् (thermal conductivity) इत्यादिषु पात्रं निर्वहन्ति ।

विद्युदणोः अन्तरम्

शताधिकाः उपघटकाः सन्ति एकस्मिन् परमाणौ । एवं विद्युदणुघटकाः तु लेप्टान् घटकानां समुदाये अन्तर्भवन्ति । पत्येकं विद्युदणुः ऋणात्मकशक्तिं धरन् विद्युदयस्कान्तीयेषु (electromagnetic) पुनः च न्यूनशक्तिसमन्वयेषु (weak interaction) भागं गृण्हन्ति ।

रासायनिकप्रक्रियाः

जलजनकस्य घनतास्थानानि

सर्वस्य अपि परमाणोः अन्तिमस्तरे विद्यमानाः विद्युदणोः अंशाः एव सर्वविधरासायनिकप्रक्रियायां भागं गृह्णन्ति । यस्मिन् परमाणौ अन्तिमस्तरे अधिक-विद्युदणु-अंशाः भवन्ति सः परमाणुः स्थिरः भवति अपि च यस्य न्यूनाः अंशाः भवन्ति सः अधिकक्रियाशीलः भवति इति विज्ञेयम् । परमाणोः विद्युदणु-अंशानां गणनानुगुण्येन एव periodic table निर्मितं वर्तते ।

जलजनकसमरेखाः

मापनम् (Measurement):

विद्युदणु-शक्तिं (charge) साक्षात् मापयितुं वर्तते एलेक्ट्रोमीटर् इति यन्त्रम् । परन्तु विद्युदणु-प्रवाहं (current) परिमापयितुं विद्यते गाल्वोनोमीटर् । पूर्वकाले तु एतेषां कणानां मापनं नाम बहु कष्टकरं कार्यमासीत् । इदानीं तु सामान्यप्रयोगशालायामपि मापनं कर्तुं शक्यते ।

विद्युदणु-दर्शनम्

प्रयोगशालायाः परिमितौ 'कणदर्शिका' (particle detector) इत्यनेन यन्त्रेण पत्येकस्य अपि विद्युदणोः अंशं ज्ञातुं शक्नुमः । तद्द्वारा तस्य शक्तिः, spin, charge इत्यादिकं गोचरं भवति । विद्युदणु-अंशस्य कान्तीयचलनस्य प्रथमचलच्चित्रं तु स्वीकृतं स्वीडन्-देशस्य लण्ड् विश्वविद्यालयेन फेब्रवरिमासस्य २००८ तमे वर्षे ।

बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=विद्युदणुः&oldid=295949" इत्यस्माद् प्रतिप्राप्तम्