"तमिळ" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
'''तमिळ द्रविड-भाषा परिवारस्‍य एका भाषा.'''
'''तमिळ्‌ द्रविड-भाषा परिवारस्‍य एका भाषा.'''


'''तमिळभाषा पृथिव्‍यां प्राचीनतम-भाषासु अन्यतमा. द्रविड-परिवारस्य भाषासु इयम्‌ अन्याभ्य: अधिकं पुरातनी समृद्धा च.'''
तमिळ्‌भाषा पृथिव्‍यां प्राचीनतम-भाषासु अन्यतमा. द्रविड-परिवारस्य भाषासु इयम्‌ अन्याभ्य: अधिकं पुरातनी समृद्धा च.




पङ्क्तिः २८: पङ्क्तिः २८:




'''तमिळपुराणानुसारेण तमिळभाषाया: रचना भगवता शिवेन कृता तेन च तमिळ-व्‍याकरणम्‌ [[अगस्तय]]मुनये उपदिष्टम्‌.'''
'''तमिळ्‌पुराणानुसारेण तमिळ्‌भाषाया: रचना भगवता शिवेन कृता तेन च तमिळ्‌-व्‍याकरणम्‌ [[अगस्तय]]मुनये उपदिष्टम्‌.'''


'''[[श्रीअरविन्द]]स्य मतानुसारेण आर्य-द्रविड-भाषाणां सम्पर्क: अधिकम्‌ अन्तरङ्ग: विस्तृतश्च. अनेन एतत्‌ सम्भाव्यते यत्‌ इदं विभिन्नकुलद्वयं कस्याश्चित्‌ लुप्त-प्राक्तन-भाषाया: उद्‌भूतम्‌.'''
'''[[श्रीअरविन्द]]स्य मतानुसारेण आर्य-द्रविड-भाषाणां सम्पर्क: अधिकम्‌ अन्तरङ्ग: विस्तृतश्च. अनेन एतत्‌ सम्भाव्यते यत्‌ इदं विभिन्नकुलद्वयं कस्याश्चित्‌ लुप्त-प्राक्तन-भाषाया: उद्‌भूतम्‌.'''


==तमिळ लेखनम्‌==
==तमिळ्‌ लेखनम्‌==


तमिळलिपौ ङ, ञ, ण, न, म इति अनुनासिक-वर्णा: देवनागरी-वर्णा:
तमिळ्‌लिपौ ङ, ञ, ण, न, म इति अनुनासिक-वर्णा: देवनागरी-वर्णा:
इव प्रयुज्यन्ते. तत्र क, च, ट, त, प इति पञ्च वर्गीयवर्णा: एव सन्ति.
इव प्रयुज्यन्ते. तत्र क, च, ट, त, प इति पञ्च वर्गीयवर्णा: एव सन्ति.



२१:४६, २५ अक्टोबर् २००४ इत्यस्य संस्करणं

तमिळ्‌ द्रविड-भाषा परिवारस्‍य एका भाषा.

तमिळ्‌भाषा पृथिव्‍यां प्राचीनतम-भाषासु अन्यतमा. द्रविड-परिवारस्य भाषासु इयम्‌ अन्याभ्य: अधिकं पुरातनी समृद्धा च.


तमिळ (தமிழ்)
Spoken in:India, Sri Lanka, Singapore, Malaysia
Region:Tamil Nadu and neighboring states
Total speakers: 61 million
Ranking:18
Genetic
classification:

Dravidian
 Southern

Official status
Official language of:India, Sri Lanka, Singapore
Language codes
ISO 639-1:ta
ISO 639-2:tam
SIL:TCV

इतिहास:

तमिळ्‌पुराणानुसारेण तमिळ्‌भाषाया: रचना भगवता शिवेन कृता तेन च तमिळ्‌-व्‍याकरणम्‌ अगस्तयमुनये उपदिष्टम्‌.

श्रीअरविन्दस्य मतानुसारेण आर्य-द्रविड-भाषाणां सम्पर्क: अधिकम्‌ अन्तरङ्ग: विस्तृतश्च. अनेन एतत्‌ सम्भाव्यते यत्‌ इदं विभिन्नकुलद्वयं कस्याश्चित्‌ लुप्त-प्राक्तन-भाषाया: उद्‌भूतम्‌.

तमिळ्‌ लेखनम्‌

तमिळ्‌लिपौ ङ, ञ, ण, न, म इति अनुनासिक-वर्णा: देवनागरी-वर्णा: इव प्रयुज्यन्ते. तत्र क, च, ट, त, प इति पञ्च वर्गीयवर्णा: एव सन्ति.

बाह्य गवाक्ष

Recognition of Tamil as a classical language

Fonts and Encodings

वार्ता

  • Agathiyar, तमिळ-वार्ता
  • Kalaivani, मलयेशिया-तमिळ-वार्ता

अन्‍य

"https://sa.wikipedia.org/w/index.php?title=तमिळ&oldid=2969" इत्यस्माद् प्रतिप्राप्तम्