"बिजापुरमण्डलम्(छत्तीसगढ्)" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Replacing Map_Chhatisgarh_state_and_districts.png with File:Map_Chhattisgarh_state_and_districts.png (by CommonsDelinker because: File renamed: File renaming criterion #3
पङ्क्तिः ८५: पङ्क्तिः ८५:


[[वर्गः:झारखण्डराज्यस्य मण्डलानि]]
[[वर्गः:झारखण्डराज्यस्य मण्डलानि]]
[[वर्गः:भाषानुबन्धः योजनीयः]]

११:४४, १० जुलै २०१५ इत्यस्य संस्करणं

बिजापुरमण्डलम् (Bijapur District) छत्तीसगढराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं बिजापुरम नगरम् ।

बिजापुरमण्डलम्
मण्डलम्
झारखण्डराज्ये बिजापुरमण्डलम्
झारखण्डराज्ये बिजापुरमण्डलम्
Country भारतम्
States and territories of India झारखण्डराज्यम्
Area
 • Total ६,५६२ km
Population
 (२००१)
 • Total २,५५,१८०
Website http://bijapur.gov.in

भौगोलिकम्

बिजापुरमण्डलस्य विस्तारः ६५६२ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे दन्तेवाडामण्डलम्, पश्चिमे महाराष्ट्रराज्यम्, उत्तरे नारायणपुरमण्डलम्, दक्षिणे आन्ध्रप्रदेशराज्यम् च अस्ति । अत्र इन्द्रावती नदी प्रवहति ।

जनसङ्ख्या

२००१ जनगणनानुगुणं बिजापुरमण्डलस्य जनसङ्ख्या २५५१८० अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ८.७६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९८२ अस्ति । अत्र साक्षरता ४१.५८ % अस्ति ।


बाह्यानुबन्धाः

  • [१] List of places in Bijapur