"मधुरकूष्माण्डम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Bot: + {{Interwiki conflict}}
पङ्क्तिः १२: पङ्क्तिः १२:
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
[[bg:Тиква]]
[[bg:Тиква]]
[[ru:Тыква]]
[[ru:Тыква]]

११:५८, ११ जुलै २०१५ इत्यस्य संस्करणं

मधुरकूष्माण्डानि
मधुरकूष्माण्डस्य पुष्पम्

एतत् मधुरकूष्माण्डम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् मधुरकूष्माण्डम् आङ्ग्लभाषायां Pumpkin इति उच्यते । एतत् मधुरकूष्माण्डं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन सूपः, क्वथितं, व्यञ्जनं, तेमनं, दाधिकम् इत्यादिकं निर्मीयते ।

मधुरकूष्माण्डक्षेत्रम्
मधुरकूष्माण्डबीजस्य तैलम्
मधुरकूष्माण्डस्य बीजानि
मधुरकूष्माण्डस्य कश्चन कर्तितः भागः


"https://sa.wikipedia.org/w/index.php?title=मधुरकूष्माण्डम्&oldid=300902" इत्यस्माद् प्रतिप्राप्तम्