"वृन्ताकः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पङ्क्तिः २९: पङ्क्तिः २९:
[[वर्गः:शाकानि]]
[[वर्गः:शाकानि]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]‎
[[वर्गः:बाह्यानुबन्धः योजनीयः]]‎
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:Stubs]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]

०९:५४, ३ आगस्ट् २०१५ इत्यस्य संस्करणं

वृन्ताकाः
बहुविधाः वृन्ताकाः

एषः वृन्ताकः अपि भारते वर्धमानः कश्चन शाकविशेषः । अयम् अपि सस्यजन्यः आहारपादार्थः । एषः वृन्ताकः आङ्ग्लभाषायां Brinjal अथवा Eggaplant इति उच्यते । एषः वृन्ताकः भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन क्वथितं, व्यञ्जनं, दाधिकम् इत्यादिकं निर्मीयते ।

वृन्ताकसस्यम्
सस्ये वृन्ताकपुष्पम्
कर्तितः वृन्ताकः
वृन्ताकेन निर्मितः खाद्यपदार्थः

अधिकानि चित्राणि

"https://sa.wikipedia.org/w/index.php?title=वृन्ताकः&oldid=304607" इत्यस्माद् प्रतिप्राप्तम्