"शीतरक्तप्राणिनः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पङ्क्तिः ५: पङ्क्तिः ५:
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:Stubs]]

१०:२३, ३ आगस्ट् २०१५ इत्यस्य संस्करणं

केषाञ्चन प्राणिनां शरीरस्य उष्णता तेषां वसतिस्थानस्य परिसरस्य अनुगुणं परिवर्तते । कदाचित् शीतलं कदाचित् उष्णं वा भवति शरीरम् । ते शीतरक्तप्राणिनः इति उच्यन्ते ।

"https://sa.wikipedia.org/w/index.php?title=शीतरक्तप्राणिनः&oldid=304671" इत्यस्माद् प्रतिप्राप्तम्