"स्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पङ्क्तिः ३२: पङ्क्तिः ३२:
[[वर्गः:वर्णमाला]]
[[वर्गः:वर्णमाला]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:भाषानुबन्धः योजनीयः]]

०८:१५, १० आगस्ट् २०१५ इत्यस्य संस्करणं

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
स् कारः
उच्चारणम्

अस्य उच्चारणस्थानं दन्ताः सन्ति । एषः अवर्गीयव्यञ्जनस्य सप्तमः वर्णः । वर्णमालायां द्वात्रिंशः व्यञ्जन[हल्]]वर्णः। " शषसहा ऊष्माणः" लृतुलसानां दन्ताः " -सि० कौ




नानार्थाः

सबन्धुसैन्यः सविशेषदृश्यां प्रत्याययौ विश्वपतिः पुरीं स्वाम् " याद० २०-९६

  1. विष्णुः
  2. हरः
  3. पक्षी
  4. वायुः
  5. सर्पः
  6. चन्द्रः(समासे एषः वर्णः पूर्वपदे सति)
  7. सह
  8. छन्दःशास्त्रे अन्त्यगुरुयुक्तः वर्णः , स गणः

सः पुंस्युमासुते वायौ देहकान्तौ तु सा स्त्रियाम् । सं क्लीबे स्यन्दनपथे ध्याने ज्ञाने निवारणे" नानार्थरत्नमाला

  1. स्कन्दः
  2. कोपः
  3. प्राकारः
  4. रथमार्गः
  5. ज्ञानम्
  6. ध्यानम्
  7. निवारणा
  8. लक्ष्मी
  9. देहकान्तिः

"सः कोपे वरणे सः स्यात्तथा शूलिनि कीर्तितः । सा च लक्ष्मीर्बुधैः प्रोक्ता गौरी सा च स ईश्वरः " एकाक्षरकोशः

  1. गौरी
"https://sa.wikipedia.org/w/index.php?title=स्&oldid=309811" इत्यस्माद् प्रतिप्राप्तम्