"अन्तर्जालम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Bot: Migrating 172 interwiki links, now provided by Wikidata on d:q75 (translate me)
Corrected a spelling mistake
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १: पङ्क्तिः १:
{{Wikify|date=सप्तम्बर् २०११}}
{{Wikify|date=सप्तम्बर् २०११}}


'''आन्तरजाल'''स्य लोकप्रियता आधुनिककाले दिने दिने वर्धमाना अस्ति । संस्कृतसाहित्ये विश्वबन्धुत्वभावनायाः या परिकल्पना दृश्यते सा अन्तर्जालेन परिपूर्णा भवति । अनेन माध्यमेन विश्वस्य सर्वे जनाः एकस्मिन् कक्षे एकत्र भवितुं शक्यते।
'''अन्तर्जाल'''स्य लोकप्रियता आधुनिककाले दिने दिने वर्धमाना अस्ति । संस्कृतसाहित्ये विश्वबन्धुत्वभावनायाः या परिकल्पना दृश्यते सा अन्तर्जालेन परिपूर्णा भवति । अनेन माध्यमेन विश्वस्य सर्वे जनाः एकस्मिन् कक्षे एकत्र भवितुं शक्यते।
अद्यत्वे संस्कृतभाषायामपि कार्यं भवति। यथा--.
अद्यत्वे संस्कृतभाषायामपि कार्यं भवति। यथा--.
* [http://www.sanskritseekho.blogspot.com]
* [http://www.sanskritseekho.blogspot.com]

१३:११, २१ आगस्ट् २०१५ इत्यस्य संस्करणं

अन्तर्जालस्य लोकप्रियता आधुनिककाले दिने दिने वर्धमाना अस्ति । संस्कृतसाहित्ये विश्वबन्धुत्वभावनायाः या परिकल्पना दृश्यते सा अन्तर्जालेन परिपूर्णा भवति । अनेन माध्यमेन विश्वस्य सर्वे जनाः एकस्मिन् कक्षे एकत्र भवितुं शक्यते। अद्यत्वे संस्कृतभाषायामपि कार्यं भवति। यथा--.

बाह्यगवाक्षा:

"https://sa.wikipedia.org/w/index.php?title=अन्तर्जालम्&oldid=313081" इत्यस्माद् प्रतिप्राप्तम्