"हनुमानगढमण्डलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
(लघु) added Category:Stubs using HotCat
पङ्क्तिः ७४: पङ्क्तिः ७४:


[[वर्गः:राजस्थानस्य मण्डलानि]]
[[वर्गः:राजस्थानस्य मण्डलानि]]
[[वर्गः:Stubs]]

०७:३३, २२ आगस्ट् २०१५ इत्यस्य संस्करणं

हनुमानगढमण्डलम्

Hanumangarh district

हनुमानगढ़ जिला
मण्डलम्
राजस्थानराज्ये हनुमानगढमण्डलम्
राजस्थानराज्ये हनुमानगढमण्डलम्
देशः  India
विस्तारः १२,६४५ च.कि.मी.
जनसङ्ख्या(२०११) १७,७९,६५०
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://hanumangarh.nic.in

हनुमानगढमण्डलं (हिन्दी: हनुमानगढ़ जिला, आङ्ग्ल: Hanumangarh district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति हनुमानगढनामकं नगरम् ।

भौगोलिकम्

हनुमानगढमण्डलस्य विस्तारः १२,६४५ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे हरियाणाराज्यं, पश्चिमे श्रीगङ्गानगरमण्डलम्, उत्तरे पञ्जाबराज्यं, दक्षिणे चुरूमण्डलम् अस्ति । अस्मिन् मण्डले २२५-३०० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं हनुमानगढमण्डलस्य जनसङ्ख्या १७,७९,६५० अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १८४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १८४ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १७.२४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९०६ अस्ति । अत्र साक्षरता ६८.३७ % अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि-

  • हनुमानगढ
  • सङ्गरिया
  • पीलीबङ्गा
  • रावत्सर
  • नौहर
  • भादरा
  • टिब्बी

वीक्षणीयस्थलानि

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • कालीबङ्गा
  • गोगमेरीमन्दिरम्
  • ब्रह्माणीमातामन्दिरम्
  • भद्रकालीमातामन्दिरम्
  • भटनेर किला

इत्यादीनि ।

बाह्यानुबन्धाः

"https://sa.wikipedia.org/w/index.php?title=हनुमानगढमण्डलम्&oldid=313382" इत्यस्माद् प्रतिप्राप्तम्