"बिजापुरम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
आश्चर्य
No edit summary
पङ्क्तिः ७७: पङ्क्तिः ७७:


बिजापुरनगरस्य समीपे शिवगिरिस्थले ९५ पादपरिमितोन्नता शिवमूर्तिः अस्ति । [[महाशिवरात्रिः|शिवरात्रि]]समये विशेषः उत्सवः अत्र भवति । बिजापुरनगरे [[जैनदर्शनम्|जैनानां]] सहस्रफणिपार्श्वनाथमन्दिरं ३५०० वर्षप्राचीनम् अस्ति । सहस्रशीर्षवान् नागराजः पार्श्वनाथमूर्तेः उपरि अस्ति ।
बिजापुरनगरस्य समीपे शिवगिरिस्थले ९५ पादपरिमितोन्नता शिवमूर्तिः अस्ति । [[महाशिवरात्रिः|शिवरात्रि]]समये विशेषः उत्सवः अत्र भवति । बिजापुरनगरे [[जैनदर्शनम्|जैनानां]] सहस्रफणिपार्श्वनाथमन्दिरं ३५०० वर्षप्राचीनम् अस्ति । सहस्रशीर्षवान् नागराजः पार्श्वनाथमूर्तेः उपरि अस्ति ।
=='''चारित्रिकघटनाः'''==
* 1650 - विश्वप्रख्यातस्य 'गोलगुम्बज'भवनस्य निर्माणम् ।
* 1884 - रैल्-यानस्य प्रचालनम् ।
<!---
* 1910 - [[ಬಿಜಾಪುರ ಉದಾರ ಜಿಲ್ಲಾ ಶಿಕ್ಷಣ ಸಂಸ್ಥೆ]]ಯು ಸ್ಥಾಪನೆಯಾಯಿತು.
* 1925 - ವಿಜಯಪುರ ನಗರವು '''ವಿದ್ಯುತ ಶಕ್ತಿ'''ಯನ್ನು ಹೊಂದಿತು.
* 1963 - '''ಸರಕಾರಿ ಪಾಲಿಟೆಕ್ನಿಕ್ ಮಹಾವಿದ್ಯಾಲಯ'''ವು ಪ್ರಾರಂಭವಾಯಿತು.
* 1963 - '''ಸೈನಿಕ ಶಾಲೆ'''ಯ ಸ್ಥಾಪನೆ.
* 1964 - '''ಆಲಮಟ್ಟಿ ಆಣೆಕಟ್ಟು'''ಯ ಅಡಿಗಲ್ಲನ್ನು ಅಂದಿನ ಪ್ರಧಾನಿ '''ಲಾಲ್ ಬಹಾದ್ದೂರ ಶಾಸ್ತ್ರೀ'''ಯವರಿಂದ ನೆರವೇರಿಸಲಾಯಿತು.
* 1982 - [[ವಚನ ಪಿತಾಮಹ ಡಾ.ಫ.ಗು.ಹಳಕಟ್ಟಿ ತಾಂತ್ರಿಕ ಹಾಗೂ ಅಭಿಯಾಂತ್ರಿಕ ಮಹಾವಿದ್ಯಾಲಯ]]ದ ಸ್ಥಾಪನೆಯಾಯಿತು.
* 1984 - [[ಅಲ್ - ಅಮೀನ ವೈದ್ಯಕೀಯ ಮಹಾವಿದ್ಯಾಲಯ, ಆಸ್ಪ ತ್ರೆ ಹಾಗೂ ಸಂಶೋಧನಾ ಕೇಂದ್ರ]]ದ ಸ್ಥಾಪನೆ.
* 1986 - [[ಶ್ರೀ ಬಿ.ಎಮ್.ಪಾಟೀಲ ವೈದ್ಯಕೀಯ ಮಹಾವಿದ್ಯಾಲಯ, ಆಸ್ಪ ತ್ರೆ ಹಾಗೂ ಸಂಶೋಧನಾ ಕೇಂದ್ರ]]ದ ಸ್ಥಾಪನೆ.
* 1987 - '''ಜವಾಹರ ನವೋದಯ ವಿದ್ಯಾಲಯ, ಆಲಮಟ್ಟಿ '''ಯ ಸ್ಥಾಪನೆ.
* 1991 - '''ಕೃಷಿ ಮಹಾವಿದ್ಯಾಲಯ'''ದ ಸ್ಥಾಪನೆ.
* 1997 - '''ಕೇಂದ್ರೀಯ ವಿದ್ಯಾಲಯ'''ವು ಪ್ರಾರಂಭವಾಯಿತು.
* 1997 - [[ವಿಜಯಪುರ]] ಜಿಲ್ಲೆಯಲ್ಲಿ ವಿಭಾಗಿಸಿ [[ಬಾಗಲಕೋಟ]] ಜಿಲ್ಲೆಯನ್ನು ಮಾಡಲಾಯಿತು.
* 1999 - [[ಸಿಕ್ಯಾಬ್ ತಾಂತ್ರಿಕ ಹಾಗೂ ಅಭಿಯಾಂತ್ರಿಕ ಮಹಾವಿದ್ಯಾಲಯ]]ವು ಸ್ಥಾಪನೆಯಾಯಿತು.
* 2003 - [[ಕರ್ನಾಟಕ ರಾಜ್ಯ ಮಹಿಳಾ ವಿಶ್ವವಿದ್ಯಾಲಯ]]ದ ಸ್ಥಾಪನೆಯಾಯಿತು.
* 2004 - [[ಕರ್ನಾಟಕ]] ರಾಜ್ಯದ '''ಸಾಮಾನ್ಯ ಪ್ರವೇಶ ಪರೀಕ್ಷೆ'''ಯ '''ಇಂಜಿನಿಯರಿಂಗ ವಿಭಾಗ'''ದಲ್ಲಿ [[ಶರಣಪ್ಪ ಈಜೇರಿ]] '''ಪ್ರಥಮ''' ಮತ್ತು '''ವೈದ್ಯಕೀಯ ವಿಭಾಗ'''ದಲ್ಲಿ '''ದ್ವಿತೀಯ''' ಸ್ಥಾನ.
* 2004 - [[ಅಮೇರಿಕಾ]]ದ [[ಮೈಕ್ರೋಸಾಪ್ಟ್ ]] ಕಂಪನಿಯ ಒಡೆಯ [[ಬೀಲ್ ಗೇಟ್]]ರವರ ತಂದೆಯವರು [[ವಿಜಯಪುರ]] ಜಿಲ್ಲೆಯ ಭೇಟಿ.
* 2005 - ಮಾಜಿ ರಾಷ್ಟ್ರಪತಿ ''' ಅ.ಪಿ.ಜೆ.ಅಬ್ದುಲ್ ಕಲಾಮ್''' ಅವರಿಂದ '''ಆಲಮಟ್ಟಿ ಆಣೆಕಟ್ಟು''' ಲೋಕಾರ್ಪಣೆ.
* 2006 - [[ವಿಜಯಪುರ]] - [[ಬಾಗಲಕೋಟ]] ರೈಲನ್ನು ಮೀಟರ್ ಗೇಜದಿಂದ ಬ್ರಾಡ್ ಗೇಜಗೆ ಪರಿವರ್ತನೆ.
* 2008 - [[ಕರ್ನಾಟಕ]] ರಾಜ್ಯದ '''ಸಾಮಾನ್ಯ ಪ್ರವೇಶ ಪರೀಕ್ಷೆ'''ಯ '''ವೈದ್ಯಕೀಯ ವಿಭಾಗ'''ದಲ್ಲಿ '''ಸುನಿಲ ಬಾದಾಮಿ''' ಪ್ರಥಮ ಸ್ಥಾನ.
* 2010 - '''ಕೇಂದ್ರೀಯ ಬಸ್ ನಿಲ್ದಾಣ'''ದ ಉದ್ಘಾಟನೆ.
* 2010 - '''ವಿಜಯಪುರ ವಿಮಾನ ನಿಲ್ದಾಣ'''ದ ಸ್ಥಾಪನೆ.
* 2010 - '''ಬಿ.ಎಲ್.ಡಿ.ಈ. ಡೀಮ್ಡ್ ವಿಶ್ವವಿದ್ಯಾಲಯ'''ದ ಪ್ರಾರಂಭ.
* 2010 - '''ಕೂಡಗಿ ಉಷ್ಣ ವಿದ್ಯುತ್ ಸ್ಥಾವರ'''ದ ಸ್ಥಾಪನೆ.
* 2012 - '''ಎನ್.ಎಚ್. - 13 ರಾಷ್ತ್ರೀಯ ಹೆದ್ದಾರಿ'''ಯನ್ನು '''ದ್ವಿಪಥ'''ದಿಂದ '''ಚತುಷ್ಪಥ'''ವಾಗಿ ವಿಸ್ತರಣೆ.
* 2013 - '''ನಗರ ಬಸ್ ಸೇವೆ''' ಪ್ರಾರಂಭವಾಯಿತು.
* 2013 - [[ಕರ್ನಾಟಕ]] ರಾಜ್ಯ ಸರ್ಕಾರದಿಂದ 7 ಹೊಸ ತಾಲ್ಲೂಕುಗಳ ರಚನೆ.
* 2013 - '''ಸೈನಿಕ ಶಾಲೆ'''ಯ '''ಸುವರ್ಣ ಮಹೋತ್ಸವ'''ವನ್ನು ರಾಷ್ಟ್ರಪತಿ '''ಪ್ರಣಬ್ ಮುಖರ್ಜಿ'''ಯವರಿಂದ ಉದ್ಘಾಟನೆ.
* 2013 - [[ಕರ್ನಾಟಕ]] ರಾಜ್ಯ ಸರ್ಕಾರದಿಂದ '''ವಿಜಯಪುರ ನಗರಸಭೆ'''ಯನ್ನು '''ವಿಜಯಪುರ ಮಹಾನಗರ ಪಾಲಿಕೆ'''ಯಾಗಿ ರಚನೆ.
--->





१०:५४, २५ आगस्ट् २०१५ इत्यस्य संस्करणं

बिजापुरम्

नगरम्
गोल् गुम्बज़
गोल् गुम्बज़
राष्ट्रम्  भारतम्
राज्यम् कर्णाटकराज्यम्
मण्डलम् बिजापुरमण्डलम्
Elevation
७७० m
Population
 (2011)
३२६,३६०
 • Density २६५/km
भाषाः
 • अधिकृत कन्नडभाषा
Time zone UTC+5:30 (भारतीय सामान्यकालमानम्)
पत्रालयकूटसंख्या
586101-105
दूरवणीकूटसंख्या 08352
Vehicle registration KA-28
Website bijapur.nic.in


बिजापुरं (Bijapur) कर्णाटकप्रान्ते बिजापुरमण्डले स्तिथं नगरं मण्डलकेन्द्रं च। विजयपुर इति एतस्य नगरस्य पुरातनं नाम ।

बिजापुरं दक्खनप्रान्तस्य राजधानी आसीत् । दक्षिणभारते बिजापुरनगरे अनेकवर्षाणि यावत् आदिलशाहीवंशीयाः प्रशासनं कृतवन्तः । बिजापुरनगरस्य विजापुरम् इत्यपि अपरं नाम अस्ति। । एतत् नगरं कर्णाटके उत्तरभागे अस्ति (मुम्बयीतः ३०० मैलदूरे) । कर्नाटकस्य प्रमुखमण्डलेषु बिजापुरमण्डलम् अपि अन्यतमम् । १६ शतके आदिल् शाहिसाम्राज्यस्य राजधानी आसीत् । युसुफ आदिलशाहः बिजापुरप्रदेशं स्वतन्त्रराज्यत्वेन परिकल्पितवान् आसीत् । पूर्वं बिजापुरनगरम् एकः ग्रामः आसीत् । अनन्तरं केचन राजानः एतं ग्रामं नगररूपेण परिवर्तितवन्तः । केचन बिजापुरं तेषां राजधानीम् अकुर्वन् । एतत् नगरं कला- साहित्य- सङ्गीत- वास्तुशिल्पेषु च प्रसिद्धमस्ति । बिजापुरं क्रि.श ५४० तः शतकत्रयं यावत् बादामीचालुक्यमहाराजानां शासने आसीत् । अग्रे क्रि.श. १४८९ तः १६८६ पर्यन्तं सामन्यतः २००वर्षाणि यावत् आदिलशाहिवंशस्थाः अपालयन् । अस्मिन् मण्डले अनेकानि प्रेक्षणीयस्थानानि सन्ति ।

गोल् गुम्बज़

बिजापुरनगरस्थेषु भवनेषु गोलगुम्बज्भवनम् अन्ताराष्ट्रियां ख्यातिं प्राप्तवत् अस्ति । एतत् आदिलशाहस्य स्मारकम् अत्यन्तं विस्मयकरं प्रसिद्धं च अस्ति। १६५६ तमे वर्षे एतस्य निर्माणं समाप्तम् । गुम्बज़स्य अन्तर्भित्तिः सूक्ष्मस्य अपि शब्दस्य प्रतिध्वनिम् उत्पादयति । वयं भित्तिसमीपं गत्वा शनैः वदामः चेत सः ध्वनिः पुरतः विद्यमानायाः भित्तितः प्रतिध्वनिता भवति । तथैव बहुवारं प्रतिध्वनेः आवर्तनमपि श्रूयते । तस्मिन् काले अपि एतादृशं तन्त्रज्ञानं ज्ञातवन्तः तन्त्रज्ञाः आसन् इति आश्चर्यस्य विषयः । भारतस्य वास्तुशिल्पेतिहासे एतत् गोलगुम्बज़ महत्या कल्पनया निर्मितं चिरात् विन्यस्तं च । अतः एव एतत् विश्वस्य प्रमुखाद्भुतेषु अन्यतमम् इति प्रख्यातम् ।


इब्राहिं रोजा

पूर्वं द्वितीयः इब्राहीम् आदिलशाहिमहाराजः पालयति स्म । तस्य कालः क्रि. १५८० तः १६२६ वर्षपर्यन्तम् । एषः पत्न्याः ताजबेगम् इत्यस्याः नाम्ना बृहत् भवनं निर्मितवान् आसीत् । इब्राहिं रोजा इति तस्य भवनस्य नाम। तत् भवनम् सुन्दरं वैभवोपेतं च इति प्रसिद्धम् । क्रिस्ताब्दे १६२६ तमे वर्षे अयं स्मारकः निर्मितः । इस्लामिक् शैल्या निर्मितम् अस्ति । अत्र रचनाद्वयम् अस्ति । एकम् मस्जिद् (प्रार्थनामन्दिरम्) द्वितीयं स्मारकम् । एतादृशः परिपूर्णः रचनाविन्यासः देशे वा इतिहासे वा अन्यत्र द्रष्टुं न शक्यम् । यदि एतत् भवनम् अमृतशिलया निर्मितं स्यात् तर्हि ताजमहलम् अतिशेते स्म ।

वास्तुरचनाद्वम् अपि ३६० पादमितदीर्घतायुक्तं १५० पादमितविस्तारयुक्तं च । भवनानि अर्धगोलाच्छादकानि सुन्दराणि सन्ति । वक्रभित्तीनां पाङ्क्तिः सर्वत्र स्तम्भागोपुराणि च सन्ति । अन्तर्भागे भित्तिषु इस्लामिक् शैल्या कुरान् ग्रन्थः लिखितः अस्ति ।

मल्लिकरोण्डाल् एतत् वास्तुशिल्पं कृतवान् । हेन्री कसिन्स् ‘उत्तरभारते यथा ताजमहल् अस्ति तथा दक्षिणभारते इब्राहिम रोजा अस्ति’ इति उक्तवान् । श्री फर्ग्यूसन् ‘स्वर्गोऽपि एतदृष्ट्वा द्वितीयः स्वर्गः उत्तिष्ठन् अस्ति इति आश्चर्यचकितः अभवत्’ इत्युक्तवान् ।

गोल् गुम्बज़ २।

रोजा भवनसमुच्चछयनिर्माता द्वितीयः इब्राहिम् आदिलशाहस्य पुत्रः महम्मद् अदिलशाहः। महम्मद् आदिलशाहेन स्वस्य समाधिनिमित्तं निर्मितं भवनमेव ‘गोलगुम्बज़ ’ । आदिलशाहस्य कालः १६२६तः-१६५६ पर्यन्तम्। बृहत् गात्रयुतस्य एतस्य गोलगुम्बज़स्य औन्नत्यं २०५ पादमितम् अस्ति । २०५ पादमितं दीर्घमस्ति । गुम्बज़स्य अन्तर्भागः १३५ पादमितः दीर्घः, १७८ पादमितः उन्नतः अस्ति । भवनस्य अन्तर्व्यासः १४४ पादमितः अस्ति । भवनस्य भित्तिः १० पादमिता स्थूला अस्ति । मुख्यगोपुरं विकसति कमलपुष्पे स्थितम् इव अस्ति । एकस्य कमलदलस्य दैर्ध्यं सामान्यतया १२ पादमितमस्ति ।

बिजापुरनगरस्य समीपे शिवगिरिस्थले ९५ पादपरिमितोन्नता शिवमूर्तिः अस्ति । शिवरात्रिसमये विशेषः उत्सवः अत्र भवति । बिजापुरनगरे जैनानां सहस्रफणिपार्श्वनाथमन्दिरं ३५०० वर्षप्राचीनम् अस्ति । सहस्रशीर्षवान् नागराजः पार्श्वनाथमूर्तेः उपरि अस्ति ।

चारित्रिकघटनाः

  • 1650 - विश्वप्रख्यातस्य 'गोलगुम्बज'भवनस्य निर्माणम् ।
  • 1884 - रैल्-यानस्य प्रचालनम् ।


बाह्यान्य्बन्धः

"https://sa.wikipedia.org/w/index.php?title=बिजापुरम्&oldid=314551" इत्यस्माद् प्रतिप्राप्तम्