"पूर्वसियाङ्गमण्डलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) added Category:Stubs using HotCat
अरुणाचलप्रदेशराज्यसम्बद्धाः स्टब्स् using AWB
पङ्क्तिः १: पङ्क्तिः १:
'''पूर्वसियाङ्गमण्डलम्''' (East Siang District) [[अरुणाचलप्रदेशराज्यम्| अरुणाचलप्रदेशराज्ये]] स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं [[पासीघाट्]] नगरम् ।
'''पूर्वसियाङ्गमण्डलम्''' (East Siang District) [[अरुणाचलप्रदेशराज्यम्|अरुणाचलप्रदेशराज्ये]] स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं [[पासीघाट्]] नगरम् ।


{{Infobox settlement
{{Infobox settlement
पङ्क्तिः ७०: पङ्क्तिः ७०:
==भौगोलिकम्==
==भौगोलिकम्==


पूर्वसियाङ्गमण्डलस्य विस्तारः ४००५ चतुरस्रकिलोमीटर्मितः अस्ति ।
पूर्वसियाङ्गमण्डलस्य विस्तारः ४००५ चतुरस्रकिलोमीटर्मितः अस्ति ।


==जनसङ्ख्या==
==जनसङ्ख्या==
पङ्क्तिः ७८: पङ्क्तिः ७८:
==उपमण्डलानि==
==उपमण्डलानि==


अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि-
अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि-


१.[[पंगिञ्ग्]]
१.[[पंगिञ्ग्]]


२.[[नारि कोयु]]
२.[[नारि कोयु]]


३.[[पूर्वपासिघाट्]]
३.[[पूर्वपासिघाट्]]


४.[[पञ्चिमपासिघाट्]]
४.[[पञ्चिमपासिघाट्]]


५.[[मेबो]]
५.[[मेबो]]



==बाह्यानुबन्धाः==
==बाह्यानुबन्धाः==
* [http://eastsiang.nic.in/ Official website]
* [http://eastsiang.nic.in/ Official website]
* [http://www.onefivenine.com/india/villag/East-Siang] List of places in East-Siang
* [http://www.onefivenine.com/india/villag/East-Siang] List of places in East-Siang




{{अरुणाचलप्रदेशस्य मण्डलानि}}
{{अरुणाचलप्रदेशस्य मण्डलानि}}


[[वर्गः:अरुणाचलप्रदेशस्य मण्डलानि|मण्डलः, तिरप्]]
[[वर्गः:अरुणाचलप्रदेशस्य मण्डलानि|मण्डलः, तिरप्]]
[[वर्गः:अरुणाचलप्रदेशराज्यसम्बद्धाः स्टब्स्]]
[[वर्गः:Stubs]]

०८:३९, ५ डिसेम्बर् २०१५ इत्यस्य संस्करणं

पूर्वसियाङ्गमण्डलम् (East Siang District) अरुणाचलप्रदेशराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं पासीघाट् नगरम् ।

पूर्वसियाङ्गमण्डलम्
मण्डलम्
अरुणाचलप्रदेशराज्ये पूर्वसियाङ्गमण्डलम्
अरुणाचलप्रदेशराज्ये पूर्वसियाङ्गमण्डलम्
Country भारतम्
States and territories of India अरुणाचलप्रदेशराज्यम्
Area
 • Total ४,००५ km
Population
 (२००१)
 • Total ९९,०१९
Website http://eastsiang.nic.in/

भौगोलिकम्

पूर्वसियाङ्गमण्डलस्य विस्तारः ४००५ चतुरस्रकिलोमीटर्मितः अस्ति ।

जनसङ्ख्या

२००१ जनगणनानुगुणं पूर्वकमेङ्गमण्डस्य जनसङ्ख्या ७८४१३ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ३७.१४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१०१२ अस्ति । अत्र साक्षरता ६२.४८ % अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि-

१.पंगिञ्ग्

२.नारि कोयु

३.पूर्वपासिघाट्

४.पञ्चिमपासिघाट्

५.मेबो

बाह्यानुबन्धाः

"https://sa.wikipedia.org/w/index.php?title=पूर्वसियाङ्गमण्डलम्&oldid=327243" इत्यस्माद् प्रतिप्राप्तम्