"गढवामण्डलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) added Category:Stubs using HotCat
झारखण्डराज्यसम्बद्धाः स्टब्स् using AWB
पङ्क्तिः ७०: पङ्क्तिः ७०:
==भौगोलिकम्==
==भौगोलिकम्==


गढवामण्डलस्य विस्तारः ४०४४ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे [[पलामु-मण्डलम्]], पश्चिमे [[उत्तरप्रदेशराज्यम्]], उत्तरे [[सोने नदी]], दक्षिणे [[छत्तीसगढराज्यम्]] च अस्ति ।
गढवामण्डलस्य विस्तारः ४०४४ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे [[पलामु-मण्डलम्]], पश्चिमे [[उत्तरप्रदेशराज्यम्]], उत्तरे [[सोने नदी]], दक्षिणे [[छत्तीसगढराज्यम्]] च अस्ति ।


==जनसङ्ख्या==
==जनसङ्ख्या==
पङ्क्तिः ७८: पङ्क्तिः ७८:
==उपमण्डलानि==
==उपमण्डलानि==


अस्मिन् मण्डले द्वौ उपमण्डले स्तः। ते-
अस्मिन् मण्डले द्वौ उपमण्डले स्तः। ते-


# [[गढवा]]
# [[गढवा]]
# [[नगर-उन्तरि]]
# [[नगर-उन्तरि]]



==बाह्यानुबन्धाः==
==बाह्यानुबन्धाः==
* [http://garhwa.nic.in Official district government website]
* [http://garhwa.nic.in Official district government website]
*[http://www.onefivenine.com/india/villag/Garhwa] List of places in Garhwa
*[http://www.onefivenine.com/india/villag/Garhwa] List of places in Garhwa



{{झारखण्डराज्यस्य मण्डलानि}}
{{झारखण्डराज्यस्य मण्डलानि}}


[[वर्गः:झारखण्डराज्यस्य मण्डलानि]]
[[वर्गः:झारखण्डराज्यस्य मण्डलानि]]
[[वर्गः:झारखण्डराज्यसम्बद्धाः स्टब्स्]]
[[वर्गः:Stubs]]

१०:४४, ५ डिसेम्बर् २०१५ इत्यस्य संस्करणं

गढवामण्डलम् (Garhwa District) झारखण्डराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं गढवा नगरम् ।

गढवामण्डलम्
मण्डलम्
झारखण्डराज्ये गढवामण्डलम्
झारखण्डराज्ये गढवामण्डलम्
Country भारतम्
States and territories of India झारखण्डराज्यम्
Area
 • Total ४,०४४ km
Population
 (२००१)
 • Total १३,२२,३८७
 • Density ३०८/km
Website http://garhwa.nic.in

भौगोलिकम्

गढवामण्डलस्य विस्तारः ४०४४ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे पलामु-मण्डलम्, पश्चिमे उत्तरप्रदेशराज्यम्, उत्तरे सोने नदी, दक्षिणे छत्तीसगढराज्यम् च अस्ति ।

जनसङ्ख्या

२००१ जनगणनानुगुणं गढवामण्डलस्य जनसङ्ख्या १३२२३८७ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३२७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३२७ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २७.७१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३३ अस्ति । अत्र साक्षरता ६२.१८ % अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले द्वौ उपमण्डले स्तः। ते-

  1. गढवा
  2. नगर-उन्तरि

बाह्यानुबन्धाः

"https://sa.wikipedia.org/w/index.php?title=गढवामण्डलम्&oldid=327741" इत्यस्माद् प्रतिप्राप्तम्