"१५५४" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पङ्क्तिः २५: पङ्क्तिः २५:
[[वर्गः:१५५४|१५५४]]
[[वर्गः:१५५४|१५५४]]
[[वर्गः:वर्षः|१५५४]]
[[वर्गः:वर्षः|१५५४]]
[[वर्गः:Stubs]]


{{stub}}

१५:५५, ६ डिसेम्बर् २०१५ इत्यस्य संस्करणं

१५५४ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

अस्मिन् वर्षे स्पेन्-देशस्य पर्यटनकारः फ्रान्सिस्को पजारो नामकः दक्षिण-अमेरिकातः आलुकानि यूरोप्-देशं प्रति आनीतवान् ।
अस्मिन्नेव वर्षे प्रसिद्धः फ्रेञ्च्-वैद्यः जीन् फ्रान्स्व फर्नेल् नामकः मानवानाम् अङ्गानां रचनायाः तथा रोगलक्षणानां च विषये पठ्यपुस्तकम् अलिखत् ।

घटनाः

जनवरी-मार्च

अप्रैल-जून

जुलाई-सितंबर

अक्तूबर-दिसंबर

अज्ञात-तिथीनां घटनाः

जन्मानि

जनवरी-मार्च

अप्रैल-जून

जुलाई-सितंबर

अक्तूबर-दिसंबर

निधनानि

जनवरी-मार्च

अप्रैल-जून

जुलाई-सितंबर

अक्तूबर-दिसंबर

बाह्य-सूत्राणि

Calendopedia

"https://sa.wikipedia.org/w/index.php?title=१५५४&oldid=330485" इत्यस्माद् प्रतिप्राप्तम्