"ओष्ठः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पङ्क्तिः ४: पङ्क्तिः ४:


==बाह्यसम्पर्कतन्तुः==
==बाह्यसम्पर्कतन्तुः==
* [http://emedicine.medscape.com/#| eMedicine]
* [http://emedicine.medscape.com/# eMedicine]
* [http://syllabus.med.unc.edu/courseware/embryo_images/unit-hednk/hednk_htms/hednk030.htm| University of North Carolina]
* [http://syllabus.med.unc.edu/courseware/embryo_images/unit-hednk/hednk_htms/hednk030.htm University of North Carolina]
* [http://oralhealth.dent.umich.edu/VODI/html/03-oc/a-anatomy/lips.html Anatomy at oralhealth.dent.umich.edu]
* [http://oralhealth.dent.umich.edu/VODI/html/03-oc/a-anatomy/lips.html Anatomy at oralhealth.dent.umich.edu]


[[वर्गः:शरीरस्य अवयवाः]]
[[वर्गः:शरीरस्य अवयवाः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:Stubs]]


{{stub}}

१९:०८, ६ डिसेम्बर् २०१५ इत्यस्य संस्करणं

मानवस्य ओष्ठौ

अयम् ओष्ठः अपि शरीरस्य किञ्चन अङ्गम् अस्ति । सर्वस्य अपि प्राणिनः ओष्ठद्वयम् भवति । अयम् ओष्ठः अपि कतिपय (उ | ऊ! | प् | फ् | ब् | भ् | म् | व् ) अक्षराणाम् उद्भवस्थानम् । अयम् ओष्ठः आङ्ग्लभाषायां Lip इति उच्यते ।

बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=ओष्ठः&oldid=331431" इत्यस्माद् प्रतिप्राप्तम्