"पूर्वसियाङ्गमण्डलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अरुणाचलप्रदेशराज्यसम्बद्धाः स्टब्स् using AWB
→‎बाह्यानुबन्धाः: सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः ९८: पङ्क्तिः ९८:
[[वर्गः:अरुणाचलप्रदेशस्य मण्डलानि|मण्डलः, तिरप्]]
[[वर्गः:अरुणाचलप्रदेशस्य मण्डलानि|मण्डलः, तिरप्]]
[[वर्गः:अरुणाचलप्रदेशराज्यसम्बद्धाः स्टब्स्]]
[[वर्गः:अरुणाचलप्रदेशराज्यसम्बद्धाः स्टब्स्]]
[[वर्गः:सर्वे अपूर्णलेखाः]]

१३:३५, १० डिसेम्बर् २०१५ इत्यस्य संस्करणं

पूर्वसियाङ्गमण्डलम् (East Siang District) अरुणाचलप्रदेशराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं पासीघाट् नगरम् ।

पूर्वसियाङ्गमण्डलम्
मण्डलम्
अरुणाचलप्रदेशराज्ये पूर्वसियाङ्गमण्डलम्
अरुणाचलप्रदेशराज्ये पूर्वसियाङ्गमण्डलम्
Country भारतम्
States and territories of India अरुणाचलप्रदेशराज्यम्
Area
 • Total ४,००५ km
Population
 (२००१)
 • Total ९९,०१९
Website http://eastsiang.nic.in/

भौगोलिकम्

पूर्वसियाङ्गमण्डलस्य विस्तारः ४००५ चतुरस्रकिलोमीटर्मितः अस्ति ।

जनसङ्ख्या

२००१ जनगणनानुगुणं पूर्वकमेङ्गमण्डस्य जनसङ्ख्या ७८४१३ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ३७.१४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१०१२ अस्ति । अत्र साक्षरता ६२.४८ % अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि-

१.पंगिञ्ग्

२.नारि कोयु

३.पूर्वपासिघाट्

४.पञ्चिमपासिघाट्

५.मेबो

बाह्यानुबन्धाः

"https://sa.wikipedia.org/w/index.php?title=पूर्वसियाङ्गमण्डलम्&oldid=332393" इत्यस्माद् प्रतिप्राप्तम्