"जिह्वा" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
प्राणिविज्ञानसम्बद्धाः स्टब्स् using AWB
पङ्क्तिः १९: पङ्क्तिः १९:
[[चित्रम्:Okapitongue.jpg|thumb|left|200px|जिह्वया मुखं मार्जन् कश्चन प्राणी]]
[[चित्रम्:Okapitongue.jpg|thumb|left|200px|जिह्वया मुखं मार्जन् कश्चन प्राणी]]


इयं जिह्वा अपि [[शरीरम्|शरीरस्य]] किञ्चित् अङ्गम् अस्ति । इयं जिह्वा [[मुखम्|मुखस्य]] अन्तः भवति । एषा जिह्वा आङ्ग्लभाषायां tongue इति उच्यते । एषा जिह्वा इन्द्रियेषु अन्यतमा अस्ति । एषा रसनेन्द्रियम् अस्ति । वयं जिह्वया एव [[आहारः|आहाराणां]] रुचिम् आस्वादयितुं शक्नुमः ।
इयं जिह्वा अपि [[शरीरम्|शरीरस्य]] किञ्चित् अङ्गम् अस्ति । इयं जिह्वा [[मुखम्|मुखस्य]] अन्तः भवति । एषा जिह्वा आङ्ग्लभाषायां tongue इति उच्यते । एषा जिह्वा इन्द्रियेषु अन्यतमा अस्ति । एषा रसनेन्द्रियम् अस्ति । वयं जिह्वया एव [[आहारः|आहाराणां]] रुचिम् आस्वादयितुं शक्नुमः ।


==बाह्यसम्पर्कतन्तुः==
==बाह्यसम्पर्कतन्तुः==
पङ्क्तिः २५: पङ्क्तिः २५:


[[वर्गः:शरीरस्य अवयवाः]]
[[वर्गः:शरीरस्य अवयवाः]]
[[वर्गः:प्राणिविज्ञानसम्बद्धाः स्टब्स्]]
[[वर्गः:Stubs]]

०८:१८, १४ डिसेम्बर् २०१५ इत्यस्य संस्करणं

Tongue
ल्याटिन् lingua
ग्रैस'स् subject #242 1125
धमनिः lingual, tonsillar branch, ascending pharyngeal
शिरा lingual
स्नायुः Anterior 2/3: lingual nerve & chorda tympani Posterior 1/3: Glossopharyngeal nerve (IX)
पूर्वरूपम् pharyngeal arches, lateral lingual swelling, tuberculum impar[१]
चिकित्साशास्त्रीय-

शिर्षकम्

Tongue
Dorlands/Elsevier Tongue
जिह्वया मुखं मार्जन् कश्चन प्राणी

इयं जिह्वा अपि शरीरस्य किञ्चित् अङ्गम् अस्ति । इयं जिह्वा मुखस्य अन्तः भवति । एषा जिह्वा आङ्ग्लभाषायां tongue इति उच्यते । एषा जिह्वा इन्द्रियेषु अन्यतमा अस्ति । एषा रसनेन्द्रियम् अस्ति । वयं जिह्वया एव आहाराणां रुचिम् आस्वादयितुं शक्नुमः ।

बाह्यसम्पर्कतन्तुः

  1. फलकम्:EmbryologyUNC
"https://sa.wikipedia.org/w/index.php?title=जिह्वा&oldid=340123" इत्यस्माद् प्रतिप्राप्तम्