"द्रव्यम् (भौतविज्ञानम्)" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) added Category:Stubs using HotCat
→‎घनद्रव्यावश्यकात्मकानि द्रव्याणि: भौतिकविज्ञानसम्बद्धाः स्टब्स् using AWB
पङ्क्तिः ९: पङ्क्तिः ९:


* '''द्रव्यं स्थानम् आवृणोतु'''- प्रत्येकम् वस्तु स्वकीयायतनानुसारेण आकाशे स्थानम् आवृणोति। यत्राकाशे किञ्चिद् वस्तु तिष्टति तत्र अन्यत् वस्तु प्रवेष्टुं न शक्नोति।
* '''द्रव्यं स्थानम् आवृणोतु'''- प्रत्येकम् वस्तु स्वकीयायतनानुसारेण आकाशे स्थानम् आवृणोति। यत्राकाशे किञ्चिद् वस्तु तिष्टति तत्र अन्यत् वस्तु प्रवेष्टुं न शक्नोति।
यदि कस्यचिद् बोतलस्य मुखं जले निमज्ज्यते तर्हि जलं बोतलाम्यन्तरे न प्रविशति।
यदि कस्यचिद् बोतलस्य मुखं जले निमज्ज्यते तर्हि जलं बोतलाम्यन्तरे न प्रविशति।


यतः वायुना बोतलस्य स्थानम् आव्रृतमस्ति। यदि चेद् बोतलस्य मुखं किञ्चिद् साचीकृत्य निर्गमनावकाशो दीयते तर्हि वायुः निर्गच्छति जलेन च तस्य स्थानम् पूर्यते।जले यदा शर्करा विलाप्यते तर्हि प्रतीयते यद् शर्करा तदेव स्थानं व्याप्नोति यत्र जलम् वर्तते किन्तु , वस्तुतः शर्कराणुभिः (molecules of sugar) जलाणानामन्तरा वर्तमानरिक्तस्थानमेवे पूर्यते। यदा काष्ठे कश्चिच्छ्कुः निवेस्यते तर्हि शङ्कुना यत्स्थानमधिक्रियते ततः काष्ठोऽपसरति।
यतः वायुना बोतलस्य स्थानम् आव्रृतमस्ति। यदि चेद् बोतलस्य मुखं किञ्चिद् साचीकृत्य निर्गमनावकाशो दीयते तर्हि वायुः निर्गच्छति जलेन च तस्य स्थानम् पूर्यते।जले यदा शर्करा विलाप्यते तर्हि प्रतीयते यद् शर्करा तदेव स्थानं व्याप्नोति यत्र जलम् वर्तते किन्तु , वस्तुतः शर्कराणुभिः (molecules of sugar) जलाणानामन्तरा वर्तमानरिक्तस्थानमेवे पूर्यते। यदा काष्ठे कश्चिच्छ्कुः निवेस्यते तर्हि शङ्कुना यत्स्थानमधिक्रियते ततः काष्ठोऽपसरति।
पङ्क्तिः १६: पङ्क्तिः १६:


[[वर्गः:भौतिकविज्ञानम्]]
[[वर्गः:भौतिकविज्ञानम्]]
[[वर्गः:भौतिकविज्ञानसम्बद्धाः स्टब्स्]]
[[वर्गः:Stubs]]

०८:४१, १४ डिसेम्बर् २०१५ इत्यस्य संस्करणं

द्रव्यम्



Matter is usually classified into three classical states, with plasma sometimes added as a fourth state. From top to bottom: quartz (solid), water (liquid), nitrogen dioxide (gas), and a plasma globe (plasma).

द्रव्यस्य सामान्यगुनधर्माः

घनद्रव्यावश्यकात्मकानि द्रव्याणि

विश्वे घनद्रववाष्पकात्मकस्ववस्थसुपमभ्यन्ते द्रव्यानि। प्रयेकस्था अवस्थायाः कतिपयाः विशिष्ट गुणधर्माः। केचिद् गुणधर्माः द्रव्यणां सर्वास्वस्थासु उपमभ्यन्ते। तेऽधोमोखिताः -

  • द्रव्यं स्थानम् आवृणोतु- प्रत्येकम् वस्तु स्वकीयायतनानुसारेण आकाशे स्थानम् आवृणोति। यत्राकाशे किञ्चिद् वस्तु तिष्टति तत्र अन्यत् वस्तु प्रवेष्टुं न शक्नोति।

यदि कस्यचिद् बोतलस्य मुखं जले निमज्ज्यते तर्हि जलं बोतलाम्यन्तरे न प्रविशति।

यतः वायुना बोतलस्य स्थानम् आव्रृतमस्ति। यदि चेद् बोतलस्य मुखं किञ्चिद् साचीकृत्य निर्गमनावकाशो दीयते तर्हि वायुः निर्गच्छति जलेन च तस्य स्थानम् पूर्यते।जले यदा शर्करा विलाप्यते तर्हि प्रतीयते यद् शर्करा तदेव स्थानं व्याप्नोति यत्र जलम् वर्तते किन्तु , वस्तुतः शर्कराणुभिः (molecules of sugar) जलाणानामन्तरा वर्तमानरिक्तस्थानमेवे पूर्यते। यदा काष्ठे कश्चिच्छ्कुः निवेस्यते तर्हि शङ्कुना यत्स्थानमधिक्रियते ततः काष्ठोऽपसरति।

  • द्रव्यं भरन्वितम् भवति- स्थानावरकत्वेन सहैव प्रत्येकप्रकारकम् द्रव्यं भरान्वितं भवति। वस्तुतोऽस्माभिः तद्वस्तु एव द्रव्यमिति नम्नाधीयते यस्मिन् भारो वर्तते। केषा`ञ्चित् वस्तूनां भारो न्यूनः केषाञ्चिच्चाधिको भवति। एको लौहदण्डः तुल्यायतनकाद् काष्ठदण्डाद् गुरुतरो प्रतीयते । कतिचिद्वस्तूनि तावल्ल्लाघवयुक्तानि भवन्ति यावदस्माभिः तेषां भरो नानुभूयते । किन्तु एकस्याः शिद्धतुलायाः साहाय्येन तेषां भारो विज्ञेयो भवति। यदि चेद् पादकन्दुकस्य निर्वातो ब्लेडरः तोलयित्वा वायुना संपूर्यते भूयश्च तोल्यते तर्हि द्वितीयावस्थायां पूर्वापेक्शया अधिको भारः ज्ञायते।