"यमः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः १: पङ्क्तिः १:
[[File:Patanjali.jpg|thumb|योगशास्त्रस्य प्रणयिता पतञ्जलिः]]
[[File:Patanjali.jpg|thumb|योगशास्त्रस्य प्रणयिता पतञ्जलिः]]
योगस्य अष्टसु अङ्गेषु यमः अन्यतमः ।अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः (यो. द. -२/३०) । अहिंसा – सत्य- अस्तेय (अचौर्यम्)- ब्रह्मचर्य –अपरिग्रहाः (शब्दस्पर्शादीनां भोगसाधनानामसंग्रहः ) एते पञ्च यमाः भवन्ति आसक्तिं परित्यज्य शरीरे विद्यमानेषु इन्द्रियेषु वैराग्यप्रदर्शनं यम इति कथ्यते । त्रिशिखाब्राह्मणोपनिषदि वर्णितं यत् –
योगस्य अष्टसु अङ्गेषु '''यमः''' अन्यतमः ।अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः (यो. द. -२/३०) । अहिंसा – सत्य- अस्तेय (अचौर्यम्)- ब्रह्मचर्य –अपरिग्रहाः (शब्दस्पर्शादीनां भोगसाधनानामसंग्रहः ) एते पञ्च यमाः भवन्ति आसक्तिं परित्यज्य शरीरे विद्यमानेषु इन्द्रियेषु वैराग्यप्रदर्शनं यम इति कथ्यते । त्रिशिखाब्राह्मणोपनिषदि वर्णितं यत् –
:'''देहेन्द्रियेषु वैराग्यं यम इत्युच्यते बुधैः (२/२८) इति ।'''
:'''देहेन्द्रियेषु वैराग्यं यम इत्युच्यते बुधैः (२/२८) इति ।'''
प्राणवियोंगानुकूलव्यापाराभावः अहिंसा । वाङ्मनसोः याथार्थ्यं सत्यम् । अथवा वाचा यथा वस्तुकथनं सत्यशब्दाभिधेयम् । अन्यस्य धनस्य नापहरणमस्तेयम् । अचौर्यमित्यर्थः । जननेन्द्रियस्य नियन्त्रणं भवति ब्रह्मचर्यम् । ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभो भवति । योगसाधनानामनङ्गीकारः अपरिग्रहः ।
प्राणवियोंगानुकूलव्यापाराभावः अहिंसा । वाङ्मनसोः याथार्थ्यं सत्यम् । अथवा वाचा यथा वस्तुकथनं सत्यशब्दाभिधेयम् । अन्यस्य धनस्य नापहरणमस्तेयम् । अचौर्यमित्यर्थः । जननेन्द्रियस्य नियन्त्रणं भवति ब्रह्मचर्यम् । ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभो भवति । योगसाधनानामनङ्गीकारः अपरिग्रहः ।
पङ्क्तिः ९: पङ्क्तिः ९:
#[[अस्तेयम्]]
#[[अस्तेयम्]]
#[[ब्रह्मचर्यम्]]
#[[ब्रह्मचर्यम्]]
#[[अपरिग्रहः]]
#[[अपरिग्रहः]]


एषां पालनेन बाह्यशुद्धिर्भवति ।
एषां पालनेन बाह्यशुद्धिर्भवति ।



[[वर्गः:यमः]]
[[वर्गः:यमः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:सर्वे अपूर्णलेखाः]]

०९:२२, १४ डिसेम्बर् २०१५ इत्यस्य संस्करणं

योगशास्त्रस्य प्रणयिता पतञ्जलिः

योगस्य अष्टसु अङ्गेषु यमः अन्यतमः ।अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः (यो. द. -२/३०) । अहिंसा – सत्य- अस्तेय (अचौर्यम्)- ब्रह्मचर्य –अपरिग्रहाः (शब्दस्पर्शादीनां भोगसाधनानामसंग्रहः ) एते पञ्च यमाः भवन्ति आसक्तिं परित्यज्य शरीरे विद्यमानेषु इन्द्रियेषु वैराग्यप्रदर्शनं यम इति कथ्यते । त्रिशिखाब्राह्मणोपनिषदि वर्णितं यत् –

देहेन्द्रियेषु वैराग्यं यम इत्युच्यते बुधैः (२/२८) इति ।

प्राणवियोंगानुकूलव्यापाराभावः अहिंसा । वाङ्मनसोः याथार्थ्यं सत्यम् । अथवा वाचा यथा वस्तुकथनं सत्यशब्दाभिधेयम् । अन्यस्य धनस्य नापहरणमस्तेयम् । अचौर्यमित्यर्थः । जननेन्द्रियस्य नियन्त्रणं भवति ब्रह्मचर्यम् । ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभो भवति । योगसाधनानामनङ्गीकारः अपरिग्रहः ।

यमाः

  1. अहिंसा
  2. सत्यम्
  3. अस्तेयम्
  4. ब्रह्मचर्यम्
  5. अपरिग्रहः

एषां पालनेन बाह्यशुद्धिर्भवति ।

"https://sa.wikipedia.org/w/index.php?title=यमः&oldid=340896" इत्यस्माद् प्रतिप्राप्तम्