"न्यायसुधा" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः १: पङ्क्तिः १:
एषा न्यायसुधा मध्वाचार्यकृत-अनुव्याख्यानस्य टीका ।एतेषां सर्वासु टीकासु न्यायसुधायाः प्रथा अवर्णनीया एव । '''सुधा वा पठनीया वसुधा वा पालनीया''' इति उद्घोषः सुधायाः वैशिष्ट्यं प्रकटयति । न्यायसुधां अधीतः एव विद्वांसः इति माध्वेषु व्यवहारः ।
एषा '''न्यायसुधा''' मध्वाचार्यकृत-अनुव्याख्यानस्य टीका ।एतेषां सर्वासु टीकासु न्यायसुधायाः प्रथा अवर्णनीया एव । '''सुधा वा पठनीया वसुधा वा पालनीया''' इति उद्घोषः सुधायाः वैशिष्ट्यं प्रकटयति । न्यायसुधां अधीतः एव विद्वांसः इति माध्वेषु व्यवहारः ।



[[वर्गः:द्वैतदर्शनम्]]
[[वर्गः:द्वैतदर्शनम्]]
[[वर्गः:चित्रं योजनीयम्‎]]
[[वर्गः:चित्रं योजनीयम्‎]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:न प्राप्तः भाषानुबन्धः]]
[[वर्गः:न प्राप्तः भाषानुबन्धः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]

११:०९, १४ डिसेम्बर् २०१५ इत्यस्य संस्करणं

एषा न्यायसुधा मध्वाचार्यकृत-अनुव्याख्यानस्य टीका ।एतेषां सर्वासु टीकासु न्यायसुधायाः प्रथा अवर्णनीया एव । सुधा वा पठनीया वसुधा वा पालनीया इति उद्घोषः सुधायाः वैशिष्ट्यं प्रकटयति । न्यायसुधां अधीतः एव विद्वांसः इति माध्वेषु व्यवहारः ।

"https://sa.wikipedia.org/w/index.php?title=न्यायसुधा&oldid=341986" इत्यस्माद् प्रतिप्राप्तम्