"मध्यमाञ्चलविकासक्षेत्रम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सर्वे अपूर्णलेखाः using AWB
 
पङ्क्तिः ५: पङ्क्तिः ५:
| image_alt =
| image_alt =
| image_caption = रक्तवर्णेन निर्दिश्यमानं स्थानं मध्यमाञ्चलम्
| image_caption = रक्तवर्णेन निर्दिश्यमानं स्थानं मध्यमाञ्चलम्
| type = [[नेपालदेशस्य_प्रशासनिकविभाजनम्|विकासक्षेत्रम्]]
| type = [[नेपालदेशस्य प्रशासनिकविभाजनम्|विकासक्षेत्रम्]]
| subdivision_type = [[देशः]]
| subdivision_type = [[देशः]]
| subdivision_name = {{flag|नेपालदेशः}}
| subdivision_name = {{flag|नेपालदेशः}}
पङ्क्तिः २२: पङ्क्तिः २२:
{{coord|27|42|N|85|20|E|type:adm1st_source:itwiki|display=title}}
{{coord|27|42|N|85|20|E|type:adm1st_source:itwiki|display=title}}
'''मध्यमाञ्चलविकासक्षेत्रम्''' [[नेपालदेशस्य_प्रशासनिकविभाजनम्|नेपालदेशस्य प्रशासनिकविभाजनान्तर्गतेषु ]] पञ्चविकासक्षेत्रेषु इदं पूर्वतः द्वितीयं विकासक्षेत्रम् मध्यमाञ्चलविकासक्षेत्रमिदं केवलं मध्यमाञ्चलञ्च उच्यते ।अस्य पूर्वदिशि [[पूर्वाञ्चलम्]] पश्चिमदिशि [[पश्चिमाञ्चलम्]] स्तः एवं उत्तरे [[चीनदेशः]]स्य [[तिब्बत]] दक्षिणे च [[भारतदेशः]]स्य बिहारराज्यम् अवस्थिते स्तः अत्र त्रीणि अञ्चलानि एवं एकोनविंशति मण्डलानि सन्ति । अस्य मुख्यालयः [[काठमाण्डू|काष्ठमण्डपे]] विद्यते । क्षेत्रफलानुसारेण पञ्चविकासक्षेत्रेषु अनेन चतुर्थं स्थानं लब्धं वर्तते किन्तु जनसंख्याधारेण अस्य प्रथमं स्थानमस्ति । इदं २७,४१० किमी विस्तीर्णं एवं ९६,५६,९८५ जनघनत्वं वर्तते ।
'''मध्यमाञ्चलविकासक्षेत्रम्''' [[नेपालदेशस्य प्रशासनिकविभाजनम्|नेपालदेशस्य प्रशासनिकविभाजनान्तर्गतेषु]] पञ्चविकासक्षेत्रेषु इदं पूर्वतः द्वितीयं विकासक्षेत्रम् मध्यमाञ्चलविकासक्षेत्रमिदं केवलं मध्यमाञ्चलञ्च उच्यते ।अस्य पूर्वदिशि [[पूर्वाञ्चलम्]] पश्चिमदिशि [[पश्चिमाञ्चलम्]] स्तः एवं उत्तरे [[चीनदेशः]]स्य [[तिब्बत]] दक्षिणे च [[भारतदेशः]]स्य बिहारराज्यम् अवस्थिते स्तः अत्र त्रीणि अञ्चलानि एवं एकोनविंशति मण्डलानि सन्ति । अस्य मुख्यालयः [[काठमाण्डू|काष्ठमण्डपे]] विद्यते । क्षेत्रफलानुसारेण पञ्चविकासक्षेत्रेषु अनेन चतुर्थं स्थानं लब्धं वर्तते किन्तु जनसंख्याधारेण अस्य प्रथमं स्थानमस्ति । इदं २७,४१० किमी विस्तीर्णं एवं ९६,५६,९८५ जनघनत्वं वर्तते ।
[[file:Bagmati-river.jpg|260px|right|thumb|मध्यमाञ्चले अवस्थितं काष्ठमंडपस्य पशुपतिनाथक्षेत्रं एवं [[बागमती नदी]] ]]
[[file:Bagmati-river.jpg|260px|right|thumb|मध्यमाञ्चले अवस्थितं काष्ठमंडपस्य पशुपतिनाथक्षेत्रं एवं [[बागमती नदी]] ]]
==मध्यमाञ्चलस्य अञ्चलमण्डलनामावली==
==मध्यमाञ्चलस्य अञ्चलमण्डलनामावली==
पङ्क्तिः ३६: पङ्क्तिः ३६:
![[सिन्धुलीमण्डलम्]]!! [[काभ्रेपलाञ्चोमण्डलम्|काभ्रेपलाञ्चोक]] !! [[मकवानपुरमण्डलम्|मकवानपुर]]
![[सिन्धुलीमण्डलम्]]!! [[काभ्रेपलाञ्चोमण्डलम्|काभ्रेपलाञ्चोक]] !! [[मकवानपुरमण्डलम्|मकवानपुर]]
|-
|-
![[रामेछापमण्डलम्]]!! [[धादिङमण्डलम्|धादिङ ]]!![[चितवनमण्डलम्|चितवन]]
![[रामेछापमण्डलम्]]!! [[धादिङमण्डलम्|धादिङ]]!![[चितवनमण्डलम्|चितवन]]
|-
|-
! [[दोलखामण्डलम्]]!! [[नुवाकोटमण्डलम्|नुवाकोट]] !!
! [[दोलखामण्डलम्]]!! [[नुवाकोटमण्डलम्|नुवाकोट]] !!
पङ्क्तिः ६५: पङ्क्तिः ६५:
*[[सुदूरपश्चिमाञ्चलविकासक्षेत्रम्|सुदूरपश्चिमाञ्चलम्]]
*[[सुदूरपश्चिमाञ्चलविकासक्षेत्रम्|सुदूरपश्चिमाञ्चलम्]]
{{नेपालदेशस्य अञ्चलानि}}
{{नेपालदेशस्य अञ्चलानि}}

[[वर्गः:नेपालदेशः]]
[[वर्गः:नेपालदेशः]]
[[वर्गः:नेपालदेशसम्बद्धाः स्टब्स्-लेखाः]]
[[वर्गः:नेपालदेशसम्बद्धाः स्टब्स्-लेखाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]

वर्तमाना आवृत्तिः १७:०४, १४ डिसेम्बर् २०१५ इति समये

मध्यमाञ्चल विकास क्षेत्र

मध्यमाञ्चलविकासक्षेत्रम्
रक्तवर्णेन निर्दिश्यमानं स्थानं मध्यमाञ्चलम्
रक्तवर्णेन निर्दिश्यमानं स्थानं मध्यमाञ्चलम्
देशः    नेपालदेशः
मुख्यालयः काठमाण्डु, काठमाण्डुमण्डलम्, बागमती अञ्चलम्
Area
 • Total २७,४१० km
Population
 (2011 Census)
 • Total ९६,५६,९८५
  pop. note
Time zone UTC+५:४५ (NPT)

निर्देशाङ्कः : २७°४२′ उत्तरदिक् ८५°२०′ पूर्वदिक् / 27.700°उत्तरदिक् 85.333°पूर्वदिक् / २७.७००; ८५.३३३

मध्यमाञ्चलविकासक्षेत्रम् नेपालदेशस्य प्रशासनिकविभाजनान्तर्गतेषु पञ्चविकासक्षेत्रेषु इदं पूर्वतः द्वितीयं विकासक्षेत्रम् मध्यमाञ्चलविकासक्षेत्रमिदं केवलं मध्यमाञ्चलञ्च उच्यते ।अस्य पूर्वदिशि पूर्वाञ्चलम् पश्चिमदिशि पश्चिमाञ्चलम् स्तः एवं उत्तरे चीनदेशःस्य तिब्बत दक्षिणे च भारतदेशःस्य बिहारराज्यम् अवस्थिते स्तः अत्र त्रीणि अञ्चलानि एवं एकोनविंशति मण्डलानि सन्ति । अस्य मुख्यालयः काष्ठमण्डपे विद्यते । क्षेत्रफलानुसारेण पञ्चविकासक्षेत्रेषु अनेन चतुर्थं स्थानं लब्धं वर्तते किन्तु जनसंख्याधारेण अस्य प्रथमं स्थानमस्ति । इदं २७,४१० किमी विस्तीर्णं एवं ९६,५६,९८५ जनघनत्वं वर्तते ।

मध्यमाञ्चले अवस्थितं काष्ठमंडपस्य पशुपतिनाथक्षेत्रं एवं बागमती नदी

मध्यमाञ्चलस्य अञ्चलमण्डलनामावली[सम्पादयतु]

जनकपुर अञ्चलम् बागमती अञ्चलम् नारायणी अञ्चलम्
धनुषामण्डलम् काठमाण्डू रौतहट
महोत्तरीमण्डलम् ललितपुर बारा
सर्लाहीमण्डलम् भक्तपुर पर्सा
सिन्धुलीमण्डलम् काभ्रेपलाञ्चोक मकवानपुर
रामेछापमण्डलम् धादिङ चितवन
दोलखामण्डलम् नुवाकोट
सिन्धुपाल्चोक
रसुवा


अस्य यादृशी स्थितिः[सम्पादयतु]

अत्रापि दर्शनीयम्[सम्पादयतु]


नेपालदेशस्य ध्वजः नेपालदेशस्य अञ्चलानि नेपालको झण्डा

मेची · कोशी · सगरमाथा · जनकपुर · बागमती · नारायणी · गण्डकी · लुम्बिनी · धवलागिरी · राप्ती · कर्णाली · भेरी · सेती · महाकाली