"पर्णशाकम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सर्वे अपूर्णलेखाः using AWB
पाकशास्त्रसम्बद्धाः स्टब्स् using AWB
पङ्क्तिः १४: पङ्क्तिः १४:
[[वर्गः:शाकानि]]
[[वर्गः:शाकानि]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:Stubs]]
[[वर्गः:पाकशास्त्रसम्बद्धाः स्टब्स्]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]

१०:५१, १५ डिसेम्बर् २०१५ इत्यस्य संस्करणं

पूर्णं, कर्तितं च पर्णशाकम्
पर्णशाकस्य सस्यस्य कश्चन प्रभेदः

एतत् पर्णशाकम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् पर्णशाकम् आङ्ग्लभाषायां Cabbage इति उच्यते । एतत् पर्णशाकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन क्वथितं, व्यञ्जनं,भर्ज्यं, रोटिका, दाधिकम् इत्यादिकं निर्मीयते ।

रक्तवर्णीयं पर्णशाकम्
सस्ये दृश्यमानं पर्णशाकम्
विक्रयणार्थं राशीकृतानि पर्णशाकानि
पर्णशाकक्षेत्रम्


"https://sa.wikipedia.org/w/index.php?title=पर्णशाकम्&oldid=345526" इत्यस्माद् प्रतिप्राप्तम्