"मिष्टालुकम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सर्वे अपूर्णलेखाः using AWB
पाकशास्त्रसम्बद्धाः स्टब्स् using AWB
 
पङ्क्तिः १२: पङ्क्तिः १२:
[[वर्गः:शाकानि]]
[[वर्गः:शाकानि]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:Stubs]]
[[वर्गः:पाकशास्त्रसम्बद्धाः स्टब्स्]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]

वर्तमाना आवृत्तिः १०:५२, १५ डिसेम्बर् २०१५ इति समये

मिष्टालुकम्
मिष्टालुकपुष्पम्

एतत् मिष्टालुकम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् मिष्टालुकम् आङ्ग्लभाषायां Sweet Potato इति उच्यते । एतत् मिष्टालुकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन क्वथितं, व्यञ्जनं, रोटिका, भर्ज्यं, दाधिकम् इत्यादिकं निर्मीयते । एतत् तथैव पक्वं कृत्वा सेवनम् अपि शक्यते ।

मिष्टालुकक्षेत्रम्
मिष्टालुकेन निर्मितः खाद्यविशेषः
विक्रयणार्थं संस्थापितानि मिष्टालुकानि
सस्यसहितानि मिष्टालुकानि

"https://sa.wikipedia.org/w/index.php?title=मिष्टालुकम्&oldid=345538" इत्यस्माद् प्रतिप्राप्तम्