"विकिसूक्तिः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः ३१: पङ्क्तिः ३१:


[[वर्गः:Stubs]]
[[वर्गः:Stubs]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]

०३:५९, १६ डिसेम्बर् २०१५ इत्यस्य संस्करणं

For linking to or citing Wikiquote, see Wikipedia:Wikiquote.
विकिसूक्तिः
Wikiquote logo
Wikiquote logo
Detail of the Wikiquote multilingual portal main page.
Screenshot of the wikiquote.org home page
जालपृष्ठम् www.wikiquote.org
वाणिज्यिक? No
प्रकारः Quotation repository
पञ्जीकरणम् Optional
उपलभ्यमाना भाषा(ः) Multilingual
स्वामी Wikimedia Foundation
निर्माता Jimmy Wales and the Wikimedia Community
प्रकाशनम्  10, 2003 (2003-07-10)
एलेक्सा रैङ्क् फलकम्:IncreaseNegative 3,241 (February 2013)[१]
वर्तमानस्थितिः active

विकिसूक्तिः इति विक्याधारितपरियोजना विकिमीडियाफौन्डेशन्-द्वारा परिचालितासु परियोजनासु अन्यतमा। एषा मीडियाविकितन्त्रांशे प्रचलति। एषा तु डेनियेल्-आल्स्टन् इत्यस्य मूलविचारे आधृता, तथा च ब्रायोन्-विब्बर-द्वारा कार्यान्विता। एतस्य उद्दिष्टं तु सहकारेण उद्धरणानां महान् सन्दर्भकोशस्य रचना। तानि च उद्धरणानि प्रमुखेभ्यः जनेभ्यः, पुस्तकेभ्यः, चलच्चित्रेभ्यः वा स्युः, अथवा लोकोक्तयः स्युः। तेषां च विवरणं सन्दर्भसहितं दीयते। यद्यपि तत्र उद्धरणानां बहवः संग्रहाः वर्तन्ते, विकिसूक्तिस्तु जनेभ्यः योगदानस्य सौविध्यं ददाति इति दृष्ट्या भिन्नं वर्तते।[२]

अपि द्रष्टव्यम्

सन्दर्भाः

  1. "Wikiquote.org Site Info". Alexa Internet. आह्रियत 2013-02-03. 
  2. DeVinney, Gemma (18 January 2007). "Wikiquote: Another source for quotes on the Web". UB Reporter (University of Buffalo). आह्रियत 29 November 2010. 

बाह्यानुबन्धाः

"https://sa.wikipedia.org/w/index.php?title=विकिसूक्तिः&oldid=346216" इत्यस्माद् प्रतिप्राप्तम्