"वर्षः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Requesting speedy deletion (CSD A1).
हिन्दीभाषया लिखितम् आसीत्
पङ्क्तिः १: पङ्क्तिः १:
'''वर्षः''' कालगणनायाः मापकपरिमाणम् ।
{{db-nocontext}}

यह हिन्दू समय मापन इकाई है। यह इकाई मध्यम श्रेणी की है। एक वर्ष दो अयन के, या छः ऋतुओं के, या बारह मासों के बराबर होता है।
*एकः '''[[पक्षः]]''' = १५ तिथयः ।
*एकः '''[[पक्षः]]''' = १५ तिथयः ।
*एकः '''[[मासः]]''' = २ पक्षौ ( [[पूर्णिमा]]तः [[अमावस्या]]पर्यन्तः कालः [[कृष्णपक्षः]]; [[अमावस्या]]तः पुनः [[पूर्णिमा]]पर्यन्तः कालः [[शुक्लपक्षः]]।
*एकः '''[[मासः]]''' = २ पक्षौ ( [[पूर्णिमा]]तः [[अमावस्या]]पर्यन्तः कालः [[कृष्णपक्षः]]; [[अमावस्या]]तः पुनः [[पूर्णिमा]]पर्यन्तः कालः [[शुक्लपक्षः]]।

१०:२५, २४ जनवरी २०१६ इत्यस्य संस्करणं

वर्षः कालगणनायाः मापकपरिमाणम् ।

"https://sa.wikipedia.org/w/index.php?title=वर्षः&oldid=356935" इत्यस्माद् प्रतिप्राप्तम्