"कारवारम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
→‎मण्डलाः: सर्वे अपूर्णलेखाः using AWB
→‎मण्डलाः: चित्रं योजनीयम् using AWB
पङ्क्तिः १६: पङ्क्तिः १६:
[[वर्गः:कर्णाटकराज्यसम्बद्धाः स्टब्स्]]
[[वर्गः:कर्णाटकराज्यसम्बद्धाः स्टब्स्]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:चित्रं योजनीयम्]]

१३:५०, ४ मार्च् २०१६ इत्यस्य संस्करणं

कारवारम् उत्तरकन्नडमण्डलस्य किञ्चन उपमण्डलं मण्डलकेन्द्रं च । आङ्ग्लसर्वकारस्य समये एतत् उत्तरकन्नडमण्डलस्य प्रमुखनगरम् आसीत् । कारवारम् अरब्बीसमुद्रतीरप्रदेशमस्ति । एतत् पश्चिमवेलायां काळी नद्यः तटे विराजते । कारवारं कर्णाटकं तथा गोवाराज्यस्य सीमातः १५ किलोमीटर् परिमिते दूरे,बेङ्गलूरुनगरतः ५१९ किलोमीटर् परिमिते दूरे अस्ति ।

निष्पत्तिः

कोङ्कणिभाषायां ’कोणे’ इति कारवारस्य दक्षिणदिशि विद्यमानाः जनाः तम् आहूयन्ति । मराठी भाषायां ’कार्वन्’ इत्यस्य कालीनद्यः तीरे विद्यमानः भूमेः कोणः इति । ’काडवाड’ इति ग्रामस्य नाम्नः ’कारवारम्’ इति नाम प्राप्तम् । एषः काडवाडग्रामः आङ्ग्लसर्वकारे प्रसिद्ध्ं केन्द्रम् आसीत् ।

इतिहासः

पूर्वं कारवारं समुद्रतीरव्यापारस्य सुप्रसिद्धं केन्द्रम् आसीत् । तदा अरब्बीयाः, डच्जनाः, पोर्चुगीसाः, फ़्रेन्च्-जनाः इमं केन्द्रम् दर्शितवन्तः । एषः सुन्दरः प्रशान्तः च नगरः रवीन्द्रनाथ ठागोर् महोदयस्य प्रथमकाव्यस्य स्फूर्तिः इति प्रतीतिः अस्ति ।

भूगोलः

कारवार नगरस्य एकस्मिन् पार्श्वे समुद्रः, अन्यस्मिन् पार्श्वे पश्चिमघट्टाः सन्ति । काली नदी कारवारे बिडि इति ग्रामे पश्चिमघट्टेषु उगमा भवति । एषा नदी १५३ किलोमीटर् दीर्घा अस्ति, कृषेः प्रमुखः स्रोतः च । एषा कारवारे प्रवहन्ती अरब्बीसागरं प्रविशति ।

मण्डलाः

कारवारमण्डले एते ग्रामाः सन्ति- कत्थिनकोणः,किन्नेरः, सिद्धारः, हल्गः, उल्गः, अस्नोतिः, भैरे, बाल्निः, खर्गः, खद्रः, हङ्कोणः, बादः, कोळगे,मजालिः, होसळ्ळिः, गोपशिट्टः, सुङ्केरी, अमदळ्ळि, अर्गः, चेण्डिया, केर्वाडिः, कार्कळः, गोटेगळ्ळिः, होटेगळ्ळि:, बोरे, मल्लापुरः, वैल्बल्नि, माकेरिः, हपकर्णिः, कुन्निपेटे, सन्मुडगेरि, मुडगेरि, कैगा, हर्वाडः, देवभागः

"https://sa.wikipedia.org/w/index.php?title=कारवारम्&oldid=365639" इत्यस्माद् प्रतिप्राप्तम्