"अमावस्या" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
→‎सर्वपितृ अमावास्या: सर्वे अपूर्णलेखाः using AWB
→‎सर्वपितृ अमावास्या: चित्रं योजनीयम् using AWB
पङ्क्तिः १०: पङ्क्तिः १०:
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:चित्रं योजनीयम्]]

१४:१७, ४ मार्च् २०१६ इत्यस्य संस्करणं

भारतीयकालगणनानुगुणं प्रत्येकं मासस्य अन्तिमदिनम् अमावास्या भवति । कृष्णपक्षस्य चतुर्दश्याः अनन्तरदिवसः पूर्णिमातिथिः भवति । यस्मिन् दिवसे चन्द्रः रात्रौ अदृश्यः भवति सा आमावास्या भवति । भारतीयानाम् इयं तिथिः तावती पवित्रा न । तथापि कानिचन पर्वाणि अस्यां तिथौ भवन्ति । आश्वीजमासस्य कार्तिकमासस्य भाद्रपदमासस्य च अमावास्याः पुण्यप्रदाः भवन्ति ।

सर्वपितृ अमावास्या

भाद्रपदमासस्य अमावास्या एव "सर्वपितृ अमावास्या" इति उच्यते । एषा एव अमावास्या "महालय अमावास्या" इत्यपि उच्यते । अतः "महालय अमावास्या" पृष्ठं द्रष्टव्यम् ।

"https://sa.wikipedia.org/w/index.php?title=अमावस्या&oldid=366421" इत्यस्माद् प्रतिप्राप्तम्