"छ्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सर्वे अपूर्णलेखाः using AWB
→‎नानार्थाः: सारमञ्जूषा योजनीया‎ using AWB
पङ्क्तिः १७: पङ्क्तिः १७:
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]

[[वर्गः:सारमञ्जूषा योजनीया‎]]

१४:४७, ४ मार्च् २०१६ इत्यस्य संस्करणं

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
छ् कारः
उच्चारणम्

अस्य उच्चारणस्थानं तालु अस्ति । अयं चवर्गस्य द्वितीयः वर्णः ।

नानार्थाः

“स्याल्लिप्साच्छादनेषु छं क्लीबे संवृतौ पुमान्। त्रिष्वयं निर्मले नित्ये मलिने भेदकेऽपि च॥“ – नानार्थरत्नमाला

  1. गृहम्
  2. आच्छादनम्
  3. संवत्सरः
  4. इच्छा
  5. निर्मलम्
  6. चञ्चला
  7. नित्यं
  8. मलिनम्
  9. भेदः
"https://sa.wikipedia.org/w/index.php?title=छ्&oldid=367654" इत्यस्माद् प्रतिप्राप्तम्