"शाकरसः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पाकशास्त्रसम्बद्धाः स्टब्स् using AWB
→‎top: सारमञ्जूषा योजनीया‎ using AWB
 
पङ्क्तिः १४: पङ्क्तिः १४:
[[वर्गः:पाकशास्त्रसम्बद्धाः स्टब्स्]]
[[वर्गः:पाकशास्त्रसम्बद्धाः स्टब्स्]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]

[[वर्गः:सारमञ्जूषा योजनीया‎]]

वर्तमाना आवृत्तिः १५:१७, ४ मार्च् २०१६ इति समये

कूपीषु सङ्गृहीतः शाकरसः

शाकरसः नाम शाकस्य रसः । अयं शाकरसः आङ्ग्लभाषायां Vegetable Juice इति उच्यते । सर्वेः अपि शाकैः शाकरसः न निर्मीयते । केभ्यश्चित् शाकेभ्यः एव शाकरसः निर्मीयते । शाकरसस्य निर्माणावसरे तत्र शाकेन सह शर्करा, जलं कुत्रचित् दुग्धं चापि योज्यते । तादृशाः केचन शाकरसाः अत्र आवलीकृताः सन्ति । एतान् विहाय अपि विभिन्नेषु प्रदेशेषु विभिन्नाः शाकरसाः निर्मीयन्ते । तत्तत् प्रदेशे वर्धमानस्य शाकस्य उपयोगः तस्मिन् प्रदेशे क्रियते । अतः एषा आवली न सम्पूर्णा । अत्र प्रसिद्धानां केषाञ्चन शाकरसानां नामानि लिखितानि सन्ति ।

  1. उर्वारुकरसः
  2. वार्तकीरसः
  3. गृञ्जनकरसः
  4. निम्बूकरसः
  5. कूष्माण्डरसः
  6. पालङ्करसः (बीट्रूट्)
  7. शुण्ठीरसः
"https://sa.wikipedia.org/w/index.php?title=शाकरसः&oldid=369167" इत्यस्माद् प्रतिप्राप्तम्