"जयदेवाचार्यः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सारमञ्जूषा योजनीया using AWB
→‎बाह्यसम्पर्कतन्तुः: संसारमञ्जूषा योजनीया using AWB
पङ्क्तिः १२: पङ्क्तिः १२:
[[वर्गः:सर्वे न प्राप्ताः भाषानुबन्धाः]]
[[वर्गः:सर्वे न प्राप्ताः भाषानुबन्धाः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:संसारमञ्जूषा योजनीया]]

१४:०२, ११ एप्रिल् २०१६ इत्यस्य संस्करणं


जयदेव आचार्यः (Jayadeva) कश्चन संस्कृतस्य आलङ्कारिकः वर्तते । तस्य पिता जीवदेव आचार्यः । एतस्य पीयूषवर्षः इत्यपि नामान्तरं विद्यते इति स्वयं स्वीये ग्रन्थे अवोचत् । एतेन चन्द्रालोकः इति ग्रन्थः लिखितः । जयदेवस्य पिता महादेवः इति । मातुः नाम सुमित्रा । एषः विदर्भदेशीयः आसीत् । एतस्य कालः स्पष्टतया न ज्ञायते ।

बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=जयदेवाचार्यः&oldid=388047" इत्यस्माद् प्रतिप्राप्तम्