"खण्डाळा" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
 
पङ्क्तिः ६१: पङ्क्तिः ६१:
[[पुणे]]तः ६४ कि.मी । [[मुम्बयी]]तः १२५ कि.मी ।
[[पुणे]]तः ६४ कि.मी । [[मुम्बयी]]तः १२५ कि.मी ।


[[वर्गः:महाराष्ट्रस्य गिरिधामानि]]
[[वर्गः:महाराष्ट्रराज्यस्य गिरिधामानि]]
[[वर्गः:महाराष्ट्रराज्यस्य प्रेक्षणीयस्थलानि]]
[[वर्गः:महाराष्ट्रराज्यस्य प्रेक्षणीयस्थलानि]]
[[वर्गः:महाराष्ट्रराज्यसम्बद्धाः स्टब्स्]]
[[वर्गः:महाराष्ट्रराज्यसम्बद्धाः स्टब्स्]]

वर्तमाना आवृत्तिः ०८:२०, ३० एप्रिल् २०१६ इति समये

खण्डाळा
गिरिधाम
राजमाची-उद्यानतः पुणेमुम्बयीद्रुतगतिमार्गः
Country भारतम्
State महाराष्ट्रम्
District पुणेमण्डलम्
Elevation
५५० m
Languages
 • Official मराठी
Time zone UTC+5:30 (IST)

मुम्बयीतः लोणावळाप्रदेशं प्रति गमनसमये मार्गसमीपे विद्यमानं जलपातस्थलमेतत् । अत्र पादचारणम् अतीवानन्दाय भवति । पर्वतारोहणम् अतीव इष्टाय भवति । इतः कार्लागुहाः १२ कि.मी दूरे सन्ति ।

वाहनमार्गः[सम्पादयतु]

पुणेतः ६४ कि.मी । मुम्बयीतः १२५ कि.मी ।

"https://sa.wikipedia.org/w/index.php?title=खण्डाळा&oldid=390212" इत्यस्माद् प्रतिप्राप्तम्