"संयुक्तराज्यानि" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
→‎top: सारमञ्जूषा योजनीया‎ using AWB
(प्रवर्तमानम्)
पङ्क्तिः १: पङ्क्तिः १:
[[चित्रम्:Flag of the United States (Pantone).svg|thumb|right]]
[[चित्रम्:Flag of the United States (Pantone).svg|thumb|right]]
'''अमेरिका-संयुक्त-संस्थानम्''' ({{lang-en|United States of America}}) (सामान्य भाषायां '''यू एस् ए''') [[उत्तर अमेरिका]] खण्डे एकः देशः अस्ति। अस्मिन् देशे ५० राज्यानि सन्ति। देशस्य [[राजधानी]] [[वाषिंग्टन् डी सी]] नगरम्। [[अट्लाण्टिक् महासागरः]], [[पेसिफ़िक् महासागरः]] च एतं देशं परितः स्त:। उत्तरदिशि [[केनडा]] देश: अस्ति।
'''अमेरिका-संयुक्त-संस्थानम्''' ({{lang-en|United States of America}}) (सामान्य भाषायां '''यू एस् ए''') [[उत्तर अमेरिका]] खण्डे एकः देशः अस्ति। अस्मिन् देशे ५० राज्यानि सन्ति। देशस्य [[राजधानी]] [[वाषिंग्टन् डी सी]] नगरम्। [[अट्लाण्टिक् महासागरः]], [[पेसिफ़िक् महासागरः]] च एतं देशं परितः स्त:। उत्तरदिशि [[केनडा]] देश: अस्ति। दक्षिणादिशि [[मेक्सिको]] देशः अस्ति ।
[[चित्रम्:Uscapitolindaylight.jpg|left|thumb|200px|Washington DC]]
[[चित्रम्:Uscapitolindaylight.jpg|left|thumb|200px|Washington DC]]



१५:००, ५ जून् २०१६ इत्यस्य संस्करणं

अमेरिका-संयुक्त-संस्थानम् (आङ्ग्ल: United States of America) (सामान्य भाषायां यू एस् ए) उत्तर अमेरिका खण्डे एकः देशः अस्ति। अस्मिन् देशे ५० राज्यानि सन्ति। देशस्य राजधानी वाषिंग्टन् डी सी नगरम्। अट्लाण्टिक् महासागरः, पेसिफ़िक् महासागरः च एतं देशं परितः स्त:। उत्तरदिशि केनडा देश: अस्ति। दक्षिणादिशि मेक्सिको देशः अस्ति ।

Washington DC
"https://sa.wikipedia.org/w/index.php?title=संयुक्तराज्यानि&oldid=390876" इत्यस्माद् प्रतिप्राप्तम्