"तमिळभाषा" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु)No edit summary
पङ्क्तिः २८: पङ्क्तिः २८:
भारतीयपुराणानुसारेण तमिऴ्‌भाषायाः रचना भगवता शिवेन कृता। तेन च तमिऴ्-व्‍याकरणम्‌ [[अगस्त्यः|अगस्त्यमुनये]] उपदिष्टम्‌।
भारतीयपुराणानुसारेण तमिऴ्‌भाषायाः रचना भगवता शिवेन कृता। तेन च तमिऴ्-व्‍याकरणम्‌ [[अगस्त्यः|अगस्त्यमुनये]] उपदिष्टम्‌।


[[श्रीअरविन्द]]स्य मतानुसारं -द्रविडभाषाणां सम्पर्कः अधिकः विस्तृतश्च। अनेन एतत्‌ सम्भाव्यते यत्‌ एतस्याः विभिन्नं कुलम् इति। कस्याश्चित्‌ लुप्तप्राक्तनभाषया उद्‌भूता एषा।
[[श्रीअरविन्द]]स्य मतानुसारं -द्रविडभाषाणां सम्पर्कः अधिकः विस्तृतश्च। अनेन एतत्‌ सम्भाव्यते यत्‌ एतस्याः विभिन्नं कुलम् इति। कस्याश्चित्‌ लुप्तप्राक्तनभाषाया: उद्‌भूता एषा।


== तमिऴ् अक्षरमाला ==
== तमिऴ् अक्षरमाला ==

१६:३३, ८ जून् २०१६ इत्यस्य संस्करणं



तमिऴ्
कुत्र वदन्ति भारतदेशे, श्रीलङ्कादेशे, सिङ्गापुरे च इति
वक्तारः ६५,६७५,२००
भाषासु क्रमांकः
भाषापरिवारः
वर्गः
द्राविड

 तमिऴ्-कन्नड़
 तमिऴ्-कोडगू
 तमिऴ्-मलयाळम्
 तमिऴ्‌भाषा
  तमिऴ्

राजकीया स्थितिः
राजकीया भाषा भारत, श्रीलङ्का, सिङ्गापुर, तमिलनाडु, पोंडुचेर्री
केन नियंत्रितम्न कः अपि बन्धनम्
भाषा-कूटम्
ISO 639-1ta
ISO 639-2tam
भारते श्रीलङ्कि निज तमिल वाचकः वितरण

तमिऴ् (Tamil) (தமிழ்) द्राविडभाषापरिवारस्‍य एका भाषा। तमिऴ्‌भाषा पृथिव्‍यां प्राचीनतमभाषासु अन्यतमा। द्रविडपरिवारस्य भाषासु इयम्‌ अन्याभ्यः अधिकं पुरातनी समृद्धा च। तमिऴ्‌नाडुराज्ये जनाः तमिऴ्‌भाषया वदन्ति। एषा भारते श्रीलङ्कायां सिङ्गापुरे च कार्यालयीयभाषा वर्तते। एषा भारते तमिऴ्‌नाडुराज्यस्य पुदुच्चेर्याः अपि कार्यालयीयभाषा वर्तते । अस्मिन् द्विसहस्रतमे शताब्दे इयं भाषा भारतशासनद्वारा शास्त्रीयभाषात्वेन उद्घोषिता । मॉरीशस्-मलेशियिदेशयोः अपि अनया भाषया महत्त्वपूर्णं स्थानं प्राप्तम् अस्ति।

इतिहास:

भारतीयपुराणानुसारेण तमिऴ्‌भाषायाः रचना भगवता शिवेन कृता। तेन च तमिऴ्-व्‍याकरणम्‌ अगस्त्यमुनये उपदिष्टम्‌।

श्रीअरविन्दस्य मतानुसारं -द्रविडभाषाणां सम्पर्कः अधिकः विस्तृतश्च। अनेन एतत्‌ सम्भाव्यते यत्‌ एतस्याः विभिन्नं कुलम् इति। कस्याश्चित्‌ लुप्तप्राक्तनभाषाया: उद्‌भूता एषा।

तमिऴ् अक्षरमाला

History of Tamil Script

तमिऴ्‌लिपौ ङ, ञ, ण, न, म इति अनुनासिक-वर्णाः देवनागरी-वर्णाः इव प्रयुज्यन्ते। तत्र क, च, ट, त, प इति पञ्चवर्गीयवर्णाः एव सन्ति।

स्वराः

तमिऴ् देवनागरी ISO 15919
a
ā
i
ī
u
ū
e
ē
ai
o
ō
au
ःʼ

व्यञ्जनानि

तमिऴ् देवनागरी ISO 15919
क/ग ka
ṅa
च/ज ca
ña
ट/ड ṭa
ṇa
त/द ta
na
प/ब pa
ma
ya
ra
la
va
ḷa
ḻa
ṟa
ṉa

परकीय व्यञ्जनानि

तमिऴ् देवनागरी ISO 15919
ja
śa
ṣa
sa
ஹ் ha

व्यञ्जनां सह स्वर योगः

व्यञ्जनां सह स्वरयोगरीतिः

योगरीतिः युग्मरूपम् देवनागरी ISO 15919
க் + அ ka
க் + ஆ கா का
க் + இ கி कि ki
க் + ஈ கீ की
க் + உ கு कु ku
க் + ஊ கூ कू
க் + எ கெ के ke
க் + ஏ கே के
க் + ஐ கை कै kai
க் + ஒ கொ को ko
க் + ஓ கோ को kō}
க் + ஔ கௌ कौ kau

व्यञ्जनां सह स्वरयोगपट्टिका

तमिऴ् स्वकीयव्यञ्जनां सह स्वर योगः
स्वरवर्णाः →

व्यञ्जनवर्णाः ↓

க் கா கி கீ கு கூ கெ கே கை கொ கோ கௌ
ங் ஙா ஙி ஙீ ஙு ஙூ ஙெ ஙே ஙை ஙொ ஙோ ஙௌ
ச் சா சி சீ சு சூ செ சே சை சொ சோ சௌ
ஞ் ஞா ஞி ஞீ ஞு ஞூ ஞெ ஞே ஞை ஞொ ஞோ ஞௌ
ட் டா டி டீ டு டூ டெ டே டை டொ டோ டௌ
ண் ணா ணி ணீ ணு ணூ ணெ ணே ணை ணொ ணோ ணௌ
த் தா தி தீ து தூ தெ தே தை தொ தோ தௌ
ந் நா நி நீ நு நூ நெ நே நை நொ நோ நௌ
ப் பா பி பீ பு பூ பெ பே பை பொ போ பௌ
ம் மா மி மீ மு மூ மெ மே மை மொ மோ மௌ
ய் யா யி யீ யு யூ யெ யே யை யொ யோ யௌ
ர் ரா ரி ரீ ரு ரூ ரெ ரே ரை ரொ ரோ ரௌ
ல் லா லி லீ லு லூ லெ லே லை லொ லோ லௌ
வ் வா வி வீ வு வூ வெ வே வை வொ வோ வௌ
ள் ளா ளி ளீ ளு ளூ ளெ ளே ளை ளொ ளோ ளௌ
ழ் ழா ழி ழீ ழு ழூ ழெ ழே ழை ழொ ழோ ழௌ
ற் றா றி றீ று றூ றெ றே றை றொ றோ றௌ
ன் னா னி னீ னு னூ னெ னே னை னொ னோ னௌ
परकीयव्यञ्जनां सह स्वर योगः
स्वरवर्णाः →

व्यञ्जनवर्णाः ↓

ஜ் ஜா ஜி ஜீ ஜு ஜூ ஜெ ஜே ஜை ஜொ ஜோ ஜௌ
ஶ் ஶா ஶி ஶீ ஶு ஶூ ஶெ ஶே ஶை ஶொ ஶோ ஶௌ
ஷ் ஷா ஷி ஷீ ஷு ஷூ ஷெ ஷே ஷை ஷொ ஷோ ஷௌ
ஸ் ஸா ஸி ஸீ ஸு ஸூ ஸெ ஸே ஸை ஸொ ஸோ ஸௌ
ஹ் ஹா ஹி ஹீ ஹு ஹூ ஹெ ஹே ஹை ஹொ ஹோ ஹௌ

संयुक्ताक्षराणि

संयोगरीतिः संयुक्ताक्षरम् देवनागरी ISO 15919
க் + ஷ க்ஷ क्ष kṣa
ஶ்​ + ரீ ஸ்ரீ श्री Śrī

बाह्य गवाक्ष

Fonts and Encodings

वार्ता

  • Agathiyar, तमिऴ्-वार्ता
  • Kalaivani, मलयेशिया-तमिऴ्-वार्ता

अन्‍य

"https://sa.wikipedia.org/w/index.php?title=तमिळभाषा&oldid=390906" इत्यस्माद् प्रतिप्राप्तम्