"ग्रेट् ब्रिटन्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Shubha इत्यनेन शीर्षकं परिवर्त्य ब्रिटेन पृष्ठं ग्रेट् ब्रिटन् प्रति स्थानान्तरितम्: प्रसिद्...
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{Infobox islands
'''ब्रिटेन''' यूरोप महाद्वीपे पश्‍चिमेक्षेत्रे एक: देश: अस्‍ति. जनसंख्‍या - ७० मिलियन. राजधानी - [[लन्दन]]
||local name =
{{collapsible list
|titlestyle = background:transparent; font-size:9pt;
|liststyle = text-align:center;
|title = {{resize|9pt|Native names}}
|1={{native name|sco|Great Breetain}}
|2={{native name|cy|Prydain Fawr}}
|3={{native name|kw|Breten Veur}}
|4={{native name|gd|Breatainn Mhòr}}
}}
|image name = Satellite image of Great Britain and Northern Ireland in April 2002.jpg
|image caption = Satellite image of Great Britain in April 2002
|image size =255px
|locator map = Great Britain (orthographic projection).svg
|locator map size =220px
|location = North-western [[Europe]]
|coordinates = {{Coord|53|50|N|2|25|W|display=inline}}
|archipelago = [[British Isles]]
|area km2 = 209331
|area footnotes = <ref>[http://islands.unep.ch/ICJ.htm#943 ISLAND DIRECTORY], United Nations Environment Programme. Retrieved 9 August 2015.</ref>
|rank = 9th
|highest mount = [[Ben&nbsp;Nevis]]
|elevation m = 1344
|Country heading = Sovereign state
|country = [[United Kingdom]]
|country admin divisions title = [[Countries of the United Kingdom|Countries]]
|country admin divisions = {{nowrap|[[England]], [[Scotland]], [[Wales]]}}
|country largest city type = city
|country largest city = [[London]]
|country largest city population = 8,615,246
|population = 60,800,000<ref>''[http://www.ons.gov.uk/ons/rel/census/2011-census/population-and-household-estimates-for-the-united-kingdom/stb-2011-census--population-estimates-for-the-united-kingdom.html 2011 Census: Population Estimates for the United Kingdom]''. In the [[United Kingdom Census 2011|2011 census]], the population of England, Wales and Scotland was estimated to be approximately 61,370,000; comprising 60,800,000 on Great Britain, and 570,000 on other islands. Retrieved 23 January 2014</ref>
|population as of = [[United Kingdom Census 2011|2011 census]]
|population rank = 3rd
|density km2 =302
|waterbody = [[Atlantic&nbsp;Ocean]]
|ethnic groups =
{{unbulleted list
| 86.8%&nbsp;White
| 7.1%&nbsp;[[British Asian|Asian]]
| 3.1%&nbsp;[[Black British|Black]]
| 2.0%&nbsp;[[Mixed (United Kingdom ethnicity category)|Mixed]]
| 0.3%&nbsp;[[British Arabs|Arab]]
| 0.6%&nbsp;Other<ref>{{cite web|url=http://www.nomisweb.co.uk/census/2011/LC2101EW/view/2092957703?rows=c_ethpuk11&cols=c_age |title=Ethnic Group by Age in England and Wales |publisher=www.nomisweb.co.uk |accessdate=2 February 2014}}</ref><ref>{{cite web|url=http://www.scotlandscensus.gov.uk/documents/censusresults/release2a/rel2asbtable2.pdf |title=Ethnic groups, Scotland, 2001 and 2011 |publisher=www.scotlandscensus.gov.uk |accessdate=2 February 2014}}</ref>
}}
|timezone1 = [[Greenwich Mean Time|GMT]]
|utc_offset1 = ±0{{!}}UTC
|timezone1_DST = [[British Summer Time|BST]]
|utc_offset1_DST = +1
| additional info =
{{Infobox|child=yes
| label1 = Languages | data1 = [[English language|English]], [[Scots language|Scots]], [[Welsh language|Welsh]], [[Cornish language|Cornish]], [[Scottish Gaelic]]
}}
}}

ग्रेट् ब्रिटन्, ब्रिटन्-इत्यनेन नाम्ना {{IPAc-en|audio=en-uk-Britain.ogg|ˈ|b|ɹ|ɪ|.|t|ə|n}} अपि प्रसिद्धः कश्चन द्वीपः । अयं युरोप्-खण्डस्य वायव्यभागे विद्यते । २,०९,३३१ चतरस्रकिलोमीटर्मितेन विस्तारेण <ref>[http://www.ons.gov.uk/ons/guide-method/geography/beginner-s-guide/administrative/the-countries-of-the-uk/index.html ONS, "The countries of the UK]</ref>}}युक्तः अयं द्वीपः युरोपस्थेषु बृहत्तमः द्वीपः विश्वे नवमः बृहत्तमः द्वीपः । <ref>{{cite web |url=http://islands.unep.ch/Tiarea.htm |title=Islands by land area, United Nations Environment Programme |publisher=Islands.unep.ch |accessdate=24 February 2012}}</ref> २०११ तमे वर्षे अस्मिन् द्वीपे ६१ मिलियन्-मिता जनसंख्या आसीत् । भूमौ अत्यधिकजनसंख्यायुक्तेषु द्वीपेषु तृतीयस्थाने विद्यते । <ref name=ons>{{cite web|url=http://www.statistics.gov.uk/pdfdir/pop0610.pdf |title=Population Estimates |date=24 June 2010 |work=National Statistics Online |publisher=Office for National Statistics |accessdate=24 September 2010 |location=Newport, Wales |deadurl=yes |archiveurl=https://web.archive.org/20101114024259/http://www.statistics.gov.uk/pdfdir/pop0610.pdf |archivedate=14 November 2010 }}</ref> [[ऐर्लेण्ड् गणराज्यम्|ऐर्लेण्ड्-द्वीपः]] अस्य पश्चिमदिशि विद्यते । एतं द्वीपं परितः सहस्राधिकाः लघुद्वीपाः विद्यन्ते येषु इङ्ग्लेण्ड्, स्काट्लेण्ड्, वेल्स्द्वीपाः अन्यतमाः ।

ग्रेट् ब्रिटन्-संयुक्तराज्यस्य उत्तर-ऐर्लेण्डस्य च भागरूपः विद्यते अयं द्वीपप्रदेशः । इङ्ग्लेण्ड्, स्काट्लेण्ड्, वेल्स्द्वीपानां राजधान्यः लण्डन्, एडिन्बर्ग्, कार्डिफ्-नगराणि च अस्मिन् द्वीपे अन्तर्भवन्ति ।

१७०७ तमस्य वर्षस्य मेमासस्य १ दिनाङ्के क्वीन् अन्-वर्यस्य नेतृत्वे आक्ट् आफ् यूनियन् १७०७ नियमानुगुणम् इङ्ग्लेण्ड्-स्काट्लेण्ड्देशाभ्यां युतं ग्रेट् ब्रिटन्-संयुक्तराष्ट्रस्य निर्माणं जातम् ।१८०१ तमे वर्षे अयं ऐर्लेण्ड्-देशेन सह विलीनं जातम् । ऐरिष्-स्वातन्त्र्यानन्तरम् ऐर्लेण्ड्-देशस्य महान् भागः संयुक्तराष्ट्रेण वशीकृतम् । अधुना ’युनैटेड् किङ्ग्डम् आफ् ग्रेट्ब्रिटन् उत्तर-ऐर्लेण्ड्’ इति च नामाङ्कनं कृतम् ।

==टिप्पणी==
{{reflist}}


*[[ब्रिटेनस्य शासकाः]]
*[[ब्रिटेनस्य शासकाः]]

०५:५६, २५ जून् २०१६ इत्यस्य संस्करणं

ग्रेट् ब्रिटन्
Satellite image of Great Britain in April 2002
Geography
Location North-western Europe
Coordinates ५३°५०′ उत्तरदिक् २°२५′ पश्चिमदिक् / 53.833°उत्तरदिक् 2.417°पश्चिमदिक् / ५३.८३३; -२.४१७
Archipelago British Isles
Adjacent bodies of water Atlantic Ocean
Area २,०९,३३१ km2 (८०,८२३ sq mi)[१]
Area rank 9th
Highest elevation १,३४४ m (४,४०९ ft)
Highest point Ben Nevis
Administration
Countries England, Scotland, Wales
Largest city London (pop. 8,615,246)
Demographics
Population 60,800,000[२] (as of 2011 census)
Population rank 3rd
Density फलकम्:Infobox islands/density
Ethnic groups
Additional information
Time zone
 • Summer (DST)
Languages English, Scots, Welsh, Cornish, Scottish Gaelic

ग्रेट् ब्रिटन्, ब्रिटन्-इत्यनेन नाम्ना Listeni/ˈbrɪ.tən/ अपि प्रसिद्धः कश्चन द्वीपः । अयं युरोप्-खण्डस्य वायव्यभागे विद्यते । २,०९,३३१ चतरस्रकिलोमीटर्मितेन विस्तारेण [५]}}युक्तः अयं द्वीपः युरोपस्थेषु बृहत्तमः द्वीपः विश्वे नवमः बृहत्तमः द्वीपः । [६] २०११ तमे वर्षे अस्मिन् द्वीपे ६१ मिलियन्-मिता जनसंख्या आसीत् । भूमौ अत्यधिकजनसंख्यायुक्तेषु द्वीपेषु तृतीयस्थाने विद्यते । [७] ऐर्लेण्ड्-द्वीपः अस्य पश्चिमदिशि विद्यते । एतं द्वीपं परितः सहस्राधिकाः लघुद्वीपाः विद्यन्ते येषु इङ्ग्लेण्ड्, स्काट्लेण्ड्, वेल्स्द्वीपाः अन्यतमाः ।

ग्रेट् ब्रिटन्-संयुक्तराज्यस्य उत्तर-ऐर्लेण्डस्य च भागरूपः विद्यते अयं द्वीपप्रदेशः । इङ्ग्लेण्ड्, स्काट्लेण्ड्, वेल्स्द्वीपानां राजधान्यः लण्डन्, एडिन्बर्ग्, कार्डिफ्-नगराणि च अस्मिन् द्वीपे अन्तर्भवन्ति ।

१७०७ तमस्य वर्षस्य मेमासस्य १ दिनाङ्के क्वीन् अन्-वर्यस्य नेतृत्वे आक्ट् आफ् यूनियन् १७०७ नियमानुगुणम् इङ्ग्लेण्ड्-स्काट्लेण्ड्देशाभ्यां युतं ग्रेट् ब्रिटन्-संयुक्तराष्ट्रस्य निर्माणं जातम् ।१८०१ तमे वर्षे अयं ऐर्लेण्ड्-देशेन सह विलीनं जातम् । ऐरिष्-स्वातन्त्र्यानन्तरम् ऐर्लेण्ड्-देशस्य महान् भागः संयुक्तराष्ट्रेण वशीकृतम् । अधुना ’युनैटेड् किङ्ग्डम् आफ् ग्रेट्ब्रिटन् उत्तर-ऐर्लेण्ड्’ इति च नामाङ्कनं कृतम् ।

टिप्पणी

  1. ISLAND DIRECTORY, United Nations Environment Programme. Retrieved 9 August 2015.
  2. 2011 Census: Population Estimates for the United Kingdom. In the 2011 census, the population of England, Wales and Scotland was estimated to be approximately 61,370,000; comprising 60,800,000 on Great Britain, and 570,000 on other islands. Retrieved 23 January 2014
  3. "Ethnic Group by Age in England and Wales". www.nomisweb.co.uk. आह्रियत 2 February 2014. 
  4. "Ethnic groups, Scotland, 2001 and 2011". www.scotlandscensus.gov.uk. आह्रियत 2 February 2014. 
  5. ONS, "The countries of the UK
  6. "Islands by land area, United Nations Environment Programme". Islands.unep.ch. आह्रियत 24 February 2012. 
  7. "Population Estimates". National Statistics Online. Newport, Wales: Office for National Statistics. 24 June 2010. Archived from the original on 14 November 2010. आह्रियत 24 September 2010. 
"https://sa.wikipedia.org/w/index.php?title=ग्रेट्_ब्रिटन्&oldid=391504" इत्यस्माद् प्रतिप्राप्तम्