"ग्रेट् ब्रिटन्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{Infobox islands
<!---{{Infobox islands
||local name =
||local name =
{{collapsible list
{{collapsible list
पङ्क्तिः ५३: पङ्क्तिः ५३:
}}
}}
}}
}}
--->

ग्रेट् ब्रिटन्, ब्रिटन्-इत्यनेन नाम्ना {{IPAc-en|audio=en-uk-Britain.ogg|ˈ|b|ɹ|ɪ|.|t|ə|n}} अपि प्रसिद्धः कश्चन द्वीपः । अयं युरोप्-खण्डस्य वायव्यभागे विद्यते । २,०९,३३१ चतरस्रकिलोमीटर्मितेन विस्तारेण <ref>[http://www.ons.gov.uk/ons/guide-method/geography/beginner-s-guide/administrative/the-countries-of-the-uk/index.html ONS, "The countries of the UK]</ref>}}युक्तः अयं द्वीपः युरोपस्थेषु बृहत्तमः द्वीपः विश्वे नवमः बृहत्तमः द्वीपः । <ref>{{cite web |url=http://islands.unep.ch/Tiarea.htm |title=Islands by land area, United Nations Environment Programme |publisher=Islands.unep.ch |accessdate=24 February 2012}}</ref> २०११ तमे वर्षे अस्मिन् द्वीपे ६१ मिलियन्-मिता जनसंख्या आसीत् । भूमौ अत्यधिकजनसंख्यायुक्तेषु द्वीपेषु तृतीयस्थाने विद्यते । <ref name=ons>{{cite web|url=http://www.statistics.gov.uk/pdfdir/pop0610.pdf |title=Population Estimates |date=24 June 2010 |work=National Statistics Online |publisher=Office for National Statistics |accessdate=24 September 2010 |location=Newport, Wales |deadurl=yes |archiveurl=https://web.archive.org/20101114024259/http://www.statistics.gov.uk/pdfdir/pop0610.pdf |archivedate=14 November 2010 }}</ref> [[ऐर्लेण्ड् गणराज्यम्|ऐर्लेण्ड्-द्वीपः]] अस्य पश्चिमदिशि विद्यते । एतं द्वीपं परितः सहस्राधिकाः लघुद्वीपाः विद्यन्ते येषु इङ्ग्लेण्ड्, स्काट्लेण्ड्, वेल्स्द्वीपाः अन्यतमाः ।
ग्रेट् ब्रिटन्, ब्रिटन्-इत्यनेन नाम्ना {{IPAc-en|audio=en-uk-Britain.ogg|ˈ|b|ɹ|ɪ|.|t|ə|n}} अपि प्रसिद्धः कश्चन द्वीपः । अयं युरोप्-खण्डस्य वायव्यभागे विद्यते । २,०९,३३१ चतरस्रकिलोमीटर्मितेन विस्तारेण <ref>[http://www.ons.gov.uk/ons/guide-method/geography/beginner-s-guide/administrative/the-countries-of-the-uk/index.html ONS, "The countries of the UK]</ref>}}युक्तः अयं द्वीपः युरोपस्थेषु बृहत्तमः द्वीपः विश्वे नवमः बृहत्तमः द्वीपः । <ref>{{cite web |url=http://islands.unep.ch/Tiarea.htm |title=Islands by land area, United Nations Environment Programme |publisher=Islands.unep.ch |accessdate=24 February 2012}}</ref> २०११ तमे वर्षे अस्मिन् द्वीपे ६१ मिलियन्-मिता जनसंख्या आसीत् । भूमौ अत्यधिकजनसंख्यायुक्तेषु द्वीपेषु तृतीयस्थाने विद्यते । <ref name=ons>{{cite web|url=http://www.statistics.gov.uk/pdfdir/pop0610.pdf |title=Population Estimates |date=24 June 2010 |work=National Statistics Online |publisher=Office for National Statistics |accessdate=24 September 2010 |location=Newport, Wales |deadurl=yes |archiveurl=https://web.archive.org/20101114024259/http://www.statistics.gov.uk/pdfdir/pop0610.pdf |archivedate=14 November 2010 }}</ref> [[ऐर्लेण्ड् गणराज्यम्|ऐर्लेण्ड्-द्वीपः]] अस्य पश्चिमदिशि विद्यते । एतं द्वीपं परितः सहस्राधिकाः लघुद्वीपाः विद्यन्ते येषु इङ्ग्लेण्ड्, स्काट्लेण्ड्, वेल्स्द्वीपाः अन्यतमाः ।



०६:०२, २५ जून् २०१६ इत्यस्य संस्करणं

ग्रेट् ब्रिटन्, ब्रिटन्-इत्यनेन नाम्ना Listeni/ˈbrɪ.tən/ अपि प्रसिद्धः कश्चन द्वीपः । अयं युरोप्-खण्डस्य वायव्यभागे विद्यते । २,०९,३३१ चतरस्रकिलोमीटर्मितेन विस्तारेण [१]}}युक्तः अयं द्वीपः युरोपस्थेषु बृहत्तमः द्वीपः विश्वे नवमः बृहत्तमः द्वीपः । [२] २०११ तमे वर्षे अस्मिन् द्वीपे ६१ मिलियन्-मिता जनसंख्या आसीत् । भूमौ अत्यधिकजनसंख्यायुक्तेषु द्वीपेषु तृतीयस्थाने विद्यते । [३] ऐर्लेण्ड्-द्वीपः अस्य पश्चिमदिशि विद्यते । एतं द्वीपं परितः सहस्राधिकाः लघुद्वीपाः विद्यन्ते येषु इङ्ग्लेण्ड्, स्काट्लेण्ड्, वेल्स्द्वीपाः अन्यतमाः ।

ग्रेट् ब्रिटन्-संयुक्तराज्यस्य उत्तर-ऐर्लेण्डस्य च भागरूपः विद्यते अयं द्वीपप्रदेशः । इङ्ग्लेण्ड्, स्काट्लेण्ड्, वेल्स्द्वीपानां राजधान्यः लण्डन्, एडिन्बर्ग्, कार्डिफ्-नगराणि च अस्मिन् द्वीपे अन्तर्भवन्ति ।

१७०७ तमस्य वर्षस्य मेमासस्य १ दिनाङ्के क्वीन् अन्-वर्यस्य नेतृत्वे आक्ट् आफ् यूनियन् १७०७ नियमानुगुणम् इङ्ग्लेण्ड्-स्काट्लेण्ड्देशाभ्यां युतं ग्रेट् ब्रिटन्-संयुक्तराष्ट्रस्य निर्माणं जातम् ।१८०१ तमे वर्षे अयं ऐर्लेण्ड्-देशेन सह विलीनं जातम् । ऐरिष्-स्वातन्त्र्यानन्तरम् ऐर्लेण्ड्-देशस्य महान् भागः संयुक्तराष्ट्रेण वशीकृतम् । अधुना ’युनैटेड् किङ्ग्डम् आफ् ग्रेट्ब्रिटन् उत्तर-ऐर्लेण्ड्’ इति च नामाङ्कनं कृतम् ।

टिप्पणी

  1. ONS, "The countries of the UK
  2. "Islands by land area, United Nations Environment Programme". Islands.unep.ch. आह्रियत 24 February 2012. 
  3. "Population Estimates". National Statistics Online. Newport, Wales: Office for National Statistics. 24 June 2010. Archived from the original on 14 November 2010. आह्रियत 24 September 2010. 
"https://sa.wikipedia.org/w/index.php?title=ग्रेट्_ब्रिटन्&oldid=391508" इत्यस्माद् प्रतिप्राप्तम्