"काशिका" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
→‎top: संसारमञ्जूषा योजनीया using AWB
No edit summary
पङ्क्तिः ८: पङ्क्तिः ८:
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:संसारमञ्जूषा योजनीया]]
[[वर्गः:संसारमञ्जूषा योजनीया]]

{{ Infobox settlement
| name = काशिका
| image_skyline =Kaashika.jpg
| image_caption =काशिका
}}

१४:५५, ३ जुलै २०१६ इत्यस्य संस्करणं


पाणिनेः अष्टाध्यायी ग्रन्थस्य कृते ३० अधिकवृत्तयः सन्ति । परन्तु तेषु ग्रन्थेषु अतीवप्रसिद्धः काशिका । काशीनगरे लिखितः ग्रन्थः इति कारणात् अस्य काशिका इति नाम आगतम् । अस्मिन् ग्रन्थे ८ अध्यायाः सन्ति । तत्र प्रथम ५ अध्यायान् जयादित्यः लिखितवान् । अन्तिमाऽध्यायत्रयं वामनः लिखितवान् । वामनेन लिखितः भागः अतीव प्रौढतरः वर्तते । पुनरेतस्य उपरि न्यासमञ्जरीव्याख्या, पदमञ्जरीव्याख्या इति व्याख्यानद्वयं वर्तेते ।

काशिका
काशिका
काशिका
"https://sa.wikipedia.org/w/index.php?title=काशिका&oldid=393193" इत्यस्माद् प्रतिप्राप्तम्