"काशिराजः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
→‎top: सारमञ्जूषा योजनीया using AWB
No edit summary
पङ्क्तिः १२: पङ्क्तिः १२:
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]

{{ Infobox settlement
| name = काशिराजः
| image_skyline =Kashi.jpg
| image_caption = काशिराजः
}}

१५:०२, ३ जुलै २०१६ इत्यस्य संस्करणं


काशिराज:

वाराणसीदेशस्य राजा। एतस्य कन्यात्रयम् आसीत्- अम्बा अम्बिका अम्बालिका च। तिसॄणां स्वयंवरं तेन एकत्र एव आयोजितम्।तत्र भीष्म: अनुजस्य विचित्रवीर्यस्य कृते तासां तिसॄणामपि अपहरणम् अकरोत्।युद्धे अयं पाण्डवपक्षे आसीत्।

काशिराजः
काशिराजः
काशिराजः
"https://sa.wikipedia.org/w/index.php?title=काशिराजः&oldid=393196" इत्यस्माद् प्रतिप्राप्तम्