"१९०३" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
चित्रसारमञ्जूषे नावश्यके using AWB
पङ्क्तिः १: पङ्क्तिः १:

{{ Infobox settlement
{{ Infobox settlement
| name = १९०३
| name = १९०३
पङ्क्तिः ४९: पङ्क्तिः ४८:
[[वर्गः:१९०३|१९०३]]
[[वर्गः:१९०३|१९०३]]
[[वर्गः:वर्षः|१९०३]]
[[वर्गः:वर्षः|१९०३]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:चित्रसारमञ्जूषे नावश्यके]]


[[nv:1901 – 1950]]
[[nv:1901 – 1950]]

०७:२८, १३ आगस्ट् २०१६ इत्यस्य संस्करणं

१९०३
1903 image
१०९३

१९०३ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् । i

घटनाः

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अज्ञाततिथीनां घटनाः

अस्मिन् वर्षे क्रिस्टियान् ऐक्मन् तथा फ्रेडरिक् हाप्किन्स् नामकौ "विटमिन्" इत्याख्यान् संशोधितवन्तौ ।
अस्मिन् वर्षे जर्मनीदेशीयः जीवविज्ञानी एडोर्ड् बुखनर् नामकः "आम्लत्वप्राप्तेः" (फर्मण्टेषन्) कारणीभूतान् "किण्वान्" (एन्जैम् जैमेस्) संशोधितवान् ।
अस्मिन् वर्षे अमेरिकादेशियः कोशविज्ञानी वाल्टर् एस् सट्टन् नामकः "टोवेरि" संख्याक्षीणविभजने वर्णतन्तूनां व्यवहारः ग्रिगोर् जान् मेण्डेल् इत्यस्य नियमान् कथं समर्थयन्ति इति, तथा च "जीन्" नामकाः वर्णतन्तौ एव भवन्ति इति विवृणोत् ।
अस्मिन् वर्षे नेदर्लाण्ड्-देशीयः विल्लेम् ऐन्थोवेन् नामकः "एलक्ट्रोकार्डियोग्र्याफ्" इत्येतत् (इ सि जि) संशोधितवान् ।
अस्मिन् वर्षे इङ्ग्लेण्ड्-देशे "वन्यजीवि"संस्था प्रथमवारम् आरब्धा ।
अस्मिन् वर्षे भारतदेशस्य बिहारराज्ये प्रथमा "कृषिसंशोधनसंस्था" आरब्धा ।
अस्मिन् वर्षे कन्नडभाषायाः प्रसिद्धः लेखकः आलूरु वेङकटरावः बि. ए. परीक्षाम् उत्तीर्णवान् ।

जन्मानि

अस्मिन् वर्षे भारतस्य स्वातन्त्र्ययोद्धा, तमिळुनाडुराज्यस्य भूतपूर्वमुख्यमन्त्री, भारतरत्नविभूषितः कुमारस्वामी कामराज् जन्म प्राप्नोत् ।

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

निधनानि

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

बाह्य-सूत्राणि

Calendopedia

"https://sa.wikipedia.org/w/index.php?title=१९०३&oldid=397128" इत्यस्माद् प्रतिप्राप्तम्