"ओष्ठः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{Infobox anatomy
| Name = ओष्ठः
| Latin = labia oris
| GraySubject =
| GrayPage =
| Image = Mouth.jpg
| Caption = मानबस्य औष्ठौ
| Precursor =
| System =
| Artery = [[Inferior labial artery|inferior labial]], [[superior labial artery|superior labial]]
| Vein = [[Inferior labial vein|inferior labial]], [[superior labial vein|superior labial]]
| Nerve = [[frontal nerve|frontal]], [[Infraorbital nerve|infraorbital]]
| MeshName =Lip
| MeshNumber =D008046
| DorlandsPre = l_01
| DorlandsSuf = 12473861
}}

अयम् ओष्ठः अपि [[शरीरम्|शरीरस्य]] किञ्चन अङ्गम् अस्ति । सर्वस्य अपि प्राणिनः ओष्ठद्वयम् भवति । अयम् ओष्ठः अपि कतिपय (उ | ऊ! | प् | फ् | ब् | भ् | म् | व् ) अक्षराणाम् उद्भवस्थानम् । अयम् ओष्ठः आङ्ग्लभाषायां Lip इति उच्यते ।
अयम् ओष्ठः अपि [[शरीरम्|शरीरस्य]] किञ्चन अङ्गम् अस्ति । सर्वस्य अपि प्राणिनः ओष्ठद्वयम् भवति । अयम् ओष्ठः अपि कतिपय (उ | ऊ! | प् | फ् | ब् | भ् | म् | व् ) अक्षराणाम् उद्भवस्थानम् । अयम् ओष्ठः आङ्ग्लभाषायां Lip इति उच्यते ।



११:०८, ४ सेप्टेम्बर् २०१६ इत्यस्य संस्करणं

ओष्ठः
मानबस्य औष्ठौ
ल्याटिन् labia oris
धमनिः inferior labial, superior labial
शिरा inferior labial, superior labial
स्नायुः frontal, infraorbital
चिकित्साशास्त्रीय-

शिर्षकम्

Lip

अयम् ओष्ठः अपि शरीरस्य किञ्चन अङ्गम् अस्ति । सर्वस्य अपि प्राणिनः ओष्ठद्वयम् भवति । अयम् ओष्ठः अपि कतिपय (उ | ऊ! | प् | फ् | ब् | भ् | म् | व् ) अक्षराणाम् उद्भवस्थानम् । अयम् ओष्ठः आङ्ग्लभाषायां Lip इति उच्यते ।

बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=ओष्ठः&oldid=399222" इत्यस्माद् प्रतिप्राप्तम्