"कन्दशाकम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
→‎बाह्यसम्पर्कतन्तुः: पाकशास्त्रसम्बद्धाः स्टब्स् using AWB
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{Infobox person
| name = कन्दशाकम्
| image = GreenKohlrabi.jpg
| alt =
| caption = Kohlrabi stem with leaves
| birth_name = भारत्
| birth_date = <!-- {{birth date and age|YYYY|MM|DD}} for living people. For people who have died, use {{Birth date|YYYY|MM|DD}}. -->
| birth_place =
| death_date = <!-- {{Death date and age|YYYY|MM|DD|YYYY|MM|DD}} (death date then birth date) -->
| death_place =
| nationality = भारत्
| other_names =
| occupation = कन्दशाकम्
| years_active =
| known_for =
| notable_works =
}}

{{Infobox Cultivar | name = Kohlrabi
{{Infobox Cultivar | name = Kohlrabi
| image = GreenKohlrabi.jpg
| image = GreenKohlrabi.jpg

०९:५९, ६ सेप्टेम्बर् २०१६ इत्यस्य संस्करणं

कन्दशाकम्
Kohlrabi stem with leaves
जन्म भारत्
देशीयता भारत्
वृत्तिः कन्दशाकम्

फलकम्:Infobox Cultivar

हरितवर्णस्य कन्दशाकम्
रक्तवर्णस्य कन्दशाकम्
कन्दशाकपर्णम्
कन्दशाकसस्यम्

एतत् कन्दशाकम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् कन्दशाकम् आङ्ग्लभाषायां Kohlrabi इति उच्यते । एतत् कन्दशाकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन क्वथितं, व्यञ्जनं, दाधिकम् इत्यादिकं निर्मीयते ।

बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=कन्दशाकम्&oldid=400264" इत्यस्माद् प्रतिप्राप्तम्