"ऋषिः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
परिसन्धिः
पङ्क्तिः १: पङ्क्तिः १:
'''ऋषिः''' अर्थात् ऋषति पश्यति इति। ‘ऋषि' इत्येतस्य पदस्य व्युत्पत्तिलभ्यः अर्थ एव मन्त्रद्रष्टा इत्यस्ति।
'''ऋषिः''' अर्थात् ऋषति पश्यति इति। ‘ऋषि' इत्येतस्य पदस्य व्युत्पत्तिलभ्यः अर्थ एव मन्त्रद्रष्टा इत्यस्ति।
एष 'ऋषि'-शब्द इगुपधात् कित् इत्यनेनौणादिकेन सूत्रेण इनि कृते निष्पद्यते । निरुक्ते च विद्यमानात् ‘तद्येनास्तपस्यमानान् ब्रह्म स्वयम्भ्वभ्यानर्षत्...॥ इत्यादिकाः पङ्क्तयः ऋषेर्मन्त्रद्रष्टृत्वमुपपादयन्ति । अत ऋषयः मन्त्राणां द्रष्टार: सन्ति न च कत्तारः। वैदिकवाङ्गमये सप्तर्षयः प्रसिद्धाः सन्ति।
एष 'ऋषि'-शब्द इगुपधात् कित् इत्यनेनौणादिकेन सूत्रेण इनि कृते निष्पद्यते । [[निरुक्तम्|निरुक्ते]] च विद्यमानात् ‘तद्येनास्तपस्यमानान् ब्रह्म स्वयम्भ्वभ्यानर्षत्...॥ इत्यादिकाः पङ्क्तयः ऋषेर्मन्त्रद्रष्टृत्वमुपपादयन्ति । अत ऋषयः मन्त्राणां द्रष्टार: सन्ति न च कत्तारः। वैदिकवाङ्गमये सप्तर्षयः प्रसिद्धाः सन्ति।


'''[[कश्यपः|कश्यपो]][[अत्रिः|ऽत्रि]][[वसिष्ठः|र्वसिष्ठश्च]] [[विश्वामित्रः|विश्वामित्रो]]<nowiki/>ऽथ [[गौतमः]] । '''
'''कश्यपोऽत्रिर्वसिष्ठश्च विश्वामित्रोऽथ गौतमः ।

जमदग्निर्भरद्वाज इति सप्तर्षयः स्मृताः ॥'''


'''[[जमदग्निः|जमदग्नि]][[भरद्वाजमहर्षिः|र्भरद्वाज]] इति सप्तर्षयः स्मृताः ॥
[[वर्गः:प्राचीनगुरवः]]
[[वर्गः:प्राचीनगुरवः]]
[[वर्गः:पौराणिकधार्मिकव्यक्तयः]]
[[वर्गः:पौराणिकधार्मिकव्यक्तयः]]
[[वर्गः:ऋषयः]]
[[वर्गः:ऋषयः]]'''

०५:२५, १० जनवरी २०१७ इत्यस्य संस्करणं

ऋषिः अर्थात् ऋषति पश्यति इति। ‘ऋषि' इत्येतस्य पदस्य व्युत्पत्तिलभ्यः अर्थ एव मन्त्रद्रष्टा इत्यस्ति। एष 'ऋषि'-शब्द इगुपधात् कित् इत्यनेनौणादिकेन सूत्रेण इनि कृते निष्पद्यते । निरुक्ते च विद्यमानात् ‘तद्येनास्तपस्यमानान् ब्रह्म स्वयम्भ्वभ्यानर्षत्...॥ इत्यादिकाः पङ्क्तयः ऋषेर्मन्त्रद्रष्टृत्वमुपपादयन्ति । अत ऋषयः मन्त्राणां द्रष्टार: सन्ति न च कत्तारः। वैदिकवाङ्गमये सप्तर्षयः प्रसिद्धाः सन्ति।

कश्यपोऽत्रिर्वसिष्ठश्च विश्वामित्रोऽथ गौतमः

जमदग्निर्भरद्वाज इति सप्तर्षयः स्मृताः ॥

"https://sa.wikipedia.org/w/index.php?title=ऋषिः&oldid=405675" इत्यस्माद् प्रतिप्राप्तम्