"ऋषिः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
परिसन्धिः
पङ्क्तिः ७: पङ्क्तिः ७:
[[वर्गः:प्राचीनगुरवः]]
[[वर्गः:प्राचीनगुरवः]]
[[वर्गः:पौराणिकधार्मिकव्यक्तयः]]
[[वर्गः:पौराणिकधार्मिकव्यक्तयः]]
[[वर्गः:ऋषयः]]'''
[[वर्गः:ऋषयः]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:सारमञ्जूषा अपेक्षते]]
[[वर्गः:चित्रं योजनीयम्]]

०५:२६, १० जनवरी २०१७ इत्यस्य संस्करणं

ऋषिः अर्थात् ऋषति पश्यति इति। ‘ऋषि' इत्येतस्य पदस्य व्युत्पत्तिलभ्यः अर्थ एव मन्त्रद्रष्टा इत्यस्ति। एष 'ऋषि'-शब्द इगुपधात् कित् इत्यनेनौणादिकेन सूत्रेण इनि कृते निष्पद्यते । निरुक्ते च विद्यमानात् ‘तद्येनास्तपस्यमानान् ब्रह्म स्वयम्भ्वभ्यानर्षत्...॥ इत्यादिकाः पङ्क्तयः ऋषेर्मन्त्रद्रष्टृत्वमुपपादयन्ति । अत ऋषयः मन्त्राणां द्रष्टार: सन्ति न च कत्तारः। वैदिकवाङ्गमये सप्तर्षयः प्रसिद्धाः सन्ति।

कश्यपोऽत्रिर्वसिष्ठश्च विश्वामित्रोऽथ गौतमः

जमदग्निर्भरद्वाज इति सप्तर्षयः स्मृताः ॥

"https://sa.wikipedia.org/w/index.php?title=ऋषिः&oldid=405676" इत्यस्माद् प्रतिप्राप्तम्