"फुफ्फुसः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
→‎बाह्यसम्पर्कतन्तुः: सर्वे अपूर्णलेखाः using AWB
सम्बद्धाः लेखाः using AWB
पङ्क्तिः १२: पङ्क्तिः १२:
[[वर्गः:प्राणिविज्ञानसम्बद्धाः स्टब्स्]]
[[वर्गः:प्राणिविज्ञानसम्बद्धाः स्टब्स्]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]

== सम्बद्धाः लेखाः ==

* [[अक्षि]]
* [[अङ्गुली]]
* [[अङ्गुष्ठः]]
* [[अनामिका]]

०५:५५, ९ फेब्रवरी २०१७ इत्यस्य संस्करणं

मनुष्यफुफ्फुसौ
श्वासोच्छ्वासावसरे फुफ्फुसयोः सङ्ग्कुचनं विकसनं च

अयं फुफ्फुसः स्यूतसदृशं शरीरस्य किञ्चन अङ्गम् अस्ति । मनुष्यशरीरेषु द्वौ फुफ्फुसौ स्तः । तौ [[वक्षःस्थलम्|वक्षःस्थले स्थितौ । एताभ्याम् एव सरिसृपपक्षिसस्तनाः श्वासोछ्वासं कुर्वन्ति । अनयोः वर्त्योः परिवृत्तिः भवति । फुफ्फुसः शरीरस्य अन्तर्भागे भवति ।

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.wikipedia.org/w/index.php?title=फुफ्फुसः&oldid=408778" इत्यस्माद् प्रतिप्राप्तम्