"पौराणयवनसंस्कृतिः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Replacing ArchaicGr.jpg with File:Map_of_Archaic_Greece_(English).jpg (by CommonsDelinker because: File renamed: File renaming criterion #2: To change from a meaningless
== सम्बद्धाः लेखाः == using AWB
पङ्क्तिः २०: पङ्क्तिः २०:


[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]

== सम्बद्धाः लेखाः ==

* [[भारतम्]]
* [[संस्कृतम्]]
* [[भारतस्य इतिहासः]]
* [[विज्ञानम्]]

०८:३९, १० फेब्रवरी २०१७ इत्यस्य संस्करणं

पौराणयवनसंस्कृतिः
पुष्पधानी

पौराणयवनसंस्कृतिः क्रि पू नवमे शतके आरभत। एषाः संस्कृतिः रोमकविजयात् अनन्तरम् नष्टा। पौराणयवनानाम् नगरराज्यशतानि आसन्। तेषु प्रमुखाः एथेन्स्-पुरी स्पार्टापुरी कोरिन्तपुरी च। परं सर्वनगरेषु जनाः एकया एव भाषया व्यवहरन्ति स्म। कानिचन नगराणि गणसङ्घाः आसन्। अन्ये राज्यकाः आसन्। राजकं वृद्धानां सभया निर्देशितः आसीत्। एथेन्स्-पुरी गणसङ्घः आसीत्। स्पार्टापुरी धनिकानाम् गणसङ्घः आसीत्। मकेडोनिया, एपैतरस् तेसली च राज्याणि आसन्। केचन यवनाः कैप्रस्-द्वीपम् इटलीं वा तर्कीं वा गत्वा तत्र नगराणि अस्थापयन्। तेषु सिरक्यूस् बैजान्टियं (इस्तान्बुल्) नेपल्स् च प्रमुखाः। स्पार्टापुर्याः द्वौ राजकौ आस्ताम्। एतन्स्-पुर्याम् अष्टसेनापतयः आसन्। यवननगरेषु दासजनाः सर्वाणि कार्याणि कुर्वन्ति स्म।

दैनिककर्माणि

एतन्स्-पुर्याः निष्का

कृषकाः क्षेत्रान् कर्षन्ति स्म। सैनिकाः युद्धं कुर्वन्ति स्म। अन्ये जनाः पण्यवीथिकासु राजनीतिं कुर्वन्ति स्म। जनाः नाटकान् अपि अवालोकयन्ति स्म। नाटकाः देवचरिताः आसन्। ललनाः गृहेसु भोजनं पचन्त्य: वयनम् च कुर्वन्ति स्म।

क्रीडाः

बालकाः अनेकाः क्रीडाः क्रीडन्ति स्म।

धर्मः

यवनाः अनेकान् देवान् देवी: च पूजयन्ति स्म। तेषाम् राजा नभदेवः ज्यूस् आसीत्। अस्य पत्नी हेरा विवाहस्य देवी आसीत्। यवनाः 'देवाः ओलिम्पस् पर्वते वसन्ति' इति अमन्यन्त। ते देवेभ्यः अनेकानि मन्दिराणि निर्मितवन्तः।

पार्तेनोन् बुद्धिदेव्याः एतेनायाः मन्दिरम्

सम्बद्धाः लेखाः

"https://sa.wikipedia.org/w/index.php?title=पौराणयवनसंस्कृतिः&oldid=409426" इत्यस्माद् प्रतिप्राप्तम्