"१८४४" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
→‎top: orphan remove unwanted, removed: {{Orphan|date=जनुवरि २०१४}} using AWB
== सम्बद्धाः लेखाः == using AWB
 
पङ्क्तिः २८: पङ्क्तिः २८:
[[वर्गः:वर्षः|१८४४]]
[[वर्गः:वर्षः|१८४४]]
[[वर्गः:चित्रसारमञ्जूषे नावश्यके]]
[[वर्गः:चित्रसारमञ्जूषे नावश्यके]]

== सम्बद्धाः लेखाः ==

* [[भारतीयकालमानः]]
* [[ज्योतिषशास्त्रम्]]
* [[संस्कृतम्]]
* [[भारतम्]]

वर्तमाना आवृत्तिः १४:२४, २१ फेब्रवरी २०१७ इति समये


१८४४ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिकवर्षम् आसीत् ।

अस्मिन् वर्षे हर्मन् कोल्बे नामकः जीवजन्यवस्तूनाम् उपयोगं विना इङ्गालं, गन्धकं, क्लोरिन्, जलं च उपयुज्य असिटिक्-अम्लं निर्मितवान् ।
अस्मिन्नेव वर्षे अमेरिकादेशस्य हार्ट्फर्ड्-प्रदेशीयः डा जान् एं रिग्स् "नैट्रस् आक्सैड्" (लाफिङ्ग् ग्यास्) इत्येतत् निश्चेतनौषधत्वेन उपयुज्य प्रथमवारं दन्तचिकित्साम् अकरोत् ।

घटनाः[सम्पादयतु]

जनवरी-मार्च[सम्पादयतु]

अप्रैल-जून[सम्पादयतु]

जुलाई-सितंबर[सम्पादयतु]

अक्तूबर-दिसंबर[सम्पादयतु]

अज्ञात-तिथीनां घटनाः[सम्पादयतु]

जन्मानि[सम्पादयतु]

जनवरी-मार्च[सम्पादयतु]

अप्रैल-जून[सम्पादयतु]

जुलाई-सितंबर[सम्पादयतु]

अक्तूबर-दिसंबर[सम्पादयतु]

निधनानि[सम्पादयतु]

जनवरी-मार्च[सम्पादयतु]

अप्रैल-जून[सम्पादयतु]

जुलाई-सितंबर[सम्पादयतु]

अक्तूबर-दिसंबर[सम्पादयतु]

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१८४४&oldid=411484" इत्यस्माद् प्रतिप्राप्तम्