"मुख्यपृष्ठम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
{{अन्तर्विकि-परिसन्धयः}}
{{अन्तर्विकि-परिसन्धयः}}
पङ्क्तिः ४४: पङ्क्तिः ४४:
<!----- अन्तर्विकि कड़ियाँ ----->
<!----- अन्तर्विकि कड़ियाँ ----->
{{विकिभ्रातृपरियोजना}}
{{विकिभ्रातृपरियोजना}}
{{अन्तर्विकि-परिसन्धयः}}
__NOTOC__ __NOEDITSECTION__
__NOTOC__ __NOEDITSECTION__

०५:०४, १३ मार्च् २०१७ इत्यस्य संस्करणं

फलकम्:मुखपृष्ठ स्वागतम 2
নির্বাচিত নিবন্ধ
शास्त्रीयलेखाः
ईशोपनिषदः शान्तिमन्त्रः

ईशावास्योपनिषत् शुक्लयजुर्वेदीया उपनिषत्। उपनिषत्सरणौ ईशोपनिषत् प्रथमा वर्तते। शुक्लयजुर्वेदस्य संहितोपनिषदियम्। अष्टादशमन्त्रात्मिका विद्यते। इयम् उपनिषत् ज्ञानभक्तिकर्ममार्गाणां समन्वयम् उपदिशति। अत्रत्यः तत्त्वोपदेशः सर्वाङ्गपरिपूर्णः विद्यते। पूर्णमदः पूर्णमिदमिति शान्तिपाठः आरभ्यते। अनन्तगुण-अनन्तशक्ति-अनन्तज्ञानेन युक्तः परमात्मा सर्वसम्पूर्णः। इदं व्यक्तविश्वमपि नियमबद्धमित्यतः वस्तुतः सम्पूर्णमस्ति। (अधिकवाचनाय)



ভালো নিবন্ধ
वार्ताः
অন্যান্য ভাষায় উইকিপিডিয়া
सुभाषितानि
सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखम्।

सुखार्थी वा त्यजेद् विद्यां विद्यार्थी वा त्यजेत् सुखम् ॥

उद्योगपर्व - ४०/६

बहु जनाः सुखेन जीवितुम् इच्छन्ति। परिश्रमं कर्तुं न इच्छन्ति। एतादृशाः विद्यां सम्पादयितुं न अर्हन्ति। सुखार्थी विद्यां प्राप्तुं न अर्हति। यतः विद्यायाः सम्पादनं परिश्रमं, निरन्तरं प्रयत्नञ्च अपेक्षते। विद्यां प्राप्तुं यः इच्छति सः सुखं त्यजेदेव।


আপনি জানেন কি?
आधुनिकाः लेखाः
सोमनाथस्य मन्दिरम् वेरावळ
सोमनाथस्य मन्दिरम् वेरावळ

सोमनाथमन्दिरं गुजरातराज्यस्य पश्चिमभागे अर्थात् सौराष्ट्रे प्रभासपाटणपत्तने समुद्रतटे स्थितं भव्यमन्दिरं वर्तते। समुद्रस्य तरङ्गाः सोमनाथस्य पादक्षालनेच्छया पौनःपुन्येन आगच्छन्तः तस्य पादपद्मे लीनाः भवन्ति। सोमनाथः द्वादशज्योतिर्लिङ्गेषु प्रप्रथममं महत्तमञ्च ज्योतिर्लिङ्गं वर्तते। सोमेश्वरः इत्यप्यस्य नामान्तरम्। चन्द्रः (सोमः) अस्य लिङ्गस्य स्थापनां कृतवान्। अत्रैव कपिलानदी-सरस्वतीनदी-हिरण्यानदीनां सङ्गमः भवति। अत एतद् क्षेत्रं त्रिवेणीक्षेत्रमिति नाम्नापि प्रसिद्धम्। पुराणेषूल्लेखोस्ति यत् त्रेतायुगे वैवस्वतमन्वन्तरे शुक्लपक्षस्य तृतीयायां अस्य मन्दिरस्य स्थापना बभूव। अत्रैव चन्द्रः तपः कृतवानासीत्। एतल्लिङ्गं चन्द्र एव अस्थापयत्। (अधिकवाचनाय »)




নির্বাচিত ছবি
ज्ञायते किं भवता?
कति ऋणानि सन्ति ? तानि कानि ?
त्रीणि ऋणानि सन्ति ।
  1. देवऋणम्
  2. ऋषि-ऋणम्
  3. पितृ-ऋणम्



অবদানকারীর জন্য পাঠ্য
अद्यतनं चित्रम्
फलकम्:POTD/२०२४-०४-२५

सहपरियोजनाः

"https://sa.wikipedia.org/w/index.php?title=मुख्यपृष्ठम्&oldid=421940" इत्यस्माद् प्रतिप्राप्तम्