"कलियुगम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
→‎बाह्यसम्पर्कतन्तु: संचित्रसारमञ्जूषे योजनीये using AWB
Removing Kali-yuga.jpg, it has been deleted from Commons by Moheen Reeyad because: Copyright violation, see c:Commons:Licensing.
 
पङ्क्तिः १: पङ्क्तिः १:

{{ infobox settlement
{{ infobox settlement
| name=कलियुगम्
| name=कलियुगम्
| image_skyline=Kali-yuga.jpg
| image_skyline=
| image_caption= कलियुगम्
| image_caption= कलियुगम्
}}
}}

वर्तमाना आवृत्तिः १७:२१, २५ एप्रिल् २०१७ इति समये

कलियुगम्

कलियुगं पारम्परिकभारतस्य चतुर्थं युगम् अस्ति । आर्यभाटानुसारं महाभारतयुद्धं क्रि.पू.३१३७तमे वर्षे अभवत् । कलियुगस्य आरम्भः कृष्णरचितस्य अस्य युद्धस्य समाप्तेः ३५वर्षाणाम् अनन्तरम् अभवत् । Encyclopedia of Hinduism अस्यानुबन्धानुगुणं भगवान् श्रीकृष्णः अस्याः पृथिवीतः प्रस्थानात् अनन्तरं क्रि.पू.३१०२वर्षतः एव कलियुगस्यारम्भः सम्भूतः ।

पौराणिपृष्ठभूमिः[सम्पादयतु]

धार्मराजः युधिष्ठिरः, भीमसेनः, अर्जुनः, नकुलः, सहदेवः च पञ्च पाण्डवाः माहापराक्रमिणे परीक्षिताय राज्यं समर्प्य महाप्रायाणस्य आरम्बम् अकुर्वन् । अपि च तं पुण्यलोकं प्राप्नुवन् । राजा परीक्षितः धर्मानुसारं ब्राह्मणानम् आज्ञानुसारं राज्यं प्रशासितुम् आरब्धवान् । उत्तरनरेशस्य पुत्रीम् इरावतीं परिणीतवान् । अस्य सुखदाम्पत्यस्य फलरूपेण चत्वारः पुत्राः समभवन् । आचार्यं कृपं गुरुं कृत्वा जाह्नव्याः तटे त्रयः अश्वमेधयागान् अकुर्वन् । यज्ञव्याजेन यथेष्टं धनराशिं ब्राह्मणेषु वितीर्णवन्तः । पुनः दिग्विजयार्थं प्रातिष्ठन्त ।

बाह्यसम्पर्कतन्तु[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कलियुगम्&oldid=422831" इत्यस्माद् प्रतिप्राप्तम्