"सामवेदः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
→‎सामवेदस्य शाखाः: सामवेदस्य पदकाराः
प्रशंसा
पङ्क्तिः १: पङ्क्तिः १:
{{हिन्दूधर्मः}}
{{हिन्दूधर्मः}}
'''सामवेद''' इत्यत्र गीतिरूपा मन्त्राः विद्यन्ते। अतः सः उपासनाकाण्डपरो वेदः गीयते ।
'''सामवेद''' इत्यत्र गीतिरूपा मन्त्राः विद्यन्ते। अतः सः उपासनाकाण्डपरो वेदः गीयते।
यज्ञे चत्वारो ऋत्विजो भवन्ति -१ होता, २ अध्वर्युः ३ उद्गाता, ४ ब्रह्मा, होता-आह्वानकर्त्ता, स हि यज्ञावसरे प्रकान्तदेवतानां प्रशंसाय रचितान् मन्त्रान् उच्चरयन् देवताः आह्वयति, तत्कार्याय सङ्कलिता मन्त्राः स्तुतिरूपतया ऋचः समाख्याताः, तेषां संग्रह एव ऋग्वेदः । अध्वर्युर्विधिवद्यज्ञं सम्पादयति, तत्रावश्यकमन्त्रा यजूंषि, तत्संग्रहो यजुर्वेदः उद्गाता –उच्चस्वरेण गानकर्त्ता, स हि स्वरबद्धान् मन्त्रान् उच्चैर्गायति, तदपेक्षितमन्त्रसंग्रहः सामवेदः । ब्रह्मा –यज्ञनिरीक्षकः कृताकृत्वेक्षणकर्मा, स हि सर्वविधमन्त्रज्ञः तदपेक्षितो मन्त्रराशिरथर्ववेद इति कथ्यते ।
यज्ञे चत्वारो ऋत्विजो भवन्ति -१ होता, २ अध्वर्युः ३ उद्गाता, ४ ब्रह्मा, होता-आह्वानकर्त्ता, स हि यज्ञावसरे प्रकान्तदेवतानां प्रशंसाय रचितान् मन्त्रान् उच्चरयन् देवताः आह्वयति, तत्कार्याय सङ्कलिता मन्त्राः स्तुतिरूपतया ऋचः समाख्याताः, तेषां संग्रह एव ऋग्वेदः। अध्वर्युर्विधिवद्यज्ञं सम्पादयति, तत्रावश्यकमन्त्रा यजूंषि, तत्संग्रहो यजुर्वेदः उद्गाता –उच्चस्वरेण गानकर्त्ता, स हि स्वरबद्धान् मन्त्रान् उच्चैर्गायति, तदपेक्षितमन्त्रसंग्रहः सामवेदः। ब्रह्मा –यज्ञनिरीक्षकः कृताकृत्वेक्षणकर्मा, स हि सर्वविधमन्त्रज्ञः तदपेक्षितो मन्त्रराशिरथर्ववेद इति कथ्यते।
सामवेदस्य गानप्रचुरता प्रथिता, ऋच एव गीयन्ते, सामवेदे १५४९ मन्त्रा सन्ति, तेषु ७५ मन्त्रा ईदृशा ये ‘ऋग्वेदे’ न प्राप्यन्ते, शेषाः सर्वेऽप्युभयवेदसाधारणाः । सामवेदगतमन्त्राणां सप्त स्वराः, यतस्ते गीयन्ते, ऋग्वेदे पुनस्तेषामेव मन्त्राणां त्रय एव स्वराः एतावानेव उभयवेदसाधारणानां साममन्त्राणामृग्वेदमन्त्रेभ्यो भेदः ।
सामवेदस्य गानप्रचुरता प्रथिता, ऋच एव गीयन्ते, सामवेदे १५४९ मन्त्रा सन्ति, तेषु ७५ मन्त्रा ईदृशा ये ‘ऋग्वेदे’ न प्राप्यन्ते, शेषाः सर्वेऽप्युभयवेदसाधारणाः। सामवेदगतमन्त्राणां सप्त स्वराः, यतस्ते गीयन्ते, ऋग्वेदे पुनस्तेषामेव मन्त्राणां त्रय एव स्वराः एतावानेव उभयवेदसाधारणानां साममन्त्राणामृग्वेदमन्त्रेभ्यो भेदः।

== प्रशंसा ==
'सामानि यो वेति स वेदतत्त्वम्' इत्येतद् बृहद्देवतायाः कथनं तन्महिमानमुच्चैर्गीयते। गीतायां भगवान् कृष्णः अाह- ‘वेदानां सामवेदोऽस्मि' इति। वेदस्यास्य उद्देश्यमस्ति - गानपूर्वकमुपासनम्। साम्प्रतमस्य गरीयसो वेदस्य त्रिस्र एव शाखाः प्राप्यन्ते। ताश्च इमाः - कौथुमीया, राणायणीया, जैमिनीया च। [[ऋग्वेद|ऋग्वेदे]], [[अथर्ववेद|अथर्ववेदे]] चापि सामवेदस्य प्रशंसा अस्ति। एकस्मिन् मन्त्रे स्पष्टोक्तिरियमस्ति - '''<nowiki/>'यो जागार तमृचः कामयन्ते, यो जागार तमु सामानि यन्ति'।'''<ref>(ऋ० वे० ५॥४४॥१४)</ref> अपरस्मिन् मन्त्रे खग-कुल-कलरव-इव सामगायनं मधुरं भवति इति कथितम् — '''<nowiki/>'उद्गातेव शकुने साम गायसि'<nowiki/>'''।<ref>( २॥४३॥२ )</ref> [[अङ्गिरा]]<nowiki/>-ऋषेः सामस्योल्लेखः अनेकशो लभते— '''<nowiki/>'अङ्गिरसां सामभिः स्तूयमानाः''''।<ref>( ऋ० वे० १।१०७।।२ )</ref>
== सामवेदस्य व्याख्या ==
== सामवेदस्य व्याख्या ==


साम-सान्त्वेन इति धातोः निष्पन्नं सामपदम् । सा इति ऋक्सूचकतया अम इति गानम् । स्वरादिव्यञ्जकतया च व्याख्यां केचिद् वदन्ति । सामवेदस्य एकसहस्रं शाखा: आसन् । प्रपञ्चहृदयकारस्य काले द्वादशशाखाः विहाय अन्याः नष्टाः इदानीन्तु केवलं तिस्रः शाखाः समुपलभ्यन्ते । सङ्गीतस्य उद्भवः सामगानात् इति विचक्षणा आचक्षते । सामगानेऽपि सप्तस्वराः एव भवन्ति । ते आधुनिकशास्त्रीयसङ्गीतसंविधानात् आरोहावरोहणक्रमे किञ्चिदिव व्यत्यस्ताः दृश्यन्ते । खरहरप्रियारागतुल्याः सामगानस्वराः कुष्ठं (प्रथमं), द्वितीयं, तृतीयं (मध्यमम्), चतुर्थं, मन्द्रं (पञ्चमम्), अतिस्वायं (षष्ठम्), अतिस्वरम् (अन्यं) एते सप्तस्वराः । सामगानालापने गायकैः हस्ताङ्गुलीभिः मुद्राः अभिनीयन्ते एताभ्यः मुद्राभ्यः स्वरस्थानानि मात्राश्च प्रतीयन्ते ।
साम-सान्त्वेन इति धातोः निष्पन्नं सामपदम्। सा इति ऋक्सूचकतया अम इति गानम्। स्वरादिव्यञ्जकतया च व्याख्यां केचिद् वदन्ति। सामवेदस्य एकसहस्रं शाखा: आसन्। प्रपञ्चहृदयकारस्य काले द्वादशशाखाः विहाय अन्याः नष्टाः इदानीन्तु केवलं तिस्रः शाखाः समुपलभ्यन्ते। सङ्गीतस्य उद्भवः सामगानात् इति विचक्षणा आचक्षते। सामगानेऽपि सप्तस्वराः एव भवन्ति। ते आधुनिकशास्त्रीयसङ्गीतसंविधानात् आरोहावरोहणक्रमे किञ्चिदिव व्यत्यस्ताः दृश्यन्ते। खरहरप्रियारागतुल्याः सामगानस्वराः कुष्ठं (प्रथमं), द्वितीयं, तृतीयं (मध्यमम्), चतुर्थं, मन्द्रं (पञ्चमम्), अतिस्वायं (षष्ठम्), अतिस्वरम् (अन्यं) एते सप्तस्वराः। सामगानालापने गायकैः हस्ताङ्गुलीभिः मुद्राः अभिनीयन्ते एताभ्यः मुद्राभ्यः स्वरस्थानानि मात्राश्च प्रतीयन्ते।


[[वेदः|वेदानां]] सामवेदोस्मि इति भगवता गीतायाम् उक्तमस्ति । अयं सामवेदः चतुर्षु वेदेषु प्रमुखं स्थानं वहति ।
[[वेदः|वेदानां]] सामवेदोस्मि इति भगवता गीतायाम् उक्तमस्ति। अयं सामवेदः चतुर्षु वेदेषु प्रमुखं स्थानं वहति।


“सामानि यो वेत्ति स वेदतत्त्वम्” इति वचनात् ज्ञायते यत् सामवेदसर्ववेदप्रधानः । गीतायां स्वयं भगवान् श्रीकृष्ण उक्तवान् यत् “ वेदानां सामवेदोऽस्मि” इति । यः जागरणशीलः पुरुषः स एव सामगानं कर्त्तुं समर्थः भवति । यथोक्तं-“यो जागार तम् ऋचः कामयन्ते , यो जागार तमु सामानि यन्ति” इति । साम इत्युक्ते तया सह सम्बन्धः अमो नाम स्वरः यत्र वर्तते तत्साम इति ज्ञायते । सामवेदस्य द्वौभागौ स्तः, अर्चिकः गानं च । आर्चिकोऽपि द्विभागात्मकः ,पूर्वोत्तरभेदाभ्याम् । सामसंहितायाः संकलनमुद्गातुः कृते कृतम् । जैमिनियसूत्रानुसारं गीति एव साम । छान्दोग्योपनिषदि स्वर एव साम इत्युक्तम् । बृहदारण्यकोपनिषदि गानमेव साम इति प्रतिपादितम् । येषां ऋचामुपरि सामगानं क्रियते ता ऋचः “ सामयोनि” इति उच्यन्ते ।
“सामानि यो वेत्ति स वेदतत्त्वम्” इति वचनात् ज्ञायते यत् सामवेदसर्ववेदप्रधानः। गीतायां स्वयं भगवान् श्रीकृष्ण उक्तवान् यत् “ वेदानां सामवेदोऽस्मि” इति। यः जागरणशीलः पुरुषः स एव सामगानं कर्त्तुं समर्थः भवति। यथोक्तं-“यो जागार तम् ऋचः कामयन्ते , यो जागार तमु सामानि यन्ति” इति। साम इत्युक्ते तया सह सम्बन्धः अमो नाम स्वरः यत्र वर्तते तत्साम इति ज्ञायते। सामवेदस्य द्वौभागौ स्तः, अर्चिकः गानं च। आर्चिकोऽपि द्विभागात्मकः ,पूर्वोत्तरभेदाभ्याम्। सामसंहितायाः संकलनमुद्गातुः कृते कृतम्। जैमिनियसूत्रानुसारं गीति एव साम। छान्दोग्योपनिषदि स्वर एव साम इत्युक्तम्। बृहदारण्यकोपनिषदि गानमेव साम इति प्रतिपादितम्। येषां ऋचामुपरि सामगानं क्रियते ता ऋचः “ सामयोनि” इति उच्यन्ते।


==सामवेदस्य विभागः==
==सामवेदस्य विभागः==


सामवेदो द्विधा विभज्यते –पूर्वर्चिकम्, उत्तरार्चिकं च । पूर्वार्चिकमेव छन्दः, छ्न्दसी, छन्दसिका चेति त्रिभिरपि नामभिरभिधीयते । विषयानुसारं पूर्वर्चिकं चतुर्षु भागेषु विभज्यते – आग्नेयपर्व (अग्निसम्बधिनीभिः ऋग्भिरुपेतम्), ऎन्द्रपर्व ( इन्द्रसम्बन्धिनीभिः ऋग्भिर्युतम् ), पवमानपर्व (सोमविषयकम्), आरण्यकपर्व च ।
सामवेदो द्विधा विभज्यते –पूर्वर्चिकम्, उत्तरार्चिकं च। पूर्वार्चिकमेव छन्दः, छ्न्दसी, छन्दसिका चेति त्रिभिरपि नामभिरभिधीयते। विषयानुसारं पूर्वर्चिकं चतुर्षु भागेषु विभज्यते – आग्नेयपर्व (अग्निसम्बधिनीभिः ऋग्भिरुपेतम्), ऎन्द्रपर्व ( इन्द्रसम्बन्धिनीभिः ऋग्भिर्युतम् ), पवमानपर्व (सोमविषयकम्), आरण्यकपर्व च।


उत्तरार्चिकन्तु अनुष्ठाननिर्देशकम् । तस्य बहवो विभागाः- दशरात्रम्, संवत्सरम्, ऎकाहम्, अहीनम्, सत्रम्, प्रायश्चित्तम्, क्षुद्रञ्चेति प्रमुखास्तत्र भेदाः ।
उत्तरार्चिकन्तु अनुष्ठाननिर्देशकम्। तस्य बहवो विभागाः- दशरात्रम्, संवत्सरम्, ऎकाहम्, अहीनम्, सत्रम्, प्रायश्चित्तम्, क्षुद्रञ्चेति प्रमुखास्तत्र भेदाः।


सामवेदस्य आर्चिकद्वयं वर्तते,पूर्वार्चिकमुत्तरार्चिकं च । पूर्वार्चिके षट्प्रपाठकाः सन्ति प्रत्येकेस्मिन् प्रपाठके द्वौ खण्डौ स्तः । प्रत्येकखण्डे एका दशतिः प्रतिदशतौ च दशसंख्यकात् न्यूनानि ऊर्ध्वाणि वा मन्त्राणि सन्ति । प्रथमप्रपाठक आग्नेयकाण्डः, द्वितीयाध्यायतः चतुर्थाध्यायं यावत् ऎन्द्रपर्व, पञ्चमोऽध्यायः पवमानपर्व, षष्ठप्रपाठक आरण्यकपर्व इत्युच्यते । प्रथमाध्यायतः पञ्चमाध्यायं यावत् ऋचः ग्रामगान इत्युच्यन्ते । पूर्वार्चिकेऽस्मिन् ६५० मन्त्राः विद्यन्ते । उत्तरार्चिके नवप्रपाठकाः सन्ति । प्रथमपञ्चप्रपाठकानां द्वौ द्वौ भागौ स्तः । अवशिष्टचतुर्णां प्रपाठकानां त्रयः त्रयः भागाः सन्ति । उत्तरार्चिके मन्त्राणां संख्या १२२५ । ऋग्वेदस्य १५०४ मन्त्राः सामवेदे उद्धृता सन्ति ।
सामवेदस्य आर्चिकद्वयं वर्तते,पूर्वार्चिकमुत्तरार्चिकं च। पूर्वार्चिके षट्प्रपाठकाः सन्ति प्रत्येकेस्मिन् प्रपाठके द्वौ खण्डौ स्तः। प्रत्येकखण्डे एका दशतिः प्रतिदशतौ च दशसंख्यकात् न्यूनानि ऊर्ध्वाणि वा मन्त्राणि सन्ति। प्रथमप्रपाठक आग्नेयकाण्डः, द्वितीयाध्यायतः चतुर्थाध्यायं यावत् ऎन्द्रपर्व, पञ्चमोऽध्यायः पवमानपर्व, षष्ठप्रपाठक आरण्यकपर्व इत्युच्यते। प्रथमाध्यायतः पञ्चमाध्यायं यावत् ऋचः ग्रामगान इत्युच्यन्ते। पूर्वार्चिकेऽस्मिन् ६५० मन्त्राः विद्यन्ते। उत्तरार्चिके नवप्रपाठकाः सन्ति। प्रथमपञ्चप्रपाठकानां द्वौ द्वौ भागौ स्तः। अवशिष्टचतुर्णां प्रपाठकानां त्रयः त्रयः भागाः सन्ति। उत्तरार्चिके मन्त्राणां संख्या १२२५। ऋग्वेदस्य १५०४ मन्त्राः सामवेदे उद्धृता सन्ति।


==सामवेदस्य शाखाः==
==सामवेदस्य शाखाः==
सामवेदस्य एकसहस्रशाखाः सन्ति विदुषामभिप्रायः । यथोक्तं पतञ्जलिना – “सहस्रवर्त्मा सामवेदः” इति । सामवेदस्य आद्याचार्यः जैमिनि एव भवतीति स्वीक्रियते । तदनन्तरं तत्पुत्राः शिष्याश्च सामाध्ययनं कृत्वा सामशाखानां विस्तारं कृतवन्तः । तेषु कतिपयानां नामानि दीयन्ते । यथा –सुमन्तु –सुन्वान् –सुनु –हिरण्यनाभ –पौषञ्जि-कार्त्ता –लौगाक्षि –माङ्गलिकुल्य –कुसीद –कुक्षीप्रमुखाः । अधुना प्रपञ्चहृदय –दिव्यावदान- चरणव्यूह जैमिनिगृह्यसूत्रादीनां पर्यालोचनया ज्ञायते यत् सामवेदस्य त्रयोदशशाखाः सन्ति । तेषु त्रयाणामाचार्याणां शाखा एव समुपलभ्यन्ते । यथा –कौथुमीयशाखाराणायनीयशाखा, जैमिनियशाखा च ।
सामवेदस्य एकसहस्रशाखाः सन्ति विदुषामभिप्रायः। यथोक्तं पतञ्जलिना – “सहस्रवर्त्मा सामवेदः” इति। सामवेदस्य आद्याचार्यः जैमिनि एव भवतीति स्वीक्रियते। तदनन्तरं तत्पुत्राः शिष्याश्च सामाध्ययनं कृत्वा सामशाखानां विस्तारं कृतवन्तः। तेषु कतिपयानां नामानि दीयन्ते। यथा –सुमन्तु –सुन्वान् –सुनु –हिरण्यनाभ –पौषञ्जि-कार्त्ता –लौगाक्षि –माङ्गलिकुल्य –कुसीद –कुक्षीप्रमुखाः। अधुना प्रपञ्चहृदय –दिव्यावदान- चरणव्यूह जैमिनिगृह्यसूत्रादीनां पर्यालोचनया ज्ञायते यत् सामवेदस्य त्रयोदशशाखाः सन्ति। तेषु त्रयाणामाचार्याणां शाखा एव समुपलभ्यन्ते। यथा –कौथुमीयशाखाराणायनीयशाखा, जैमिनियशाखा च।


== सामवेदस्य पदकाराः ==
== सामवेदस्य पदकाराः ==
गाग्र्यः सामवेदस्य पदकारः अस्ति, यस्य नाम, कार्यं च अनेकेषु प्राचीनग्रन्थेषु उपलब्धं भवति। [[निरुक्तम्|निरुक्ते]] (४।३४ ) 'मेहन'-शब्दस्य प्रसङ्गे एका रोचकी वार्ता वर्तते । दुर्गाचार्यस्य अत्र कथनमस्ति यत्, ऋग्वेदिनां मतानुसारेण अयमेकमेव पदोऽस्ति, किञ्च सामवेदिनां मतानुसारेणात्र पदत्रयमस्ति ( म + इह + न ) । [[यास्कः|यास्केन]] तु उभयोः पदकारयोः मतानामेकत्र समीकरणं कृतम्। यथा - ‘‘बह्वचानां 'मेहना' इत्येक पदम्। छन्दोगानां त्रीण्येतानि पदानि - 'म+ इह+न' इति। तदुभयं पश्यता भाष्यकारेणोभयोः शाकल्यगाग्र्ययोः अभिप्रायौ अनुविहितौ इति।<ref>दुर्गवृत्ति-वेङ्कटेश्वरसंस्करणम्, पृ० २७६</ref> स्कन्दस्वामिनः अपीयमेव सम्मतिः अस्ति — ‘एकमिति शाकल्यः त्रीणीति गाग्र्यः॥' गाग्र्यस्य पदपाठानाम् इयमेव विशेषताऽस्ति यत्, एतेषां पदानां छेदः अत्यधिकमात्रायां वर्त्तते । यथा ‘मित्रस्य’ पदपाठोऽस्ति—‘मि+त्रम्’ ‘अन्ये' इत्येतस्य पदस्य 'अन् + ये' 'समुद्र' इत्येतस्य पदस्य ‘सम्+उद्रम्' एतान् पदपाठान् प्रामाणिकं मत्वा यास्कस्तु स्वनिरुक्ते ‘प्रमीतेः त्रायते इति मित्रः (१०॥२१ ) – मरणात्त्रायते इति, अर्थात् वर्षादानात् इति मित्रः=[[सूर्यः]] ।' तथा--‘समुद्द्रवन्ति अस्माद् अापः = [[जलम्]], यस्मिन् प्रवहति असौ समुद्र इति ( २॥१० )।' गाग्र्यस्य इयं विशेषता ध्यातव्या ।
गाग्र्यः सामवेदस्य पदकारः अस्ति, यस्य नाम, कार्यं च अनेकेषु प्राचीनग्रन्थेषु उपलब्धं भवति। [[निरुक्तम्|निरुक्ते]] (४।३४ ) 'मेहन'-शब्दस्य प्रसङ्गे एका रोचकी वार्ता वर्तते। दुर्गाचार्यस्य अत्र कथनमस्ति यत्, ऋग्वेदिनां मतानुसारेण अयमेकमेव पदोऽस्ति, किञ्च सामवेदिनां मतानुसारेणात्र पदत्रयमस्ति ( म + इह + न )। [[यास्कः|यास्केन]] तु उभयोः पदकारयोः मतानामेकत्र समीकरणं कृतम्। यथा - ‘‘बह्वचानां 'मेहना' इत्येक पदम्। छन्दोगानां त्रीण्येतानि पदानि - 'म+ इह+न' इति। तदुभयं पश्यता भाष्यकारेणोभयोः शाकल्यगाग्र्ययोः अभिप्रायौ अनुविहितौ इति।<ref>दुर्गवृत्ति-वेङ्कटेश्वरसंस्करणम्, पृ० २७६</ref> स्कन्दस्वामिनः अपीयमेव सम्मतिः अस्ति — ‘एकमिति शाकल्यः त्रीणीति गाग्र्यः॥' गाग्र्यस्य पदपाठानाम् इयमेव विशेषताऽस्ति यत्, एतेषां पदानां छेदः अत्यधिकमात्रायां वर्त्तते। यथा ‘मित्रस्य’ पदपाठोऽस्ति—‘मि+त्रम्’ ‘अन्ये' इत्येतस्य पदस्य 'अन् + ये' 'समुद्र' इत्येतस्य पदस्य ‘सम्+उद्रम्' एतान् पदपाठान् प्रामाणिकं मत्वा यास्कस्तु स्वनिरुक्ते ‘प्रमीतेः त्रायते इति मित्रः (१०॥२१ ) – मरणात्त्रायते इति, अर्थात् वर्षादानात् इति मित्रः=[[सूर्यः]]।' तथा--‘समुद्द्रवन्ति अस्माद् अापः = [[जलम्]], यस्मिन् प्रवहति असौ समुद्र इति ( २॥१० )।' गाग्र्यस्य इयं विशेषता ध्यातव्या।


==पश्यतु==
==पश्यतु==

०९:५३, २६ मे २०१७ इत्यस्य संस्करणं

हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

सामवेद इत्यत्र गीतिरूपा मन्त्राः विद्यन्ते। अतः सः उपासनाकाण्डपरो वेदः गीयते। यज्ञे चत्वारो ऋत्विजो भवन्ति -१ होता, २ अध्वर्युः ३ उद्गाता, ४ ब्रह्मा, होता-आह्वानकर्त्ता, स हि यज्ञावसरे प्रकान्तदेवतानां प्रशंसाय रचितान् मन्त्रान् उच्चरयन् देवताः आह्वयति, तत्कार्याय सङ्कलिता मन्त्राः स्तुतिरूपतया ऋचः समाख्याताः, तेषां संग्रह एव ऋग्वेदः। अध्वर्युर्विधिवद्यज्ञं सम्पादयति, तत्रावश्यकमन्त्रा यजूंषि, तत्संग्रहो यजुर्वेदः उद्गाता –उच्चस्वरेण गानकर्त्ता, स हि स्वरबद्धान् मन्त्रान् उच्चैर्गायति, तदपेक्षितमन्त्रसंग्रहः सामवेदः। ब्रह्मा –यज्ञनिरीक्षकः कृताकृत्वेक्षणकर्मा, स हि सर्वविधमन्त्रज्ञः तदपेक्षितो मन्त्रराशिरथर्ववेद इति कथ्यते।

सामवेदस्य गानप्रचुरता प्रथिता, ऋच एव गीयन्ते, सामवेदे १५४९ मन्त्रा सन्ति, तेषु ७५ मन्त्रा ईदृशा ये ‘ऋग्वेदे’ न प्राप्यन्ते, शेषाः सर्वेऽप्युभयवेदसाधारणाः। सामवेदगतमन्त्राणां सप्त स्वराः, यतस्ते गीयन्ते, ऋग्वेदे पुनस्तेषामेव मन्त्राणां त्रय एव स्वराः एतावानेव उभयवेदसाधारणानां साममन्त्राणामृग्वेदमन्त्रेभ्यो भेदः।

प्रशंसा

'सामानि यो वेति स वेदतत्त्वम्' इत्येतद् बृहद्देवतायाः कथनं तन्महिमानमुच्चैर्गीयते। गीतायां भगवान् कृष्णः अाह- ‘वेदानां सामवेदोऽस्मि' इति। वेदस्यास्य उद्देश्यमस्ति - गानपूर्वकमुपासनम्। साम्प्रतमस्य गरीयसो वेदस्य त्रिस्र एव शाखाः प्राप्यन्ते। ताश्च इमाः - कौथुमीया, राणायणीया, जैमिनीया च। ऋग्वेदे, अथर्ववेदे चापि सामवेदस्य प्रशंसा अस्ति। एकस्मिन् मन्त्रे स्पष्टोक्तिरियमस्ति - 'यो जागार तमृचः कामयन्ते, यो जागार तमु सामानि यन्ति'।[१] अपरस्मिन् मन्त्रे खग-कुल-कलरव-इव सामगायनं मधुरं भवति इति कथितम् — 'उद्गातेव शकुने साम गायसि'[२] अङ्गिरा-ऋषेः सामस्योल्लेखः अनेकशो लभते— 'अङ्गिरसां सामभिः स्तूयमानाः'[३]

सामवेदस्य व्याख्या

साम-सान्त्वेन इति धातोः निष्पन्नं सामपदम्। सा इति ऋक्सूचकतया अम इति गानम्। स्वरादिव्यञ्जकतया च व्याख्यां केचिद् वदन्ति। सामवेदस्य एकसहस्रं शाखा: आसन्। प्रपञ्चहृदयकारस्य काले द्वादशशाखाः विहाय अन्याः नष्टाः इदानीन्तु केवलं तिस्रः शाखाः समुपलभ्यन्ते। सङ्गीतस्य उद्भवः सामगानात् इति विचक्षणा आचक्षते। सामगानेऽपि सप्तस्वराः एव भवन्ति। ते आधुनिकशास्त्रीयसङ्गीतसंविधानात् आरोहावरोहणक्रमे किञ्चिदिव व्यत्यस्ताः दृश्यन्ते। खरहरप्रियारागतुल्याः सामगानस्वराः कुष्ठं (प्रथमं), द्वितीयं, तृतीयं (मध्यमम्), चतुर्थं, मन्द्रं (पञ्चमम्), अतिस्वायं (षष्ठम्), अतिस्वरम् (अन्यं) एते सप्तस्वराः। सामगानालापने गायकैः हस्ताङ्गुलीभिः मुद्राः अभिनीयन्ते एताभ्यः मुद्राभ्यः स्वरस्थानानि मात्राश्च प्रतीयन्ते।

वेदानां सामवेदोस्मि इति भगवता गीतायाम् उक्तमस्ति। अयं सामवेदः चतुर्षु वेदेषु प्रमुखं स्थानं वहति।

“सामानि यो वेत्ति स वेदतत्त्वम्” इति वचनात् ज्ञायते यत् सामवेदसर्ववेदप्रधानः। गीतायां स्वयं भगवान् श्रीकृष्ण उक्तवान् यत् “ वेदानां सामवेदोऽस्मि” इति। यः जागरणशीलः पुरुषः स एव सामगानं कर्त्तुं समर्थः भवति। यथोक्तं-“यो जागार तम् ऋचः कामयन्ते , यो जागार तमु सामानि यन्ति” इति। साम इत्युक्ते तया सह सम्बन्धः अमो नाम स्वरः यत्र वर्तते तत्साम इति ज्ञायते। सामवेदस्य द्वौभागौ स्तः, अर्चिकः गानं च। आर्चिकोऽपि द्विभागात्मकः ,पूर्वोत्तरभेदाभ्याम्। सामसंहितायाः संकलनमुद्गातुः कृते कृतम्। जैमिनियसूत्रानुसारं गीति एव साम। छान्दोग्योपनिषदि स्वर एव साम इत्युक्तम्। बृहदारण्यकोपनिषदि गानमेव साम इति प्रतिपादितम्। येषां ऋचामुपरि सामगानं क्रियते ता ऋचः “ सामयोनि” इति उच्यन्ते।

सामवेदस्य विभागः

सामवेदो द्विधा विभज्यते –पूर्वर्चिकम्, उत्तरार्चिकं च। पूर्वार्चिकमेव छन्दः, छ्न्दसी, छन्दसिका चेति त्रिभिरपि नामभिरभिधीयते। विषयानुसारं पूर्वर्चिकं चतुर्षु भागेषु विभज्यते – आग्नेयपर्व (अग्निसम्बधिनीभिः ऋग्भिरुपेतम्), ऎन्द्रपर्व ( इन्द्रसम्बन्धिनीभिः ऋग्भिर्युतम् ), पवमानपर्व (सोमविषयकम्), आरण्यकपर्व च।

उत्तरार्चिकन्तु अनुष्ठाननिर्देशकम्। तस्य बहवो विभागाः- दशरात्रम्, संवत्सरम्, ऎकाहम्, अहीनम्, सत्रम्, प्रायश्चित्तम्, क्षुद्रञ्चेति प्रमुखास्तत्र भेदाः।

सामवेदस्य आर्चिकद्वयं वर्तते,पूर्वार्चिकमुत्तरार्चिकं च। पूर्वार्चिके षट्प्रपाठकाः सन्ति प्रत्येकेस्मिन् प्रपाठके द्वौ खण्डौ स्तः। प्रत्येकखण्डे एका दशतिः प्रतिदशतौ च दशसंख्यकात् न्यूनानि ऊर्ध्वाणि वा मन्त्राणि सन्ति। प्रथमप्रपाठक आग्नेयकाण्डः, द्वितीयाध्यायतः चतुर्थाध्यायं यावत् ऎन्द्रपर्व, पञ्चमोऽध्यायः पवमानपर्व, षष्ठप्रपाठक आरण्यकपर्व इत्युच्यते। प्रथमाध्यायतः पञ्चमाध्यायं यावत् ऋचः ग्रामगान इत्युच्यन्ते। पूर्वार्चिकेऽस्मिन् ६५० मन्त्राः विद्यन्ते। उत्तरार्चिके नवप्रपाठकाः सन्ति। प्रथमपञ्चप्रपाठकानां द्वौ द्वौ भागौ स्तः। अवशिष्टचतुर्णां प्रपाठकानां त्रयः त्रयः भागाः सन्ति। उत्तरार्चिके मन्त्राणां संख्या १२२५। ऋग्वेदस्य १५०४ मन्त्राः सामवेदे उद्धृता सन्ति।

सामवेदस्य शाखाः

सामवेदस्य एकसहस्रशाखाः सन्ति विदुषामभिप्रायः। यथोक्तं पतञ्जलिना – “सहस्रवर्त्मा सामवेदः” इति। सामवेदस्य आद्याचार्यः जैमिनि एव भवतीति स्वीक्रियते। तदनन्तरं तत्पुत्राः शिष्याश्च सामाध्ययनं कृत्वा सामशाखानां विस्तारं कृतवन्तः। तेषु कतिपयानां नामानि दीयन्ते। यथा –सुमन्तु –सुन्वान् –सुनु –हिरण्यनाभ –पौषञ्जि-कार्त्ता –लौगाक्षि –माङ्गलिकुल्य –कुसीद –कुक्षीप्रमुखाः। अधुना प्रपञ्चहृदय –दिव्यावदान- चरणव्यूह जैमिनिगृह्यसूत्रादीनां पर्यालोचनया ज्ञायते यत् सामवेदस्य त्रयोदशशाखाः सन्ति। तेषु त्रयाणामाचार्याणां शाखा एव समुपलभ्यन्ते। यथा –कौथुमीयशाखाराणायनीयशाखा, जैमिनियशाखा च।

सामवेदस्य पदकाराः

गाग्र्यः सामवेदस्य पदकारः अस्ति, यस्य नाम, कार्यं च अनेकेषु प्राचीनग्रन्थेषु उपलब्धं भवति। निरुक्ते (४।३४ ) 'मेहन'-शब्दस्य प्रसङ्गे एका रोचकी वार्ता वर्तते। दुर्गाचार्यस्य अत्र कथनमस्ति यत्, ऋग्वेदिनां मतानुसारेण अयमेकमेव पदोऽस्ति, किञ्च सामवेदिनां मतानुसारेणात्र पदत्रयमस्ति ( म + इह + न )। यास्केन तु उभयोः पदकारयोः मतानामेकत्र समीकरणं कृतम्। यथा - ‘‘बह्वचानां 'मेहना' इत्येक पदम्। छन्दोगानां त्रीण्येतानि पदानि - 'म+ इह+न' इति। तदुभयं पश्यता भाष्यकारेणोभयोः शाकल्यगाग्र्ययोः अभिप्रायौ अनुविहितौ इति।[४] स्कन्दस्वामिनः अपीयमेव सम्मतिः अस्ति — ‘एकमिति शाकल्यः त्रीणीति गाग्र्यः॥' गाग्र्यस्य पदपाठानाम् इयमेव विशेषताऽस्ति यत्, एतेषां पदानां छेदः अत्यधिकमात्रायां वर्त्तते। यथा ‘मित्रस्य’ पदपाठोऽस्ति—‘मि+त्रम्’ ‘अन्ये' इत्येतस्य पदस्य 'अन् + ये' 'समुद्र' इत्येतस्य पदस्य ‘सम्+उद्रम्' एतान् पदपाठान् प्रामाणिकं मत्वा यास्कस्तु स्वनिरुक्ते ‘प्रमीतेः त्रायते इति मित्रः (१०॥२१ ) – मरणात्त्रायते इति, अर्थात् वर्षादानात् इति मित्रः=सूर्यः।' तथा--‘समुद्द्रवन्ति अस्माद् अापः = जलम्, यस्मिन् प्रवहति असौ समुद्र इति ( २॥१० )।' गाग्र्यस्य इयं विशेषता ध्यातव्या।

पश्यतु

  1. (ऋ० वे० ५॥४४॥१४)
  2. ( २॥४३॥२ )
  3. ( ऋ० वे० १।१०७।।२ )
  4. दुर्गवृत्ति-वेङ्कटेश्वरसंस्करणम्, पृ० २७६
"https://sa.wikipedia.org/w/index.php?title=सामवेदः&oldid=423449" इत्यस्माद् प्रतिप्राप्तम्